Occurrences

Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Manusmṛti
Amarakośa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Yājñavalkyasmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rasaratnākara
Rājanighaṇṭu
Dhanurveda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṃsadūta
Rasaratnasamuccayabodhinī

Kāṭhakagṛhyasūtra
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 3, 22, 11.0 vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam //
Manusmṛti
ManuS, 9, 121.1 putraḥ kaniṣṭho jyeṣṭhāyāṃ kaniṣṭhāyāṃ ca pūrvajaḥ /
Amarakośa
AKośa, 2, 346.1 maṇibandhād ākaniṣṭhaṃ karasya karabho bahiḥ /
AKośa, 2, 347.2 madhyamānāmikā cāpi kaniṣṭhā ceti tāḥ kramāt //
AKośa, 2, 349.1 aṅguṣṭhe sakaniṣṭhe syādvitastirdvādaśāṅgulaḥ /
Kāmasūtra
KāSū, 1, 1, 13.45 kaniṣṭhāvṛttam /
KāSū, 4, 2, 16.1 kaniṣṭhā tu mātṛvat sapatnīṃ paśyet //
KāSū, 4, 2, 30.1 prasahya tv enām ekacāriṇīvṛttam anutiṣṭhed iti kaniṣṭhāvṛttam //
Kūrmapurāṇa
KūPur, 2, 13, 17.1 kaniṣṭhāmūlataḥ paścāt prājāpatyaṃ pracakṣate /
KūPur, 2, 13, 22.1 kaniṣṭhāṅguṣṭhayogena śravaṇe samupaspṛśet /
Liṅgapurāṇa
LiPur, 1, 26, 13.2 ṛṣīn kaniṣṭhāṅgulinā śrotriyaḥ sarvasiddhaye //
LiPur, 1, 85, 62.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasyate hastayor dvayoḥ //
LiPur, 1, 85, 115.1 kaniṣṭhā rakṣaṇīyā sā japakarmaṇi śobhane /
LiPur, 2, 25, 35.1 vedikāmadhyato randhraṃ kaniṣṭhāṅgulamānataḥ /
LiPur, 2, 25, 48.2 samagrāḥ susamāḥ sthūlāḥ kaniṣṭhāṅgulasaṃmitāḥ //
Suśrutasaṃhitā
Su, Sū., 35, 12.3 tatra svair aṅgulaiḥ pādāṅguṣṭhapradeśinyau dvyaṅgulāyate pradeśinyāstu madhyamānāmikākaniṣṭhikā yathottaraṃ pañcamabhāgahīnāḥ caturaṅgulāyate pañcāṅgulavistṛte prapadapādatale pañcacaturaṅgulāyatavistṛtā pārṣṇiḥ caturdaśāṅgulāyataḥ pādaḥ caturdaśāṅgulapariṇāhāni pādagulphajaṅghājānumadhyāni aṣṭādaśāṅgulā jaṅghā jānūpariṣṭāc ca dvātriṃśadaṅgulamevaṃ pañcāśat jaṅghāyāmasamāvūrū dvyaṅgulāni vṛṣaṇacibukadaśananāsāpuṭabhāgakarṇamūlanayanāntarāṇi caturaṅgulāni mehanavadanāntaranāsākarṇalalāṭagrīvocchrāyadṛṣṭyantarāṇi dvādaśāṅgulāni bhagavistāramehananābhihṛdayagrīvāstanāntaramukhāyāmamaṇibandhaprakoṣṭhasthaulyāni indravastipariṇāhāṃsapīṭhakūrparāntarāyāmaḥ ṣoḍaśāṅgulaḥ caturviṃśatyaṅgulo hastaḥ dvātriṃśadaṅgulaparimāṇau bhujau dvātriṃśatpariṇāhāvūrū maṇibandhakūrparāntaraṃ ṣoḍaśāṅgulaṃ talaṃ ṣaṭcaturaṅgulāyāmavistāram aṅguṣṭhamūlapradeśinīśravaṇāpāṅgāntaramadhyamāṅgulyau pañcāṅgule ardhapañcāṅgule pradeśinyanāmike sārdhatryaṅgulau kaniṣṭhāṅguṣṭhau caturviṃśativistārapariṇāhaṃ mukhagrīvaṃ tribhāgāṅgulavistārā nāsāpuṭamaryādā nayanatribhāgapariṇāhā tārakā navamastārakāṃśo dṛṣṭiḥ keśāntamastakāntaramekādaśāṅgulaṃ mastakādavaṭukeśānto daśāṅgulaḥ karṇāvaṭvantaraṃ caturdaśāṅgulaṃ puruṣoraḥpramāṇavistīrṇā strīśroṇiḥ aṣṭādaśāṅgulavistāramuraḥ tatpramāṇā puruṣasya kaṭī saviṃśamaṅgulaśataṃ puruṣāyāma iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 19.1 kaniṣṭhādeśinyaṅguṣṭhamūlāny agraṃ karasya ca /
Garuḍapurāṇa
GarPur, 1, 11, 11.2 aṅguṣṭhādikaniṣṭhāntaṃ vinyased bījapañcakam //
GarPur, 1, 11, 30.1 kaniṣṭhādipramokeṇa aṣṭau mudrā yathākramam /
GarPur, 1, 11, 31.1 aṅguṣṭhena kaniṣṭhāntaṃ nāmayitvāṅgulitrayam /
GarPur, 1, 19, 21.1 aṅguṣṭhādi kaniṣṭhāntaṃ kare nyasyātha dehake /
GarPur, 1, 22, 5.1 kaniṣṭhāmāditaḥ kṛtvā tarjanyaṅgāni vinyaset /
GarPur, 1, 23, 13.2 sūryamabhyarcya cācamya kaniṣṭhāto 'ṅgakāṃ nyaset //
GarPur, 1, 26, 1.5 kaiṃ kaniṣṭhāyai namaḥ /
GarPur, 1, 65, 52.2 pradeśinīgatā rekhā kaniṣṭhāmūlagāminī //
GarPur, 1, 94, 6.1 kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca /
GarPur, 1, 95, 32.1 jyeṣṭhāṃ dharmavidhau kuryānna kaniṣṭhāṃ kadācana /
GarPur, 1, 133, 7.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasya vai pūjayecchivām //
Kālikāpurāṇa
KālPur, 53, 37.2 aṅguṣṭhādikaniṣṭhāntamantrasaṃveṣṭanaṃ phaṭ //
KālPur, 55, 37.1 anāmikākaniṣṭhābhyāṃ yutāyā namrabhāgataḥ /
KālPur, 55, 63.1 aṃguṣṭhāgradvayaṃ nyasya kaniṣṭhāgradvayostataḥ /
KālPur, 55, 63.2 anāmikāyāṃ vāmasya tatkaniṣṭhāṃ puro nyaset //
KālPur, 55, 64.1 dakṣiṇasyānāmikāyāṃ kaniṣṭhāṃ dakṣiṇasya ca /
KālPur, 55, 65.1 dve tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet /
Rasamañjarī
RMañj, 10, 36.1 kaniṣṭhāṅguliparva syāt kṛṣṇaṃ ca madhyamaṃ yadā /
Rasaratnākara
RRĀ, Ras.kh., 7, 37.2 vāmahaste kaniṣṭhāyāṃ naro vīryaṃ na muñcati //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 57.2 kaniṣṭhā ceti pañca syuḥ krameṇāṅgulayaḥ smṛtāḥ //
Dhanurveda
DhanV, 1, 48.2 paṭṭasūtraiḥ guṇaḥ kāryaḥ kaniṣṭhāmānasaṃmitaḥ //
Gheraṇḍasaṃhitā
GherS, 5, 54.3 kaniṣṭhānāmikāṅguṣṭhais tarjanīmadhyame vinā //
Haribhaktivilāsa
HBhVil, 3, 189.2 kaniṣṭhāṅguṣṭhayor nābhiṃ hṛdayaṃ tu talena vai /
HBhVil, 3, 194.3 muktāṅguṣṭhakaniṣṭhena nakaspṛṣṭā apas tyajet //
HBhVil, 3, 230.2 kaniṣṭhāgraparīṇāhaṃ satvacaṃ nirvraṇaṃ ṛjum /
HBhVil, 5, 131.9 mātrā cavāmāṅguṣṭhena vāmakaniṣṭhādyaṅgulīnāṃ pratyekaṃ parvatrayasamparkakālaḥ /
HBhVil, 5, 131.12 kaniṣṭhānāmikāṅguṣṭhair yan nāsāpuṭadhāraṇam /
HBhVil, 5, 154.2 anāmike kaniṣṭhe ca kramād aṅgaiś ca pañcabhiḥ //
HBhVil, 5, 231.1 kaniṣṭhāṅguṣṭhakau saktau karayor itaretaram /
HBhVil, 5, 240.1 vaiṣṇavaś candanenāmum ālipyopakaniṣṭhayā /
Haṃsadūta
Haṃsadūta, 1, 53.1 na nirvaktuṃ dāmodarapadakaniṣṭhāṅgulinakhadyutīnāṃ lāvaṇyaṃ bhavati caturāsyo 'pi caturaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //