Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 53, 20.2 sāyaṃ prātaḥ suprasannātmarūpā loke viprā mānavāścetare 'pi /
MBh, 1, 56, 32.38 prātar yad enaḥ kurute indriyair brāhmaṇaścaran /
MBh, 2, 52, 37.1 sukhoṣitāstāṃ rajanīṃ prātaḥ sarve kṛtāhnikāḥ /
MBh, 3, 2, 57.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 3, 31, 13.1 yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate /
MBh, 3, 80, 53.1 sāyaṃ prātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ /
MBh, 3, 109, 4.2 sāyaṃ prātaśca bhagavān dṛśyate havyavāhanaḥ //
MBh, 3, 109, 17.2 teṣāṃ sāyaṃ tathā prātardṛśyate havyavāhanaḥ //
MBh, 3, 288, 3.1 yadyevaiṣyati sāyāhne yadi prātar atho niśi /
MBh, 3, 289, 2.1 prātar āyāsya ityuktvā kadācid dvijasattamaḥ /
MBh, 4, 17, 12.2 sāyaṃprātar adeviṣyad api saṃvatsarān bahūn //
MBh, 4, 17, 19.2 sāyaṃprātar upātiṣṭhan sumṛṣṭamaṇikuṇḍalāḥ //
MBh, 4, 20, 33.1 taṃ cejjīvantam ādityaḥ prātar abhyudayiṣyati /
MBh, 4, 21, 7.1 tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ /
MBh, 5, 32, 30.2 prātaḥ śrotāraḥ kuravaḥ sabhāyām ajātaśatror vacanaṃ sametāḥ //
MBh, 5, 35, 8.3 sudhanvā prātar āgantā paśyeyaṃ vāṃ samāgatau //
MBh, 5, 35, 9.3 sudhanvānaṃ ca māṃ caiva prātar draṣṭāsi saṃgatau //
MBh, 5, 70, 22.2 yatra naivādya na prātar bhojanaṃ pratidṛśyate //
MBh, 5, 84, 1.3 vṛkasthale nivasati sa ca prātar iheṣyati //
MBh, 5, 86, 14.2 pāṇḍavāśca vidheyā me sa ca prātar iheṣyati //
MBh, 5, 87, 1.2 prātar utthāya kṛṣṇastu kṛtavān sarvam āhnikam /
MBh, 5, 94, 6.1 sa sma nityaṃ niśāpāye prātar utthāya vīryavān /
MBh, 5, 109, 23.1 atra nityaṃ diśāpālāḥ sāyaṃ prātar dvijarṣabha /
MBh, 5, 132, 12.2 yatra naivādya na prātar bhojanaṃ pratidṛśyate //
MBh, 6, 17, 5.2 bharadvājātmajaścaiva prātar utthāya saṃyatau //
MBh, 6, 95, 1.2 prabhātāyāṃ tu śarvaryāṃ prātar utthāya vai nṛpaḥ /
MBh, 9, 38, 2.2 pūjito munisaṃghaiśca prātar utthāya lāṅgalī //
MBh, 12, 11, 23.2 sāyaṃprātar vibhajyānnaṃ svakuṭumbe yathāvidhi //
MBh, 12, 59, 65.2 vidvadbhir ekībhāvaśca prātarhomavidhijñatā //
MBh, 12, 163, 23.2 pūjito yāsyasi prātar vidhidṛṣṭena karmaṇā //
MBh, 12, 186, 5.2 sāyaṃ prātar japan saṃdhyāṃ tiṣṭhet pūrvāṃ tathāparām //
MBh, 12, 186, 10.1 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam /
MBh, 12, 186, 18.2 sāyaṃ prātaśca viprāṇāṃ pradiṣṭam abhivādanam //
MBh, 12, 201, 24.1 etān vai prātar utthāya devān yastu prakīrtayet /
MBh, 12, 221, 6.1 kadācit prātar utthāya pispṛkṣuḥ salilaṃ śuci /
MBh, 12, 221, 74.1 prātaḥ prātaśca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ /
MBh, 12, 221, 74.1 prātaḥ prātaśca supraśnaṃ kalpanaṃ preṣaṇakriyāḥ /
MBh, 12, 253, 13.3 nadyupasparśanarataḥ sāyaṃ prātar mahātapāḥ //
MBh, 12, 260, 20.1 tathaivānnaṃ hyaharahaḥ sāyaṃ prātar nirupyate /
MBh, 13, 20, 5.1 tato rātryāṃ vyatītāyāṃ prātar utthāya sa dvijaḥ /
MBh, 13, 27, 87.2 prātastrimārgā ghṛtavahā vipāpmā gaṅgāvatīrṇā viyato viśvatoyā //
MBh, 13, 58, 19.1 yathāgnihotraṃ suhutaṃ sāyaṃ prātar dvijātinā /
MBh, 13, 59, 10.1 yad agnihotre suhute sāyaṃ prātar bhavet phalam /
MBh, 13, 77, 8.1 sāyaṃ prātaśca satataṃ homakāle mahāmate /
MBh, 13, 77, 15.2 sāyaṃ prātar namasyecca gāstataḥ puṣṭim āpnuyāt //
MBh, 13, 79, 4.1 ityācamya japet sāyaṃ prātaśca puruṣaḥ sadā /
MBh, 13, 95, 4.3 sāyaṃ prātaśca hotavyaṃ tena pīvāñśunaḥsakhaḥ //
MBh, 13, 100, 22.2 vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate //
MBh, 13, 107, 87.2 sāyaṃ prātaśca bhuñjīta nāntarāle samāhitaḥ //
MBh, 13, 107, 131.2 prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai //
MBh, 13, 109, 34.1 yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 124, 15.2 prātar utthāya tat sarvaṃ kārayāmi karomi ca //
MBh, 13, 129, 14.1 prātar utthāya cācamya bhojanenopamantrya ca /
MBh, 13, 145, 4.1 prayataḥ prātar utthāya yad adhīye viśāṃ pate /
MBh, 13, 148, 14.1 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam /
MBh, 13, 148, 23.1 sāyaṃ prātaśca vṛddhānāṃ śṛṇuyāt puṣkalā giraḥ /
MBh, 14, 46, 10.1 carmavalkalasaṃvītaḥ svayaṃ prātar upaspṛśet /
MBh, 15, 3, 8.1 sadā ca prātar utthāya kṛtajapyaḥ śucir nṛpaḥ /
MBh, 15, 9, 11.1 prātar utthāya tān rājan pūjayitvā yathāvidhi /
MBh, 15, 10, 5.1 prātar eva hi paśyethā ye kuryur vyayakarma te /
MBh, 18, 5, 51.1 imāṃ bhāratasāvitrīṃ prātar utthāya yaḥ paṭhet /