Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 41.1 homo mūlaphalāśitvaṃ svādhyāyastapa eva ca /
KūPur, 1, 3, 18.1 yadvā phalānāṃ saṃnyāsaṃ prakuryāt parameśvare /
KūPur, 1, 3, 20.2 akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu //
KūPur, 1, 3, 20.2 akṛtvā phalasaṃnyāsaṃ badhyate tatphalena tu //
KūPur, 1, 3, 21.1 tasmāt sarvaprayatnena tyaktvā karmāśritaṃ phalam /
KūPur, 1, 7, 53.3 auṣadhyaḥ phalamūlinyo romabhyastasya jajñire //
KūPur, 1, 11, 102.1 maheśvarasamutpannā bhuktimuktiphalapradā /
KūPur, 1, 11, 185.2 vibhrājamānā durjñeyā jyotiṣṭomaphalapradā //
KūPur, 1, 11, 219.2 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
KūPur, 1, 11, 219.2 adya me saphalaṃ janma adya me saphalaṃ tapaḥ /
KūPur, 1, 13, 35.1 aho me sumahadbhāgyaṃ tapāṃsi saphalāni me /
KūPur, 1, 13, 49.1 bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ /
KūPur, 1, 15, 117.2 śiṣyānadhyāpayāmāsurdarśayitvā phalāni tu //
KūPur, 1, 15, 155.2 kartā kārayitā viṣṇurbhuktimuktiphalapradaḥ //
KūPur, 1, 19, 48.2 kandamūlaphalāhāro munyannairayajat surān //
KūPur, 1, 19, 58.2 śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ //
KūPur, 1, 22, 38.1 saṃvatsaradvādaśakaṃ kandamūlaphalāśanaḥ /
KūPur, 1, 24, 29.1 svāgataṃ te hṛṣīkeśa saphalāni tapāṃsi naḥ /
KūPur, 1, 27, 32.2 vastrāṇi te prasūyante phalānyābharaṇāni ca //
KūPur, 1, 27, 42.2 ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire //
KūPur, 1, 28, 23.1 tapoyajñaphalānāṃ ca vikretāro dvijottamāḥ /
KūPur, 1, 28, 31.1 mohayanti janān sarvān darśayitvā phalāni ca /
KūPur, 1, 28, 39.1 yathā rudranamaskāraḥ sarvakarmaphalo dhruvam /
KūPur, 1, 28, 39.2 anyadevanamaskārānna tatphalamavāpnuyāt //
KūPur, 1, 32, 31.2 yat phalaṃ labhate martyastasmād daśaguṇaṃ tviha //
KūPur, 1, 34, 17.2 bhagavañchrotumicchāmi prayāgagamane phalam /
KūPur, 1, 34, 17.3 mṛtānāṃ kā gatistatra snātānāmapi kiṃ phalam //
KūPur, 1, 34, 18.1 ye vasanti prayāge tu brūhi teṣāṃ tu kiṃ phalam /
KūPur, 1, 34, 19.2 kathayiṣyāmi te vatsa yā ceṣṭā yacca tatphalam /
KūPur, 1, 34, 38.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
KūPur, 1, 34, 43.2 niṣphalaṃ tasya tat tīrthaṃ yāvat tatphalamaśnute //
KūPur, 1, 35, 2.2 balīvardaṃ samārūḍhaḥ śṛṇu tasyāpi yatphalam //
KūPur, 1, 35, 12.2 tulyaṃ phalam avāpnoti rājasūyāśvamedhayoḥ //
KūPur, 1, 35, 20.1 kṛtvābhiṣekaṃ tu naraḥ so 'śvamedhaphalaṃ labhet /
KūPur, 1, 35, 22.2 sarvapāpaviśuddhātmā so 'śvamedhaphalaṃ labhet //
KūPur, 1, 35, 24.1 aśvamedhaphalaṃ tatra smṛtamātrāt tu jāyate /
KūPur, 1, 35, 25.2 parityajati yaḥ prāṇān śṛṇu tasyāpi yat phalam //
KūPur, 1, 36, 2.1 gavāṃ śatasahasrasya samyag dattasya yat phalam /
KūPur, 1, 36, 2.2 prayāge māghamāse tu tryahaṃ snātasya tat phalam //
KūPur, 1, 36, 11.2 vihagairupabhuktasya śṛṇu tasyāpi yatphalam //
KūPur, 1, 43, 17.1 mahāgajapramāṇāni jambvāstasyāḥ phalāni ca /
KūPur, 1, 45, 3.3 jīvanti caiva sattvasthā nyagrodhaphalabhojanāḥ //
KūPur, 1, 45, 19.1 ilāvṛte padmavarṇā jambūphalarasāśinaḥ /
KūPur, 2, 4, 8.1 ahaṃ hi sarvahaviṣāṃ bhoktā caiva phalapradaḥ /
KūPur, 2, 4, 14.1 patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
KūPur, 2, 6, 22.2 yajvanāṃ phalado devo vartate 'sau madājñayā //
KūPur, 2, 6, 25.1 yaḥ sarvarakṣasāṃ nāthastāmasānāṃ phalapradaḥ /
KūPur, 2, 6, 26.1 vetālagaṇabhūtānāṃ svāmī bhogaphalapradaḥ /
KūPur, 2, 11, 82.1 tyaktvā karmaphalāsaṅgaṃ nityatṛpto nirāśrayaḥ /
KūPur, 2, 11, 89.2 teṣāṃ tadantaṃ vijñeyaṃ devatānugataṃ phalam //
KūPur, 2, 12, 1.3 karmayogaṃ brāhmaṇānāmātyantikaphalapradam //
KūPur, 2, 12, 38.1 varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā /
KūPur, 2, 12, 38.2 dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ //
KūPur, 2, 12, 39.2 śiṣyo vidyāphalaṃ bhuṅkte pretya cāpadyate divi //
KūPur, 2, 13, 29.2 phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ //
KūPur, 2, 16, 7.1 puṣpe śākrodake kāṣṭhe tathā mūle phale tṛṇe /
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
KūPur, 2, 16, 14.2 sadyaḥ patanti pāpeṣu karmaṇastasya tat phalam //
KūPur, 2, 16, 61.1 na śātayediṣṭakābhiḥ phalāni na phalena ca /
KūPur, 2, 16, 61.1 na śātayediṣṭakābhiḥ phalāni na phalena ca /
KūPur, 2, 18, 28.2 yadanyat kurute kiṃcinna tasya phalamāpnuyāt //
KūPur, 2, 18, 51.2 rākṣasaṃ tadbhavet sarvaṃ nāmutreha phalapradam //
KūPur, 2, 19, 30.2 brāhmaṇānāṃ kṛtyajātamapavargaphalapradam //
KūPur, 2, 20, 1.3 piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam //
KūPur, 2, 20, 37.1 vrīhibhiśca yavairmāṣair adbhir mūlaphalena vā /
KūPur, 2, 21, 19.2 phalaṃ vedavidāṃ tasya sahasrādatiricyate //
KūPur, 2, 21, 23.2 paiśācī dakṣiṇā sā hi naivāmutra phalapradā //
KūPur, 2, 21, 26.1 yatheriṇe bījamuptvā na vaptā labhate phalam /
KūPur, 2, 21, 26.2 tathānṛce havirdattvā na dātā labhate phalam //
KūPur, 2, 21, 35.2 na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam //
KūPur, 2, 22, 55.1 sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu /
KūPur, 2, 22, 57.2 anyatra phalamūlebhyaḥ pānakebhyastathaiva ca //
KūPur, 2, 22, 86.1 api mūlaiḥ phalairvāpi prakuryānnirdhano dvijaḥ /
KūPur, 2, 23, 3.2 śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā //
KūPur, 2, 23, 76.1 phalāni puṣpaṃ śākaṃ ca lavaṇaṃ kāṣṭhameva ca /
KūPur, 2, 26, 2.2 dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam //
KūPur, 2, 26, 5.2 anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam //
KūPur, 2, 26, 10.2 anyathā dīyate yaddhi na tad dānaṃ phalapradam //
KūPur, 2, 26, 18.1 gṛhasthāyānnadānena phalaṃ prāpnoti mānavaḥ /
KūPur, 2, 26, 35.2 dīyate viṣṇave vāpi tadanantaphalapradam //
KūPur, 2, 26, 38.1 tasmāt sarvaprayatnena tat tat phalamabhīpsatā /
KūPur, 2, 26, 50.1 phalamūlāni śākāni bhojyāni vividhāni ca /
KūPur, 2, 27, 4.1 phalamūlāni pūtāni nityamāhāramāharet /
KūPur, 2, 27, 7.2 munyannair vividhairmedhyaiḥ śākamūlaphalena vā //
KūPur, 2, 27, 12.2 bhūstṛṇaṃ śigrukaṃ caiva śleṣmātakaphalāni ca //
KūPur, 2, 27, 13.2 na grāmajātānyārto 'pi puṣpāṇi ca phalāni ca //
KūPur, 2, 27, 22.2 jīrṇāni caiva vāsāṃsi śākamūlaphalāni ca //
KūPur, 2, 27, 26.1 puṣpamūlaphalair vāpi kevalairvartayet sadā /
KūPur, 2, 29, 1.3 bhaikṣeṇa vartanaṃ proktaṃ phalamūlairathāpi vā //
KūPur, 2, 30, 15.2 vanyamūlaphalair vāpi vartayed dhairyam ākṣitaḥ //
KūPur, 2, 32, 57.1 phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam /
KūPur, 2, 32, 58.2 phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam //
KūPur, 2, 33, 4.2 puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam //
KūPur, 2, 33, 121.2 kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam //
KūPur, 2, 34, 18.2 pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet //
KūPur, 2, 34, 23.2 ekāmraṃ devadevasya gāṇapatyaphalapradam //
KūPur, 2, 34, 44.2 pūjayitvā tatra rudramaśvamedhaphalaṃ labhet //
KūPur, 2, 36, 7.1 śrāddhadānādikaṃ kṛtvā hyakṣayaṃ labhate phalam /
KūPur, 2, 36, 15.3 sarvapāpaviśuddhātmā gosahasraphalaṃ labhet //
KūPur, 2, 36, 17.3 alolupo brahmacārī tīrthānāṃ phalamāpnuyāt //
KūPur, 2, 36, 24.2 daśānāmaśvamedhānāṃ tatrāpnoti phalaṃ naraḥ //
KūPur, 2, 36, 25.2 tatrābhigamya yuktātmā pauṇḍarīkaphalaṃ labhet //
KūPur, 2, 37, 129.2 jñānaṃ tu kevalaṃ samyagapavargaphalapradam //
KūPur, 2, 38, 15.2 tasya puṇyaphalaṃ rājan śṛṇuṣvāvahito nṛpa //
KūPur, 2, 38, 30.1 tatra snātvā naro rājannaśvamedhaphalaṃ labhet /
KūPur, 2, 38, 39.2 pauṇḍarīkasya yajñasya phalaṃ prāpnoti mānaḥ //
KūPur, 2, 39, 5.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 11.2 tatra snātvārcayed devaṃ gosahasraphalaṃ labhet //
KūPur, 2, 39, 14.2 gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati //
KūPur, 2, 39, 16.2 snātamātro narastatra gosahasraphalaṃ labhet //
KūPur, 2, 39, 19.2 maheśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam //
KūPur, 2, 39, 21.2 ahorātropavāsena trirātraphalamāpnuyāt //
KūPur, 2, 39, 26.2 prītastasya bhaved vyāso vāñchitaṃ labhate phalam //
KūPur, 2, 39, 30.2 gosahasraphalaṃ prāpya rudralokaṃ sa gacchati //
KūPur, 2, 39, 32.2 snānaṃ tatra prakurvīta aśvamedhaphalaṃ labhet //
KūPur, 2, 39, 35.2 tatra snātvā naro rājan sarvayajñaphalaṃ labhet //
KūPur, 2, 39, 37.2 tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam //
KūPur, 2, 39, 45.2 snātamātro narastatra gosahasraphalaṃ labhet //
KūPur, 2, 39, 47.2 trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam //
KūPur, 2, 39, 61.3 piṇḍapradānaṃ ca kṛtaṃ pretyānantaphalapradam //
KūPur, 2, 39, 63.2 tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam //
KūPur, 2, 39, 65.2 homāccaivopavāsācca śuklatīrthe mahat phalam //
KūPur, 2, 39, 77.2 udvādayati yastīrthe tasya puṇyaphalaṃ śṛṇu //
KūPur, 2, 39, 87.2 tatra snātvā naro rājan gosahasraphalaṃ labhet //
KūPur, 2, 39, 100.2 pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet //
KūPur, 2, 40, 32.2 triguṇaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ //
KūPur, 2, 42, 6.1 piṇḍadānādikaṃ tatra pretyānantaphalapradam /
KūPur, 2, 42, 10.2 tatra snātvā tīrthavare gosahasraphalaṃ labhet //
KūPur, 2, 44, 28.2 śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ //
KūPur, 2, 44, 38.2 tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ //
KūPur, 2, 44, 108.2 phalaṃ ca vipulaṃ viprā mārkaṇḍeyasya nirgamaḥ //