Occurrences

Gopathabrāhmaṇa
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gopathabrāhmaṇa
GB, 2, 1, 25, 23.0 atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti //
Buddhacarita
BCar, 12, 53.1 hriyamāṇastayā prītyā yo viśeṣaṃ na paśyati /
Mahābhārata
MBh, 1, 1, 79.1 tatprītyā caiva sarveṣāṃ paurāṇāṃ harṣasambhavaḥ /
MBh, 1, 1, 99.2 ahaṃ tv acakṣuḥ kārpaṇyāt putraprītyā sahāmi tat /
MBh, 1, 1, 105.11 yadāśrauṣaṃ sarvaviśvasya sārāṃ prītyā rājñe nirmitāṃ tāṃ mayena /
MBh, 1, 1, 108.2 jyeṣṭhaprītyā kliśyatāṃ pāṇḍavānāṃ tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 2, 93.2 śakraprasthaṃ mahābāhuḥ prītyā paramayā yutaḥ /
MBh, 1, 31, 11.4 suparṇastūbhayaprītyā harer apyupari sthitaḥ //
MBh, 1, 53, 21.3 prītyā yuktā īpsitaṃ sarvaśaste kartāraḥ sma pravaṇā bhāgineya //
MBh, 1, 54, 10.2 sagaṇo 'bhyudyayau tūrṇaṃ prītyā bharatasattamaḥ //
MBh, 1, 57, 21.9 prītyā ca naraśārdūla sarve cakrur mahotsavam /
MBh, 1, 57, 21.16 svayam eva gṛhītena vasoḥ prītyā mahātmanaḥ //
MBh, 1, 57, 25.2 vasuḥ prītyā maghavatā mahārājo 'bhisatkṛtaḥ /
MBh, 1, 57, 27.3 indraprītyā bhūmipatiścakārendramahaṃ vasuḥ //
MBh, 1, 63, 10.2 niryayau parayā prītyā vanaṃ mṛgajighāṃsayā /
MBh, 1, 77, 4.2 prītyā paramayā yukto mumude śāśvatīḥ samāḥ /
MBh, 1, 77, 4.6 evam eva bahuprītyā mumude bahukālataḥ /
MBh, 1, 92, 18.11 dṛṣṭvā tu yauvanasthaṃ taṃ tatprītyā rājasattama /
MBh, 1, 119, 7.11 dṛṣṭvānandasukhaṃ prītyā dṛṣṭyā mātaḥ śṛṇuṣva ha //
MBh, 1, 162, 17.2 vasiṣṭho 'ham iti prītyā sa cātmānaṃ nyavedayat //
MBh, 1, 164, 1.3 arjunaḥ parayā prītyā pūrṇacandra ivābabhau //
MBh, 1, 199, 5.3 yathā vakṣyasi naḥ prītyā kariṣyāmastathā vayam //
MBh, 1, 203, 16.3 prīto bhūtvā sa dṛṣṭvaiva prītyā cāsyai dadau varam /
MBh, 1, 213, 18.8 prītyā paramayā yuktā āśīrbhir yuñjatātulām //
MBh, 1, 213, 20.17 pauraiḥ puravaraiḥ prītyā parayā cābhinanditaḥ /
MBh, 1, 213, 42.4 dadau janārdanaḥ prītyā sahasraṃ hemabhūṣaṇam /
MBh, 1, 214, 9.3 rañjayāmāsa vai prītyā prītidānair anuttamaiḥ //
MBh, 1, 215, 11.56 śaṃkaraḥ parayā prītyā darśayāmāsa bhārata /
MBh, 1, 225, 16.2 yuktaḥ paramayā prītyā tāvuvāca viśāṃ pate //
MBh, 2, 2, 4.2 tām upetya hṛṣīkeśaḥ prītyā bāṣpasamanvitaḥ //
MBh, 2, 5, 4.3 abhyavādayata prītyā vinayāvanatastadā //
MBh, 2, 11, 57.1 prādācca draviṇaṃ prītyā yājakānāṃ nareśvaraḥ /
MBh, 2, 40, 16.1 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ /
MBh, 2, 42, 39.1 rājānaḥ sarva evaite prītyāsmān samupāgatāḥ /
MBh, 2, 48, 32.3 prītyā ca bahumānācca abhyagacchan yudhiṣṭhiram //
MBh, 2, 50, 5.2 prītyā ca bahumānācca ratnānyābharaṇāni ca //
MBh, 3, 5, 14.1 duryodhanaḥ śakuniḥ sūtaputraḥ prītyā rājan pāṇḍuputrān bhajantām /
MBh, 3, 12, 71.2 prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram //
MBh, 3, 41, 7.2 bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja /
MBh, 3, 43, 34.2 papraccha mātaliṃ prītyā sa cāpyenam uvāca ha //
MBh, 3, 75, 22.2 bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa //
MBh, 3, 95, 12.1 sā prītyā bahumānācca patiṃ paryacarat tadā /
MBh, 3, 113, 24.2 tathā śāntā ṛśyaśṛṅgaṃ vanasthaṃ prītyā yuktā paryacarannarendra //
MBh, 3, 122, 26.2 nityaṃ paryacarat prītyā tapasā niyamena ca //
MBh, 3, 123, 22.1 tasmād yuvāṃ kariṣyāmi prītyāhaṃ somapīthinau /
MBh, 3, 145, 34.1 sa taiḥ prītyātha satkāram upanītaṃ maharṣibhiḥ /
MBh, 3, 148, 1.3 praṇipatya tataḥ prītyā bhrātaraṃ hṛṣṭamānasaḥ /
MBh, 3, 164, 41.2 darśayāmāsa me prītyā mātaliḥ śakrasārathiḥ //
MBh, 3, 187, 1.3 tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham //
MBh, 3, 214, 7.3 prītyā devī ca saṃyuktā śukraṃ jagrāha pāṇinā //
MBh, 3, 224, 12.1 tvam ivaiṣāṃ subhadrā ca prītyā sarvātmanā sthitā /
MBh, 3, 224, 15.1 evamādi priyaṃ prītyā hṛdyam uktvā manonugam /
MBh, 3, 239, 10.2 utthāpya sampariṣvajya prītyājighrata mūrdhani //
MBh, 3, 242, 18.2 mudā paramayā yuktāḥ prītyā cāpi nareśvara //
MBh, 3, 275, 68.2 prādād vaiśravaṇāyaiva prītyā sa raghunandanaḥ //
MBh, 3, 280, 15.2 ekāntastham idaṃ vākyaṃ prītyā bharatasattama //
MBh, 3, 283, 11.1 tato 'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ /
MBh, 5, 8, 17.2 prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram //
MBh, 5, 22, 20.2 śūrān ahaṃ bhaktimataḥ śṛṇomi prītyā yuktān saṃśritān dharmarājam //
MBh, 5, 121, 4.2 prītyā pratigṛhītaśca svarge dundubhinisvanaiḥ //
MBh, 5, 121, 9.1 prītyaiva cāsi dauhitraistāritastvam ihāgataḥ /
MBh, 5, 139, 9.2 śāstradṛṣṭena vidhinā putraprītyā janārdana //
MBh, 5, 178, 2.2 abhyagacchaṃ javenāśu prītyā tejonidhiṃ prabhum //
MBh, 5, 192, 3.1 tvayā caiva naraśreṣṭha tanme prītyānumoditam /
MBh, 5, 193, 26.1 tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsur hi sarvam /
MBh, 6, 84, 33.1 lobhamohasamāviṣṭaḥ putraprītyā janādhipa /
MBh, 7, 163, 33.2 yatamāno 'rjunaṃ prītyā pratyavārayad utsmayan //
MBh, 8, 23, 31.1 yo hy abhyupagataṃ prītyā garīyāṃsaṃ vaśe sthitam /
MBh, 8, 50, 14.2 prītyā paramayā yuktaḥ prasmayaṃścābravīj jayam //
MBh, 8, 69, 19.2 diṣṭyā diṣṭyeti rājendra prītyā cedam uvāca ha //
MBh, 9, 53, 36.1 tato muhur muhuḥ prītyā prekṣamāṇaḥ sarasvatīm /
MBh, 9, 54, 4.2 prītyā paramayā yukto yudhiṣṭhiram athābravīt //
MBh, 10, 8, 141.3 prītyā coccair udakrośaṃstathaivāsphoṭayaṃstalān //
MBh, 12, 5, 6.1 prītyā dadau sa karṇāya mālinīṃ nagarīm atha /
MBh, 12, 29, 5.2 bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt //
MBh, 12, 79, 39.1 tam eva pūjayeraṃste prītyā svam iva bāndhavam /
MBh, 12, 124, 24.3 jñānam āgamayat prītyā punaḥ sa paramadyutiḥ //
MBh, 12, 136, 96.1 na hyevaṃ mitrakāryāṇi prītyā kurvanti sādhavaḥ /
MBh, 12, 140, 37.1 teṣāṃ prītyā yaśo mukhyam aprītyā tu viparyayaḥ /
MBh, 12, 140, 37.2 prītyā hyamṛtavad viprāḥ kruddhāścaiva yathā viṣam //
MBh, 12, 167, 13.2 sampariṣvajya suhṛdaṃ prītyā paramayā yutaḥ //
MBh, 12, 263, 2.3 kuṇḍadhāreṇa yat prītyā bhaktāyopakṛtaṃ purā //
MBh, 12, 282, 1.3 prītyopanītā nirdiṣṭā dharmiṣṭhān kurute sadā //
MBh, 12, 311, 18.1 taṃ mahātmā svayaṃ prītyā devyā saha mahādyutiḥ /
MBh, 12, 311, 19.2 dadau kamaṇḍaluṃ prītyā devavāsāṃsi cābhibho //
MBh, 12, 336, 80.1 vyāsaścākathayat prītyā dharmaputrāya dhīmate /
MBh, 13, 20, 51.2 sopāgūhad bhujābhyāṃ tu ṛṣiṃ prītyā nararṣabha //
MBh, 13, 52, 27.1 tataḥ sa parayā prītyā pratyuvāca janādhipam /
MBh, 13, 127, 37.2 pitur dainyam anicchantīṃ prītyāpaśyat tato girim //
MBh, 14, 50, 45.3 tvatprītyā guhyam etacca kathitaṃ me dhanaṃjaya //
MBh, 14, 55, 6.2 uttaṅkaṃ parayā prītyā nābhyanujñātum aicchata //
MBh, 14, 91, 34.2 svarājye pitṛbhir gupte prītyā samabhiṣecayat //
MBh, 15, 12, 21.2 mayāpyavaśyaṃ vaktavyaṃ prītyā te nṛpasattama //
MBh, 15, 26, 22.2 rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm //
MBh, 15, 27, 14.1 devaguhyam idaṃ prītyā mayā vaḥ kathitaṃ mahat /
MBh, 15, 30, 2.1 yogo yoga iti prītyā tataḥ śabdo mahān abhūt /
MBh, 15, 35, 7.1 kaccid dharmasuto rājā tvayā prītyābhinanditaḥ /
MBh, 16, 5, 25.2 gandharvāścāpyupatasthuḥ stuvantaḥ prītyā cainaṃ puruhūto 'bhyanandat //
Manusmṛti
ManuS, 8, 196.1 nikṣiptasya dhanasyaivaṃ prītyopanihitasya ca /
Rāmāyaṇa
Rām, Bā, 1, 19.2 yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ //
Rām, Bā, 26, 2.2 prītyā paramayā yukto dadāmy astrāṇi sarvaśaḥ //
Rām, Bā, 40, 9.1 diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ /
Rām, Ay, 5, 9.2 pitā daśarathaḥ prītyā yayātiṃ nahuṣo yathā //
Rām, Ay, 28, 17.1 tam uvācātmavān rāmaḥ prītyā lakṣmaṇam āgatam /
Rām, Ay, 44, 19.1 yat tv idaṃ bhavatā kiṃcit prītyā samupakalpitam /
Rām, Ay, 46, 42.2 prītyābhihitam icchāmi bhava me patyanantaraḥ //
Rām, Ay, 110, 38.2 dattaṃ dhanurvaraṃ prītyā tūṇī cākṣayasāyakau //
Rām, Ki, 5, 9.2 darśanīyatamo bhūtvā prītyā provāca rāghavam //
Rām, Su, 31, 17.1 yat tad uktaṃ tvayā vākyaṃ prītyā nṛpatisattama /
Rām, Su, 62, 40.1 prītyā ca ramamāṇo 'tha rāghavaḥ paravīrahā /
Rām, Yu, 20, 17.2 mantreṣvabhyantarā ye 'sya prītyā tena samāgatāḥ //
Rām, Yu, 44, 21.2 prahasya parayā prītyā bhrāmayāmāsa saṃyuge //
Rām, Yu, 114, 29.1 tayoḥ samāgamaḥ pūrvaṃ prītyā hārdo vyajāyata /
Rām, Yu, 114, 44.1 sa tu dattavaraḥ prītyā vānaraiśca samāgataḥ /
Rām, Utt, 18, 32.2 eṣa kāñcanako varṇo matprītyā te bhaviṣyati //
Rām, Utt, 39, 3.1 aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ /
Rām, Utt, 39, 11.2 smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ //
Rām, Utt, 51, 14.2 uvāca parayā prītyā saumitriṃ mitravatsalam //
Rām, Utt, 53, 7.2 prītyā paramayā yukto dadāmyāyudham uttamam //
Rām, Utt, 77, 17.1 tataḥ prītyānvitā devāḥ sahasrākṣaṃ vavandire /
Bodhicaryāvatāra
BoCA, 6, 95.1 anyatra mayi vā prītyā kiṃ hi me parakīyayā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 85.2 avantivardhanaṃ putraṃ matprītyā pālayer iti //
BKŚS, 2, 89.2 avantivardhanaṃ putraṃ matprītyā pālayer iti //
BKŚS, 4, 6.1 iyam api bhṛśaṃ raktā prītyāham anayāhṛtaḥ /
BKŚS, 6, 33.1 yaugandharāyaṇavacaḥ subhagaṃ niśamya prītyā narendrasabham ucchrayitāgrahastam /
BKŚS, 7, 3.2 tatrāyaṃ svasutaḥ prītyā bālaḥ saṃskriyatām iti //
BKŚS, 11, 39.2 paśyann abhimukhaṃ prītyā sa tathā vimukhīkṛtaḥ //
BKŚS, 11, 45.1 prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ /
BKŚS, 11, 56.2 svāminā preṣitaḥ prītyā dṛśyatāṃ marubhūtikaḥ //
BKŚS, 15, 82.1 yas tu paśyan puraḥ prītyā priyāṃ prāṇair viyujyate /
BKŚS, 18, 350.2 jāmāteva cirāt prāptaḥ priyaḥ prītyāsmi satkṛtaḥ //
BKŚS, 19, 166.2 gāḍham āliṅgya tenāpi ciraṃ prītyā nirūpitaḥ //
BKŚS, 20, 304.2 diṣṭyāmitagatiḥ prāptaḥ prītyā saṃbhāvyatām iti //
BKŚS, 23, 21.2 māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam //
BKŚS, 24, 22.2 ityādi bahu nirgranthāḥ prītyāstuvata gomukham //
BKŚS, 28, 66.1 prītyā nandopanandābhyāṃ yenāharati sādhitam /
Harivaṃśa
HV, 11, 25.1 tasmāt tavāhaṃ suprītaḥ prītyā varam anuttamam /
HV, 22, 14.2 pradadau vāsudevāya prītyā kauravanandana //
HV, 26, 28.2 yujyate parayā prītyā prajāvāṃś ca bhavaty uta //
Harṣacarita
Harṣacarita, 1, 185.1 sarasvatī tu taṃ dūrādeva saṃmukhamāgacchantaṃ prītyā sasaṃbhramamutthāya vanamṛgīvodgrīvā vilokayantī mārgapariśrāntam asnapayad iva dhavalitadaśadiśā dṛśā //
Harṣacarita, 1, 186.1 kṛtāsanaparigrahaṃ tu taṃ prītyā sāvitrī papraccha ārya kaccit kuśalī kumāra iti //
Harṣacarita, 1, 214.1 prītyā pratisarā vidheyāsmi te //
Harṣacarita, 1, 248.1 cakāra ca kṛtadāraparigrahasyāsya tasminneva pradeśe prītyā prītikūṭanāmānaṃ nivāsam //
Kāmasūtra
KāSū, 3, 4, 35.1 sā tu guṇavantaṃ śaktaṃ sudarśanaṃ bālaprītyābhiyojayet //
KāSū, 4, 2, 41.1 kulajāsu tu prītyā varteta //
KāSū, 6, 1, 9.3 arthastu prītyā na bādhitaḥ /
KāSū, 6, 1, 13.3 āgatasyāharet prītyā kalāgoṣṭhīśca yojayet //
Kātyāyanasmṛti
KātySmṛ, 1, 775.1 mohāt pramādāt saṃgharṣāt prītyā coktaṃ mayeti yat /
KātySmṛ, 1, 900.1 prītyā dattaṃ tu yat kiṃcit śvaśrvā vā śvaśureṇa vā /
KātySmṛ, 1, 907.1 prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
KātySmṛ, 1, 911.2 prītyā nisṛṣṭam api cet pratidāpyaḥ sa tadbalāt //
KātySmṛ, 1, 917.2 jñātvā nisṛṣṭaṃ yat prītyā dadyād ātmecchayā tu saḥ //
Kūrmapurāṇa
KūPur, 1, 13, 14.2 śrāvayāmāsa māṃ prītyā purāṇaṃ puruṣo hariḥ //
KūPur, 1, 28, 59.2 svayameva hṛṣīkeśaḥ prītyovāca sanātanaḥ //
KūPur, 1, 33, 27.2 prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam //
Liṅgapurāṇa
LiPur, 1, 42, 10.3 śilādaṃ brahmaṇā rudraḥ prītyā paramayā punaḥ //
LiPur, 1, 42, 26.1 prītyā praṇamya puṇyātmā tuṣṭāveṣṭapradaṃ sutam /
LiPur, 1, 66, 79.2 pradadau vāsudevāya prītyā kauravanandanaḥ //
Matsyapurāṇa
MPur, 7, 53.1 mene kṛtārthamātmānaṃ prītyā vismitamānasā /
MPur, 24, 27.2 sā purūravasaḥ prītyā gāyantī caritaṃ mahat //
MPur, 43, 1.3 vismitaḥ parayā prītyā pūrṇacandra ivābabhau //
MPur, 146, 62.1 tasyaiva tīre sarasastatprītyā maunamāsthitā /
Meghadūta
Megh, Pūrvameghaḥ, 36.1 jālodgīrṇair upacitavapuḥ keśasaṃskāradhūpair bandhuprītyā bhavanaśikhibhir dattanṛtyopahāraḥ /
Megh, Pūrvameghaḥ, 53.1 hitvā hālām abhimatarasāṃ revatīlocanāṅkāṃ bandhuprītyā samaravimukho lāṅgalī yāḥ siṣeve /
Megh, Uttarameghaḥ, 30.1 pādān indor amṛtaśiśirāñjalamārgapraviṣṭān pūrvaprītyā gatam abhimukhaṃ saṃnivṛttaṃ tathaiva /
Viṣṇupurāṇa
ViPur, 2, 8, 114.2 dadhāra śirasā prītyā varṣāṇām adhikaṃ śatam //
ViPur, 4, 2, 70.2 mamaiva kevalam atiprītyā samīpavartī nānyāsām asmadbhaginīnām //
ViPur, 4, 2, 72.1 tayāpi tathaiva sarvam etat prāsādādyupabhogasukhaṃ ākhyātaṃ mamaiva kevalam atiprītyā pārśvavartī nāsmadbhaginīnām ityevamādi śrutvā samastaprāsādeṣu rājā praviveśa tanayāṃ tathaivāpṛcchat //
ViPur, 4, 4, 33.1 sāgaraṃ cātmajaprītyā putratve kalpitavān //
ViPur, 4, 6, 75.1 uvāca cainaṃ rājānam asmatprītyā mahārājāya sarva eva gandharvā varadāḥ saṃvṛttāḥ vriyatāṃ ca vara iti //
ViPur, 5, 2, 20.2 prītyā taṃ dhārayeśānaṃ dhṛtaṃ yenākhilaṃ jagat //
ViPur, 5, 7, 25.2 procuśca keśavaṃ prītyā bhayakātaryagadgadam //
ViPur, 5, 12, 15.2 prītyā sapraśrayaṃ kṛṣṇaṃ punarāha śacīpatiḥ //
ViPur, 5, 13, 1.3 ūcuḥ prītyā dhṛtaṃ dṛṣṭvā tena govardhanācalam //
ViPur, 5, 15, 21.2 praśāsiṣye tvayā tasmānmatprītyā vīra gamyatām //
ViPur, 5, 18, 2.2 saṃspṛśyākṛṣya ca prītyā sugāḍhaṃ pariṣasvaje //
ViPur, 5, 20, 86.2 devakyāścātmajaprītyā tadatyantaviḍambanā //
ViPur, 5, 35, 17.2 ko doṣo bhavatāṃ nītiryatprītyā nāvalokitā //
ViPur, 6, 7, 8.3 khāṇḍikyajanakaṃ prītyā śrūyatāṃ vacanaṃ mama //
Śatakatraya
ŚTr, 1, 9.1 kṛmikulacitaṃ lālāklinnaṃ vigandhi jugupsitaṃ nirupamarasaṃ prītyā khādan narāsthi nirāmiṣam /
Bhāgavatapurāṇa
BhāgPur, 3, 2, 6.2 vimṛjya netre viduraṃ prītyāhoddhava utsmayan //
BhāgPur, 3, 20, 39.2 ta eva cādaduḥ prītyā viśvāvasupurogamāḥ //
BhāgPur, 3, 22, 5.2 yat svayaṃ bhagavān prītyā dharmam āha rirakṣiṣoḥ //
BhāgPur, 3, 22, 23.2 dampatyoḥ paryadāt prītyā bhūṣāvāsaḥ paricchadān //
BhāgPur, 3, 23, 1.3 nityaṃ paryacarat prītyā bhavānīva bhavaṃ prabhum //
BhāgPur, 4, 22, 17.3 smayamāna iva prītyā kumāraḥ pratyuvāca ha //
BhāgPur, 11, 2, 32.3 pratipūjyābruvan prītyā sasadasyartvijaṃ nṛpam //
Bhāratamañjarī
BhāMañj, 1, 517.2 prītyā ratyā ca sahito manobhava ivābabhau //
BhāMañj, 1, 805.2 ghaṭotkaco 'pi prayayau pārthaiḥ prītyābhinanditaḥ //
BhāMañj, 1, 1174.1 ānṛśaṃsyena sabhaṭā bandhuprītyā kulādhikāḥ /
BhāMañj, 1, 1304.2 kṛtvā drupadāṃ prītyā praṇanāma priyaṃvadām //
BhāMañj, 1, 1329.2 tatprītyā guptamindreṇa praveṣṭuṃ nāsti me gatiḥ //
BhāMañj, 5, 259.2 viśannivāśaye prītyā kaustubhe pratibimbitaḥ //
BhāMañj, 5, 328.1 sa pāñcajanyapūrṇenduprītyā tārakapaṅktibhiḥ /
BhāMañj, 5, 344.1 hitaṃ tāvadvacaḥ prītyā niḥśaṅkamabhidhīyate /
BhāMañj, 6, 122.1 bhūyo 'pi me śṛṇu sakhe prītyā yatpratibodhyase /
BhāMañj, 7, 111.2 syūtāvapātayatprītyā yāto bhāruṇḍatāmiva //
BhāMañj, 7, 804.1 ityāgrahāt paramam āgrahamindrasūnoḥ prītyā vidhāya munimaulimaṇau prayāte /
BhāMañj, 13, 3.2 prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam //
BhāMañj, 13, 154.2 cakratustatra sahitau prītyā praṇayaśālinau //
BhāMañj, 13, 162.2 prītyā babhūvatuḥ svasthau tau parityajya vikriyām //
BhāMañj, 13, 393.1 praviśya ca manaḥ prītyā priyavādī yathā tathā /
BhāMañj, 13, 448.2 muninā kalpitāṃ prītyā prāpto mattagajendratām //
BhāMañj, 13, 660.1 papraccha nāradaḥ prītyā taṃ yadṛcchāgato muniḥ /
BhāMañj, 13, 1156.1 śukramekākinaṃ prītyā nāradaḥ samupāyayau /
BhāMañj, 13, 1268.2 uvāca mahasāṃ rāśiḥ prītyābhyetya sudarśanam //
BhāMañj, 13, 1310.2 jitendriyeṣu vīreṣu prītyā me śāśvatī sthitiḥ //
BhāMañj, 13, 1351.1 sa māmuvāca praṇataṃ prītyā jñānavilocanaḥ /
BhāMañj, 13, 1642.2 muneḥ putra iva prītyā sa babhūva mahāgajaḥ //
BhāMañj, 14, 52.2 atha kṛṣṇau sabhodyāne svairaṃ prītyā vijahratuḥ //
BhāMañj, 14, 88.1 tato vihṛtya suciraṃ prītyā kṛṣṇaḥ kirīṭinā /
BhāMañj, 14, 178.2 sādaraṃ phalguṇaprītyā pūjite pāṇḍunandanaiḥ //
Garuḍapurāṇa
GarPur, 1, 99, 28.1 vāje vāje iti prītyā pitṛpūrvaṃ visarjanam /
GarPur, 1, 99, 45.1 prayacchati yathā rājyaṃ prītyā nityaṃ pitāmahaḥ //
Hitopadeśa
Hitop, 2, 90.18 paścāt tatraiva paramaprītyā nivasati /
Kathāsaritsāgara
KSS, 1, 4, 85.1 bhaginī me tvamityuktvā dattvā prītyā dhanaṃ bahu /
KSS, 1, 5, 44.1 evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā /
KSS, 1, 6, 43.1 ekaikaḥ kāṣṭhikaḥ prītyā kāṣṭhe dve dve dadau mama /
KSS, 1, 6, 167.2 rājñīṃ tām api viṣṇuśaktitanayāṃ vidyāgame kāraṇaṃ devīnāmupari prasahya kṛtavān prītyābhiṣicya svayam //
KSS, 2, 1, 32.1 gacchantaṃ cāpsarāḥ prītyā tamuvāca tilottamā /
KSS, 2, 4, 121.1 gaccha madvacanādbhadra prītyā taṃ brūhi mānuṣam /
KSS, 3, 1, 128.2 śaśīva svakulaprītyā taṃ vatseśvaramabhyagāt //
KSS, 3, 1, 145.1 te ca me suhṛdo 'bhūvaṃstatprītyā cāhamāgataḥ /
KSS, 3, 4, 204.1 śrīruvāsāmbujaprītyā nūnaṃ rājasutākare /
KSS, 3, 5, 88.2 prītyā saṃmānayāmāsa śūrā hi praṇatipriyāḥ //
KSS, 4, 1, 18.2 kṛtāvatāras tejasvijātiprītyāṃśumān iva //
KSS, 4, 1, 31.1 tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me /
KSS, 4, 1, 124.2 prītyaināṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt //
KSS, 4, 2, 73.2 ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram //
KSS, 4, 2, 86.2 apūrvam atithiprītyā svāgatenānvarañjayat //
KSS, 4, 2, 159.2 kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam //
KSS, 5, 2, 61.2 punarabhyāgataprītyā taṃ sa satyavrato 'bhyadhāt //
KSS, 5, 2, 244.2 tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān //
KSS, 5, 3, 27.2 gṛdhrān paricayaprītyā kṛtapratyudgamān iva //
KSS, 5, 3, 177.2 sasaṃbhramam upāyātāṃ prītyeva vanadevatām //
Mahācīnatantra
Mahācīnatantra, 7, 3.3 kathayāmi tava prītyā guhyād guhyataram mahat //
Narmamālā
KṣNarm, 3, 41.2 dadāti ..rjitāṃ prītyā talliptoru..vāsakṛt //
Rasaratnasamuccaya
RRS, 1, 61.1 śaile 'smiñ śivayoḥ prītyā parasparajigīṣayā /
Rasendracūḍāmaṇi
RCūM, 15, 4.1 kalpādau śivayoḥ prītyā parasparajigīṣayā /
Rājanighaṇṭu
RājNigh, Gr., 18.2 seyaṃ śrīnarasiṃhanāmaviduṣaḥ svarvaidyavidyāsthitiḥ prītyā prāptasuvarṇarājiracanā citrojjvalā pīṭhikā //
RājNigh, Parp., 145.1 dhatte nityasamādhisaṃstavavaśāt prītyārciteśārpitāṃ svātmīyāmṛtahastatāṃ kila sadā yaḥ sarvasaṃjīvanīm /
Skandapurāṇa
SkPur, 15, 15.1 evamuktvā sa devīṃ tu bhaktiprītyā tadā vibhuḥ /
Tantrāloka
TĀ, 4, 136.2 tatpunaḥ pibati prītyā haṃso haṃsa iti sphuran //
Ānandakanda
ĀK, 1, 3, 125.1 durlabhā sarvatantreṣu tava prītyā prakāśitā /
ĀK, 1, 6, 41.1 śṛṇu pārvati yatnena tvatprītyā kathayāmyaham /
ĀK, 1, 15, 139.2 pītvāmṛtaṃ śacīnāthaḥ prītyā śacyai samāpibat //
ĀK, 1, 15, 314.1 sarve'pyauṣadhakalpāśca matprītyā kathitāstvayā /
ĀK, 1, 15, 315.2 asmatsāyujyadaṃ brūhi prītyā mama rasāyanam //
Haribhaktivilāsa
HBhVil, 4, 327.2 tāvat tasya śarīre tu prītyā luṭhati keśavaḥ //
Mugdhāvabodhinī
MuA zu RHT, 4, 22.2, 6.0 atra mākṣikayogaḥ śulbābhrasatvamelanārthaṃ rasaprītyeti bhāvaḥ //
MuA zu RHT, 10, 17.2, 3.0 evaṃvidhaṃ viśuddhaṃ cūrṇaṃ ādareṇa prītyā ādau saṃgṛhya ṭaṅkaṇapalasaptayutaṃ kuryāt saubhāgyasya palaiḥ saptasaṃkhyākaiḥ sahitaṃ kuryādityarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 89.2 uvāca śabarīṃ prītyā dehi padmāni mūlyataḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 17.1 taiśca saṃmānitā prītyā bandhubhiḥ sālikā tataḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 1.3 śivaprītyā yathā proktaṃ vāyunā devasaṃsadi //
Sātvatatantra
SātT, 4, 54.1 premamayyāṃ satāṃ prītyā śravaṇaṃ yaśasāṃ hareḥ /
SātT, 4, 81.1 harilīlāśrutoccāraṃ yaḥ prītyā kurute sadā /
SātT, 4, 83.2 prītyā viṣṇujanadveṣahīnaḥ prākṛta ucyate //