Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Matsyapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 6, 68, 1.2 ādityā rudrā vasava undantu sacetasaḥ somasya rājño vapata pracetasaḥ //
AVŚ, 14, 2, 46.2 ye bhūtasya pracetasas tebhya idam akaraṃ namaḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 11, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 9.3 ādityā rudrā vasavaḥ sacetasaḥ somasya rājño vapata pracetasa ity uṣṇā apo 'bhimantrayate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.24 rudrās tvā pracetasaḥ paścāt pāntu /
Ṛgveda
ṚV, 1, 39, 9.1 asāmi hi prayajyavaḥ kaṇvaṃ dada pracetasaḥ /
ṚV, 1, 41, 1.1 yaṃ rakṣanti pracetaso varuṇo mitro aryamā /
ṚV, 1, 64, 8.1 siṃhā iva nānadati pracetasaḥ piśā iva supiśo viśvavedasaḥ /
ṚV, 1, 159, 4.1 te māyino mamire supracetaso jāmī sayonī mithunā samokasā /
ṚV, 7, 87, 3.2 ṛtāvānaḥ kavayo yajñadhīrāḥ pracetaso ya iṣayanta manma //
ṚV, 8, 7, 12.2 uta pracetaso made //
ṚV, 8, 47, 4.1 yasmā arāsata kṣayaṃ jīvātuṃ ca pracetasaḥ /
ṚV, 8, 67, 17.1 śaśvantaṃ hi pracetasaḥ pratiyantaṃ cid enasaḥ /
ṚV, 8, 83, 2.2 vṛdhāsaś ca pracetasaḥ //
ṚV, 8, 83, 5.1 vāmasya hi pracetasa īśānāso riśādasaḥ /
ṚV, 9, 64, 21.1 abhi venā anūṣateyakṣanti pracetasaḥ /
ṚV, 10, 36, 2.1 dyauś ca naḥ pṛthivī ca pracetasa ṛtāvarī rakṣatām aṃhaso riṣaḥ /
ṚV, 10, 63, 8.1 ya īśire bhuvanasya pracetaso viśvasya sthātur jagataś ca mantavaḥ /
ṚV, 10, 85, 17.2 ye bhūtasya pracetasa idaṃ tebhyo 'karaṃ namaḥ //
Matsyapurāṇa
MPur, 4, 47.2 sarve pracetaso nāma dhanurvedasya pāragāḥ //