Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5583
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śailādiruvāca / (1.1) Par.?
śivāgnikāryaṃ vakṣyāmi śivena paribhāṣitam / (1.2) Par.?
janayitvāgrataḥ prācīṃ śubhe deśe susaṃskṛte // (1.3) Par.?
pūrvāgramuttarāgraṃ ca kuryātsūtratrayaṃśubham / (2.1) Par.?
caturastrīkṛte kṣetre kuryātkuṇḍāni yatnataḥ // (2.2) Par.?
nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam / (3.1) Par.?
catustridvyaṅgulāyāmā mekhalā hastamātrataḥ // (3.2) Par.?
hastamātraṃ bhavetkuṇḍaṃ yoniḥ prādeśamātrataḥ / (4.1) Par.?
aśvatthapatravad yoniṃ mekhalopari kalpayet // (4.2) Par.?
kuṇḍamadhye tu nābhiḥ syādaṣṭapatraṃ sakarṇikam / (5.1) Par.?
prādeśamātraṃ vidhinā kārayedbrahmaṇaḥ suta // (5.2) Par.?
ṣaṣṭhenollekhanaṃ proktaṃ prokṣaṇaṃ varmaṇā smṛtam / (6.1) Par.?
netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ // (6.2) Par.?
prāgāyatena viprendra brahmaviṣṇumaheśvarāḥ / (7.1) Par.?
uttarāgrāḥ śivā rekhāḥ prokṣayedvarmaṇā punaḥ // (7.2) Par.?
śamīpippalasambhūtām araṇīṃ ṣoḍaśāṅgulām / (8.1) Par.?
mathitvā vahnibījena śaktinyāsaṃ hṛdaiva tu // (8.2) Par.?
prakṣipedvidhinā vahnimanvādhāya yathāvidhi / (9.1) Par.?
tūṣṇīṃ prādeśamātraistu yājñikaiḥ śakalaiḥ śubhaiḥ // (9.2) Par.?
parisammohanaṃ kuryājjalenāṣṭasu dikṣu vai / (10.1) Par.?
paristīrya vidhānena prāgādyevamanukramāt // (10.2) Par.?
uttarāgraṃ purastāddhi prāgagraṃ dakṣiṇe punaḥ / (11.1) Par.?
paścime cottarāgraṃ tu saumye pūrvāgrameva tu // (11.2) Par.?
aindre caindrāgramāvāhya yāmya evaṃ vidhīyate / (12.1) Par.?
saumyasyopari cāndrāgnaṃ vāruṇāgnam adhastataḥ // (12.2) Par.?
dvandvarūpeṇa pātrāṇi barhiḥṣv āsādya suvrata / (13.1) Par.?
adhomukhāni sarvāṇi dravyāṇi ca tathottare // (13.2) Par.?
tasyopari nyaseddarbhāñchivaṃ dakṣiṇato nyaset / (14.1) Par.?
pūjayenmūlamantreṇa paścāddhomaṃ samācaret // (14.2) Par.?
prokṣaṇīpātramādāya pūrayedaṃbunā punaḥ / (15.1) Par.?
prādeśamātrau tu kuśau sthāpayedudakopari // (15.2) Par.?
plāvayecca kuśāgraṃ tu vasoḥ sūryasya raśmibhiḥ / (16.1) Par.?
vikīrya sarvapātrāṇi susaṃprokṣya vidhānataḥ // (16.2) Par.?
praṇītāpātramādāya pūrayedaṃbunā punaḥ / (17.1) Par.?
anyodakakuśāgraistu samyagācchādya suvrata // (17.2) Par.?
hastābhyāṃ nāsikaṃ pātramaiśānyāṃ diśi vinyaset / (18.1) Par.?
ājyādhiśrayaṇaṃ kuryātpaścimottarataḥ śubham // (18.2) Par.?
bhasmamiśrāṃstathāṅgārān grāhayecchakalena vai / (19.1) Par.?
paścimottarato nītvā tatra cājyaṃ pratāpayet // (19.2) Par.?
kuśānagnau tu prajvālya paryagniṃ tribhirācaret / (20.1) Par.?
tānsarvāṃstatra niḥkṣipya cāgre cājyaṃ nidhāpayet // (20.2) Par.?
aṅguṣṭhamātrau tu kuśau prakṣālya vidhinaiva tu / (21.1) Par.?
paryagniṃ ca tataḥ kuryāttaireva navabhiḥ punaḥ // (21.2) Par.?
paryagniṃ ca punaḥ kuryāt tadājyamavaropayet / (22.1) Par.?
athāpakarṣayet pātraṃ krameṇottarapaścime // (22.2) Par.?
saṃyujya cāgniṃ kāṣṭhena prakṣālyāropya paścime / (23.1) Par.?
ājyasyotpavanaṃ kuryātpavitrābhyāṃ sahaiva tu // (23.2) Par.?
pṛthagādāya hastābhyāṃ pravāheṇa yathākramam / (24.1) Par.?
aṅguṣṭhānāmikābhyāṃ tu ubhābhyāṃ mūlavidyayā // (24.2) Par.?
abhyukṣya dāpayedagnau pavitre ghṛtapaṅkite / (25.1) Par.?
sauvarṇaṃ sruksruvaṃ kuryād ratnimātreṇa suvrata // (25.2) Par.?
rājataṃ vā yathānyāyaṃ sarvalakṣaṇasaṃyutam / (26.1) Par.?
athavā yājñikairvṛkṣaiḥ kartavyau sruksruvāvubhau // (26.2) Par.?
aratnimātramāyāmaṃ tatpotre tu bilaṃ bhavet / (27.1) Par.?
ṣaḍaṅgulaparīṇāhaṃ daṇḍamūlaṃ mahāmune // (27.2) Par.?
tadardhaṃ kaṇṭhanālaṃ syātpuṣkaraṃ mūlavadbhavet / (28.1) Par.?
govālasadṛśaṃ daṇḍaṃ sruvāgraṃ nāsikāsamam // (28.2) Par.?
puṭadvayasamāyuktaṃ muktādyena prapūritam / (29.1) Par.?
ṣaṭtriṃśadaṅgulāyāmamaṣṭāṅgulasavistaram // (29.2) Par.?
utsedhastu tadardhaṃ syātsūtreṇa samitaṃ tataḥ / (30.1) Par.?
saptāṅgulaṃ bhavedāsyaṃ vistarāyāmataḥ punaḥ // (30.2) Par.?
tribhāgaikaṃ bhavedagraṃ kṛtvā śeṣaṃ parityajet / (31.1) Par.?
kaṇṭhaṃ ca dvyaṅgulāyāmaṃ vistāraṃ caturaṅgulam // (31.2) Par.?
vedir aṣṭāṅgulāyāmā vistārastatpramāṇataḥ / (32.1) Par.?
tasya madhye bilaṃ kuryāccaturaṅgulamānataḥ // (32.2) Par.?
bilaṃ suvartitaṃ kuryādaṣṭapatraṃ sukarṇikam / (33.1) Par.?
parito bilabāhye tu paṭṭikārdhāṅgulena tu // (33.2) Par.?
tadbāhye ca vinidraṃ tu padmapatravicitritam / (34.1) Par.?
yavadvayapramāṇena tadbāhye paṭṭikā bhavet // (34.2) Par.?
vedikāmadhyato randhraṃ kaniṣṭhāṅgulamānataḥ / (35.1) Par.?
khātaṃ yāvanmukhāntaḥ syādbilamānaṃ tu nimnagam // (35.2) Par.?
daṇḍaṃ ṣaḍaṅgulaṃ nālaṃ daṇḍāgre daṇḍikātrayam / (36.1) Par.?
ardhāṅgulavivṛddhyā tu kartavyaṃ caturaṅgulam // (36.2) Par.?
trayodaśāṅgulāyāmaṃ daṇḍamūle ghaṭaṃ bhavet / (37.1) Par.?
dvyaṅgulastu bhavetkuṃbho nābhiṃ vidyāddaśāṅgulam // (37.2) Par.?
vedimadhye tathā kṛtvā pādaṃ kuryācca dvyaṅgulam / (38.1) Par.?
padmapṛṣṭhasamākāraṃ pādaṃ vai karṇikākṛtim // (38.2) Par.?
gajoṣṭhasadṛśākāraṃ tasya pṛṣṭhākṛtirbhavet / (39.1) Par.?
abhicārādikāryeṣu kuryātkṛṣṇāyasena tu // (39.2) Par.?
pañcaviṃśatkuśenaiva sruksruvau mārjayet punaḥ / (40.1) Par.?
agramagreṇa saṃśodhya madhyaṃ madhyena suvrata // (40.2) Par.?
mūlaṃ mūlena vidhinā agnau tāpya hṛdā punaḥ / (41.1) Par.?
ājyasthālī praṇītā ca prokṣaṇī tisra eva ca // (41.2) Par.?
sauvarṇī rājatī vāpi tāmrī vā mṛnmayī tu vā / (42.1) Par.?
anyathā naiva kartavyaṃ śāntike pauṣṭike śubhe // (42.2) Par.?
āyasī tvabhicāre tu śāntike mṛnmayī tu vā / (43.1) Par.?
ṣaḍaṅgulaṃ suvistīrṇaṃ pātrāṇāṃ mukhamucyate // (43.2) Par.?
prokṣaṇī dvyaṅgulotsedhā praṇītā dvyaṅgulādhikā / (44.1) Par.?
ājyasthālī tatastasyā utsedho dvyaṅgulādhikaḥ // (44.2) Par.?
yaiḥ samidbhirhutaṃ proktaṃ taireva paridhirbhavet / (45.1) Par.?
madhyāṅgulaparīṇāhā avakrā nirvraṇāḥ samāḥ // (45.2) Par.?
dvātriṃśadaṅgulāyāmāstisraḥ paridhayaḥ smṛtāḥ / (46.1) Par.?
dvātriṃśadaṅgulāyāmaistriṃśaddarbhaiḥ paristaret // (46.2) Par.?
caturaṅgulamadhye tu grathitaṃ tu pradakṣiṇam / (47.1) Par.?
abhicārādikāryeṣu śivāgnyādhānavarjitam // (47.2) Par.?
akomalāḥ sthirā vipra saṃgrāhyāstvābhicārike / (48.1) Par.?
samagrāḥ susamāḥ sthūlāḥ kaniṣṭhāṅgulasaṃmitāḥ // (48.2) Par.?
avakrā nirvraṇāḥ snigdhā dvādaśāṅgulasaṃmitāḥ / (49.1) Par.?
samidhasthaṃ pramāṇaṃ hi sarvakāryeṣu suvrata // (49.2) Par.?
gavyaṃ ghṛtaṃ tataḥ śreṣṭha kāpilaṃ tu tato 'dhikam / (50.1) Par.?
āhutīnāṃ pramāṇaṃ tu sruvaṃ pūrṇaṃ yathā bhavet // (50.2) Par.?
annamakṣapramāṇaṃ syācchuktimātreṇa vai tilaḥ / (51.1) Par.?
yavānāṃ ca tadardhaṃ syātphalānāṃ svapramāṇataḥ // (51.2) Par.?
kṣīrasya madhuno dadhnaḥ pramāṇaṃ ghṛtavadbhavet / (52.1) Par.?
catuḥsruvapramāṇena sruvā pūrṇāhutirbhavet // (52.2) Par.?
tadardhaṃ sviṣṭakṛt proktaṃ śeṣaṃ sarvamathāpi vā / (53.1) Par.?
śāntikaṃ pauṣṭikaṃ caiva śivāgnau juhuyātsadā // (53.2) Par.?
laukikāgnau mahābhāga mohanoccāṭanādayaḥ / (54.1) Par.?
śivāgniṃ janayitvā tu sarvakarmaṇi suvrata // (54.2) Par.?
sapta jihvāḥ prakalpyaiva sarvakāryāṇi kārayet / (55.1) Par.?
athavā sarvakāryāṇi jihvāmātreṇa sidhyati // (55.2) Par.?
śivāgniriti viprendrā jihvāmātreṇa sādhakaḥ // (56.1) Par.?
oṃ bahurūpāyai madhyajihvāyai anekavarṇāyai dakṣiṇottaramadhyagāyai śāntipauṣṭikamokṣādiphalapradāyai svāhā // (57.1) Par.?
oṃ hiraṇyāyai cāmīkarābhāyai īśānajihvāyai jñānapradāyai svāhā // (58.1) Par.?
oṃ kanakāyai kanakanibhāyai ramyāyai aindrajihvāyai svāhā // (59.1) Par.?
oṃ raktāyai raktavarṇāyai āgneyajihvāyai anekavarṇāyai vidveṣaṇamohanāyai svāhā // (60.1) Par.?
oṃ kṛṣṇāyai nairṛtajihvāyai māraṇāyai svāhā // (61.1) Par.?
oṃ suprabhāyai paścimajihvāyai muktāphalāyai śāntikāyai pauṣṭikāyai svāhā // (62.1) Par.?
oṃ abhivyaktāyai vāyavyajihvāyai śatrūccāṭanāyai svāhā // (63.1) Par.?
oṃ vahnaye tejasvine svāhā // (64.1) Par.?
etāvad vahnisaṃskāram athavā vahnikarmasu / (65.1) Par.?
naimittike ca vidhinā śivāgniṃ kārayetpunaḥ // (65.2) Par.?
nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham // (66.1) Par.?
kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam // (67.1) Par.?
oṃ hrīṃ vāgīśvarīṃ śyāmavarṇāṃ viśālākṣīṃ yauvanonmattavigrahām / (68.1) Par.?
ṛtumatīṃ vāgīśvaraśaktimāvāhayāmi // (68.2) Par.?
vāgīśvarīṃ pūjayāmi // (69.1) Par.?
oṃ īṃ vāgīśvarāya namaḥ / (70.1) Par.?
āvāhanasthāpanasannidhānasaṃnirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram // (70.2) Par.?
ekavaktraṃ caturbhujaṃ śuddhasphaṭikābhaṃ varadābhayahastaṃ paraśumṛgadharaṃ jaṭāmukuṭamaṇḍitaṃ sarvābharaṇabhūṣitamāvāhayāmi // (71.1) Par.?
oṃ īṃ vāgīśvarāya namaḥ / (72.1) Par.?
āvāhanasthāpanasannidhānasannirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram // (72.2) Par.?
araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam // (73.1) Par.?
avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt // (74.1) Par.?
pañcapūrvātikrameṇa paridhiviṣṭaranyāso 'pi ādyena viṣṭaropari hiraṇyagarbhaharanārāyaṇānapi pūjayet // (75.1) Par.?
indrādilokapālāṃśca pūjayet // (76.1) Par.?
vajrāvartaparyantānapi pūjayet // (77.1) Par.?
vāgīśvaravāgīśvarīpūjādyenam udvāsya hutaṃ visarjayet // (78.1) Par.?
sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ // (79.1) Par.?
tato hyantisūtreṇa sruksruvau turīyeṇa veṣṭayedarcayecca // (80.1) Par.?
dhenumudrāṃ darśayitvā turīyeṇāvaguṇṭhya ṣaṣṭhena rakṣāṃ vidhāya sruksruvasaṃskāraḥ pūrvamevoktaḥ // (81.1) Par.?
punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat // (82.1) Par.?
ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam // (83.1) Par.?
darbhadvayaṃ pragṛhyāgniprajvālanaṃ ghṛtaṃ tridhā vartayet / (84.1) Par.?
saṃprokṣyāgnau nidhāpayediti nīrājanam // (84.2) Par.?
punardarbhān gṛhītvā kīṭakādi nirīkṣyārghyeṇa saṃprokṣya darbhānagnau nidhāya ityavadyotanam // (85.1) Par.?
darbhadvayaṃ gṛhītvāgnijvālayā ghṛtaṃ nirīkṣayet // (86.1) Par.?
darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā // (87.1) Par.?
punaḥ kuśena gṛhītvā saṃhitābhimantreṇa namo'ntenābhimantrayet // (88.1) Par.?
abhimantrya dhenumudrāpradarśanakavacāvaguṇṭhanāstreṇa rakṣām / (89.1) Par.?
atha saṃskṛte nidhāpayet ājyasaṃskāraḥ // (89.2) Par.?
ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā / (90.1) Par.?
pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā / (90.2) Par.?
iti vaktrodghāṭanam // (90.3) Par.?
īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam // (91.1) Par.?
īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam // (92.1) Par.?
īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam // (93.1) Par.?
śivāgniṃ janayitvaivaṃ sarvakarmāṇi kārayet / (94.1) Par.?
kevalaṃ jihvayā vāpi śāntikādyāni sarvadā // (94.2) Par.?
garbhādhānādikāryeṣu vahneḥ pratyekamavyaya / (95.1) Par.?
daśa āhutayo deyā yonibījena pañcadhā // (95.2) Par.?
śivāgnau kalpayeddivyaṃ pūrvavatparamāsanam / (96.1) Par.?
āvāhanaṃ tathā nyāsaṃ yathā deve tathārcanam // (96.2) Par.?
mūlamantraṃ sakṛjjaptvā devadevaṃ praṇamya ca / (97.1) Par.?
prāṇāyāmatrayaṃ kṛtvā sagarbhaṃ sarvasaṃmatam // (97.2) Par.?
pariṣecanapūrvaṃ ca tadidhmam abhighārya ca / (98.1) Par.?
juhuyādagnimadhye tu jvalite 'tha mahāmune // (98.2) Par.?
āghārāvapi cādhāya cājyenaiva tu ṣaṇmukhe / (99.1) Par.?
ājyabhāgau tu juhuyādvidhinaiva ghṛtena ca // (99.2) Par.?
cakṣuṣī cājyabhāgau tu cāgnaye ca tathottare / (100.1) Par.?
ātmano dakṣiṇe caiva somāyeti dvijottama // (100.2) Par.?
pratyaṅmukhasya devasya śivāgnerbrahmaṇaḥ suta / (101.1) Par.?
akṣi vai dakṣiṇaṃ caiva cottaraṃ cottaraṃ tathā // (101.2) Par.?
dakṣiṇaṃ tu mahābhāga bhavatyeva na saṃśayaḥ / (102.1) Par.?
ājyenāhutayastatra mūlenaiva daśaiva tu // (102.2) Par.?
caruṇā ca yathāvaddhi samidbhiśca tathā smṛtam / (103.1) Par.?
pūrṇāhutiṃ tato dadyānmūlamantreṇa suvrata // (103.2) Par.?
sarvāvaraṇadevānāṃ pañcapañcaiva pūrvavat / (104.1) Par.?
īśānādikrameṇaiva śaktibījakrameṇa ca // (104.2) Par.?
prāyaścittam aghoreṇa sveṣṭāntaṃ pūrvavatsmṛtam / (105.1) Par.?
triprakāraṃ mayā proktamagnikāryaṃ suśobhanam // (105.2) Par.?
yathāvasaram evaṃ hi kuryānnityaṃ mahāmune / (106.1) Par.?
jīvitānte labhetsvargaṃ labhate agnidīpanam // (106.2) Par.?
narakaṃ caiva nāpnoti yasya kasyāpi karmaṇaḥ / (107.1) Par.?
ahiṃsakaṃ careddhomaṃ sādhako muktikāṅkṣakaḥ // (107.2) Par.?
hṛdisthaṃ cintayedagniṃ dhyānayajñena homayet / (108.1) Par.?
dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim // (108.2) Par.?
taṃ jñātvā homayedbhaktyā prāṇāyāmena nityaśaḥ / (109.1) Par.?
bāhyahomapradātā tu pāṣāṇe darduro bhavet // (109.2) Par.?
iti śrīliṅgamahāpurāṇe uttarabhāge pañcaviṃśatitamo 'dhyāyaḥ // (110.1) Par.?
Duration=0.50850701332092 secs.