Occurrences

Baudhāyanagṛhyasūtra
Mānavagṛhyasūtra
Sāmavidhānabrāhmaṇa
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendratantra
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 55.1 yad vā bhavaty āmair vā mūlaphalaiḥ pradānamātram //
Mānavagṛhyasūtra
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 4, 9.1 mūlaphalair upavasathaṃ kṛtvā māsam upavased araṇye nistāntavo munir yā rauhiṇī vā pauṣī vā paurṇamāsī syāt tad ahar udyantam ādityam upatiṣṭhetod vayaṃ tamasas parīty etena /
Āpastambadharmasūtra
ĀpDhS, 1, 11, 5.0 tathauṣadhivanaspatimūlaphalaiḥ //
ĀpDhS, 1, 21, 1.0 muñjabalbajair mūlaphalaiḥ //
ĀpDhS, 2, 2, 7.0 etenānye doṣaphalaiḥ karmabhiḥ paridhvaṃsā doṣaphalāsu yoniṣu jāyante varṇaparidhvaṃsāyām //
ĀpDhS, 2, 22, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś caret //
ĀpDhS, 2, 23, 2.0 tato mūlaiḥ phalaiḥ parṇais tṛṇair iti vartayaṃś cared antataḥ pravṛttāni tato 'po vāyum ākāśam ity abhiniśrayet teṣām uttara uttaraḥ saṃyogaḥ phalato viśiṣṭaḥ //
ĀpDhS, 2, 24, 10.0 nāsyāsmiṃlloke karmabhiḥ saṃbandho vidyate tathā parasmin karmaphalaiḥ //
Buddhacarita
BCar, 4, 61.1 viyujyamāne hi tarau puṣpairapi phalairapi /
Carakasaṃhitā
Ca, Sū., 1, 72.1 phalairvanaspatiḥ puṣpairvānaspatyaḥ phalairapi /
Ca, Sū., 1, 72.1 phalairvanaspatiḥ puṣpairvānaspatyaḥ phalairapi /
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 136.1 virecanadravyāṇi tu śyāmātrivṛccaturaṅgulatilvakamahāvṛkṣasaptalāśaṅkhinīdantīdravantīnāṃ kṣīramūlatvakpatrapuṣpaphalāni yathāyogaṃ taistaiḥ kṣīramūlatvakpatrapuṣpaphalair vikliptāvikliptaiḥ ajagandhāśvagandhājaśṛṅgīkṣīriṇīnīlinīklītakakaṣāyaiśca prakīryodakīryāmasūravidalākampillakaviḍaṅgagavākṣīkaṣāyaiśca pīlupriyālamṛdvīkākāśmaryaparūṣakabadaradāḍimāmalakaharītakībibhītakavṛścīrapunarnavāvidārigandhādikaṣāyaiśca sīdhusurāsauvīrakatuṣodakamaireyamedakamadirāmadhumadhūlakadhānyāmlakuvalabadarakharjūrakarkandhubhiśca dadhidadhimaṇḍodaśvidbhiśca gomahiṣyajāvīnāṃ ca kṣīramūtrairyathālābhaṃ yatheṣṭaṃ vāpyupasaṃskṛtya vartikriyācūrṇāsavalehasnehakaṣāyamāṃsarasayūṣakāmbalikayavāgūkṣīropadheyān modakānanyāṃśca bhakṣyaprakārān vividhāṃśca yogānanuvidhāya yathārhaṃ virecanārhāya dadyādvirecanam /
Mahābhārata
MBh, 1, 13, 21.1 na hi dharmaphalaistāta na tapobhiḥ susaṃcitaiḥ /
MBh, 1, 25, 30.1 kāñcanai rājataiścaiva phalair vaiḍūryaśākhinaḥ /
MBh, 1, 71, 23.2 puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārata /
MBh, 1, 116, 22.61 śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam /
MBh, 1, 118, 9.3 nālikeraphalaiḥ puṣpaiḥ pūgīphalasunārcitaiḥ /
MBh, 2, 4, 3.1 ghṛtapāyasena madhunā bhakṣyair mūlaphalaistathā /
MBh, 2, 4, 5.2 bhakṣyair mūlaiḥ phalaiścaiva māṃsair vārāhahāriṇaiḥ /
MBh, 3, 26, 2.1 yatīṃś ca sarvān sa munīṃś ca rājā tasmin vane mūlaphalair udagraiḥ /
MBh, 3, 42, 40.2 pūjayāmāsa vidhivad vāgbhir adbhiḥ phalair api //
MBh, 3, 80, 37.2 tulyo yajñaphalaiḥ puṇyais taṃ nibodha yudhāṃ vara //
MBh, 3, 80, 50.1 śākamūlaphalair vāpi yena vartayate svayam /
MBh, 3, 80, 64.1 śākavṛttiḥ phalair vāpi kaumāraṃ vindate padam /
MBh, 3, 145, 19.1 phalair upacitair divyair ācitāṃ svādubhir bhṛśam /
MBh, 3, 155, 44.1 phalair amṛtakalpais tān ācitān svādubhis tarūn /
MBh, 3, 204, 20.2 etau puṣpaiḥ phalai ratnais toṣayāmi sadā dvija //
MBh, 4, 1, 22.1 vaiḍūryān kāñcanān dāntān phalair jyotīrasaiḥ saha /
MBh, 5, 94, 19.1 tam arcitvā mūlaphalair āsanenodakena ca /
MBh, 5, 105, 6.1 adhanasyākṛtārthasya tyaktasya vividhaiḥ phalaiḥ /
MBh, 6, BhaGī 9, 28.1 śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ /
MBh, 7, 58, 16.2 tān dvijānmadhusarpirbhyāṃ phalaiḥ śreṣṭhaiḥ sumaṅgalaiḥ //
MBh, 9, 50, 6.2 na sa lobhayituṃ śakyaḥ phalair bahuvidhair api //
MBh, 12, 112, 6.2 cakāra ca yathākāmam āhāraṃ patitaiḥ phalaiḥ //
MBh, 12, 133, 7.1 madhumāṃsair mūlaphalair annair uccāvacair api /
MBh, 12, 192, 75.3 dvijo dānaphalair yukto rājā satyaphalena ca //
MBh, 12, 196, 23.2 tadvaccharīranirmuktaḥ phalair yujyati karmaṇaḥ //
MBh, 12, 212, 44.2 na lipyate karmaphalair aniṣṭaiḥ patraṃ bisasyeva jalena siktam //
MBh, 12, 236, 13.2 mūlair eke phalair eke puṣpair eke dṛḍhavratāḥ //
MBh, 12, 264, 5.2 api mūlaphalair ijyo yajñaḥ svargyaḥ paraṃtapa //
MBh, 12, 270, 10.1 tathā karmaphalair dehī rañjitastamasāvṛtaḥ /
MBh, 12, 293, 37.2 yathā puṣpaphalair nityam ṛtavo mūrtayastathā //
MBh, 12, 339, 14.3 na lipyate phalaiścāpi padmapatram ivāmbhasā //
MBh, 13, 10, 19.2 nityaṃ saṃnihitābhiśca oṣadhībhiḥ phalaistathā //
MBh, 13, 14, 32.1 nānāśakunisaṃbhojyaiḥ phalair vṛkṣair alaṃkṛtam /
MBh, 13, 20, 31.2 sarvartubhir mūlaphalaiḥ pakṣibhiśca samanvitam /
MBh, 13, 80, 26.2 divyagandharasaiḥ puṣpaiḥ phalaiśca bharatarṣabha //
MBh, 13, 88, 3.1 tilair vrīhiyavair māṣair adbhir mūlaphalaistathā /
MBh, 13, 99, 28.1 puṣpaiḥ suragaṇān vṛkṣāḥ phalaiścāpi tathā pitṝn /
MBh, 13, 100, 8.2 payomūlaphalair vāpi pitṝṇāṃ prītim āharan //
MBh, 13, 110, 4.2 tulyo yajñaphalair etaistanme brūhi pitāmaha //
MBh, 13, 110, 5.3 vidhiṃ yajñaphalaistulyaṃ tannibodha yudhiṣṭhira //
MBh, 13, 128, 58.2 śūdro dharmaphalair iṣṭaiḥ samprayujyeta buddhimān //
MBh, 13, 131, 45.1 etaiḥ karmaphalair devi nyūnajātikulodbhavaḥ /
MBh, 13, 132, 39.1 śubhaiḥ karmaphalair devi mayaite parikīrtitāḥ /
MBh, 13, 133, 36.1 lokadveṣyo 'dhamaḥ puṃsāṃ svayaṃ karmakṛtaiḥ phalaiḥ /
MBh, 14, 93, 73.1 na dharmaḥ prīyate tāta dānair dattair mahāphalaiḥ /
MBh, 14, 94, 2.1 tasmād yajñaphalaistulyaṃ na kiṃcid iha vidyate /
Manusmṛti
ManuS, 3, 82.2 payomūlaphalair vāpi pitṛbhyaḥ prītim āvahan //
ManuS, 5, 10.2 yāni caivābhiṣūyante puṣpamūlaphalaiḥ śubhaiḥ //
ManuS, 5, 157.1 kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
ManuS, 6, 21.1 puṣpamūlaphalair vāpi kevalair vartayet sadā /
Rāmāyaṇa
Rām, Bā, 48, 9.2 aphalān bhuñjate meṣān phalais teṣām ayojayan //
Rām, Ay, 17, 15.2 madhumūlaphalair jīvan hitvā munivad āmiṣam //
Rām, Ay, 101, 26.2 mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan //
Rām, Ār, 1, 21.1 evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam /
Rām, Ār, 6, 16.2 ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ //
Rām, Ār, 11, 28.1 evam uktvā phalair mūlaiḥ puṣpaiś cānyaiś ca rāghavam /
Rām, Ār, 12, 19.1 prājyamūlaphalaiś caiva nānādvijagaṇair yutaḥ /
Rām, Ār, 22, 13.2 tasmin kṣaṇe babhūvuś ca vinā puṣpaphalair drumāḥ //
Rām, Ki, 27, 27.1 aṅgāracūrṇotkarasaṃnikāśaiḥ phalaiḥ suparyāptarasaiḥ samṛddhaiḥ /
Rām, Su, 9, 16.1 pānabhājanavikṣiptaiḥ phalaiśca vividhair api /
Rām, Su, 16, 9.1 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām /
Rām, Utt, 79, 23.1 mūlapatraphalaiḥ sarvā vartayiṣyatha nityadā /
Amarakośa
AKośa, 2, 55.1 vānaspatyaḥ phalaiḥ puṣpāt tair apuṣpād vanaspatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 55.1 añjanakṣaumajamaṣīphalinīśallakīphalaiḥ /
AHS, Cikitsitasthāna, 2, 14.1 mantho jvarokto drākṣādiḥ pittaghnair vā phalaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 5, 37.2 tailaṃ vā madhukadrākṣāpippalīkṛminutphalaiḥ //
AHS, Cikitsitasthāna, 6, 57.2 yasya jīrṇe 'dhikaṃ snehaiḥ sa virecyaḥ phalaiḥ punaḥ //
AHS, Cikitsitasthāna, 8, 22.1 kṛkavākuśakṛtkṛṣṇāniśāguñjāphalais tathā /
AHS, Cikitsitasthāna, 8, 136.2 dadyācchyāmātrivṛddantīpippalīnīlinīphalaiḥ //
AHS, Cikitsitasthāna, 8, 149.2 yuñjīta dvipalair madāmadhuphalākharjūradhātrīphalaiḥ /
AHS, Cikitsitasthāna, 11, 4.2 saha tailaphalair yuñjyāt sāmlāni snehavanti ca //
AHS, Cikitsitasthāna, 11, 27.2 picukāṅkollakatakaśākendīvarajaiḥ phalaiḥ //
AHS, Cikitsitasthāna, 13, 5.2 nyagrodhādipravālatvakphalair vā kaphajaṃ punaḥ //
AHS, Cikitsitasthāna, 14, 19.2 miśidvikṣārasurasaśārivānīlinīphalaiḥ //
AHS, Kalpasiddhisthāna, 4, 67.2 phalair aṣṭaguṇaiścāmlaiḥ siddham anvāsanaṃ kaphe //
AHS, Utt., 2, 42.1 sakārpāsīphalais toye sādhitaiḥ sādhitaṃ ghṛtam /
AHS, Utt., 24, 27.1 lākṣāśamyākapattraiḍagajadhātrīphalaistathā /
AHS, Utt., 24, 29.1 vanyāmaratarubhyāṃ vā guñjāmūlaphalaistathā /
AHS, Utt., 30, 18.1 kākādanīlāṅgalikānahikottuṇḍikīphalaiḥ /
Daśakumāracarita
DKCar, 2, 8, 5.0 iti athāhamabhyetya vratatyā kayāpi vṛddhamuttārya taṃ ca bālaṃ vaṃśanālīmukhoddhṛtābhir adbhiḥ phalaiśca pañcaṣaiḥ śarakṣepocchritasya lakucavṛkṣasya śikharātpāṣāṇapātitaiḥ pratyānītaprāṇavṛttim āpādya tarutalaniṣaṇṇastaṃ jarantamabravam tāta ka eṣa bālaḥ ko vā bhavān kathaṃ ceyamāpadāpannā iti //
Harivaṃśa
HV, 11, 9.2 śrāddhaiḥ prīṇāti hi pitṝn sarvakāmaphalais tu yaḥ /
Kirātārjunīya
Kir, 1, 20.2 mahodayais tasya hitānubandhibhiḥ pratīyate dhātur ivehitaṃ phalaiḥ //
Kir, 4, 21.1 iyaṃ śivāyā niyater ivāyatiḥ kṛtārthayantī jagataḥ phalaiḥ kriyāḥ /
Kir, 14, 42.1 gurukriyārambhaphalair alaṃkṛtaṃ gatiṃ pratāpasya jagatpramāthinaḥ /
Kāmasūtra
KāSū, 7, 2, 36.0 snuhīsomārkakṣīrair avalgujāphalair bhāvitānyāmalakāni keśānāṃ śvetīkaraṇam //
Kūrmapurāṇa
KūPur, 1, 27, 42.2 ṛtupuṣpaphalaiścaiva vṛkṣagulmāśca jajñire //
KūPur, 2, 22, 86.1 api mūlaiḥ phalairvāpi prakuryānnirdhano dvijaḥ /
KūPur, 2, 23, 3.2 śuṣkānnena phalairvāpi vaitānaṃ juhuyāt tathā //
KūPur, 2, 27, 26.1 puṣpamūlaphalair vāpi kevalairvartayet sadā /
KūPur, 2, 30, 15.2 vanyamūlaphalair vāpi vartayed dhairyam ākṣitaḥ //
Liṅgapurāṇa
LiPur, 1, 69, 91.2 kandamūlaphalaistasya balikāryaṃ cakāra saḥ //
LiPur, 1, 85, 109.2 rekhairaṣṭaguṇaṃ proktaṃ putrajīvaphalair daśa //
LiPur, 1, 92, 141.1 sarvayajñaphalaistulyamiṣṭaiḥ śatasahasraśaḥ /
LiPur, 2, 29, 10.1 auduṃbaraphalaiḥ sārdham ekaviṃśatkuśodakam /
Matsyapurāṇa
MPur, 16, 4.3 payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan //
MPur, 25, 28.2 puṣpaiḥ phalaiḥ preṣaṇaiśca toṣayāmāsa bhārgavīm //
MPur, 58, 26.1 puṣpabhakṣyaphalairyuktamevaṃ kṛtvādhivāsanam /
MPur, 60, 16.2 phalairnānāvidhairdhūpair dīpanaivedyasaṃyutaiḥ //
MPur, 61, 45.3 nānābhakṣyaphalairyuktaṃ tāmrapātrasamanvitam //
MPur, 62, 9.1 pūjayecchuklapuṣpaiśca phalairnānāvidhairapi /
MPur, 68, 22.3 pañcaratnaphalaiḥ puṣpairvāsobhiḥ pariveṣṭayet //
MPur, 71, 14.1 sopadhānakaviśrāmāṃ phalairnānāvidhairyutām /
MPur, 74, 11.1 śuklavastraiḥ phalairbhakṣyairdhūpamālyānulepanaiḥ /
MPur, 80, 5.1 phalair nānāvidhair bhakṣyairghṛtapāyasasaṃyutaiḥ /
MPur, 81, 18.1 tataḥ śuklāmbaraiḥ śūrpaṃ veṣṭya sampūjayetphalaiḥ /
MPur, 98, 6.2 gandhamālyaphalairbhakṣyaiḥ sthaṇḍile pūjayettataḥ //
MPur, 112, 14.2 tulyo yajñaphalaiḥ puṇyaistannibodha yudhiṣṭhira //
MPur, 113, 70.2 vastrāṇi te prasūyante phalaiścābharaṇāni ca //
MPur, 118, 9.1 jātīphalaiḥ pūgaphalaiḥ kaṭphalailāvalīphalaiḥ /
MPur, 118, 42.1 jalajaiḥ sthalajairmūlaiḥ phalaiḥ puṣpairviśeṣataḥ /
MPur, 143, 20.2 yaṣṭavyaṃ paśubhirmedhyairatha mūlaphalairapi //
MPur, 163, 45.1 phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca /
Nāṭyaśāstra
NāṭŚ, 3, 44.1 nānāmūlaphalaiś cāpi munīnsampratipūjayet /
Suśrutasaṃhitā
Su, Sū., 14, 35.1 atha khalvapravartamāne rakte elāśītaśivakuṣṭhatagarapāṭhābhadradāruviḍaṅgacitrakatrikaṭukāgāradhūmaharidrārkāṅkuranaktamālaphalair yathālābhaṃ tribhiścaturbhiḥ samastair vā cūrṇīkṛtair lavaṇatailapragāḍhair vraṇamukham avagharṣayed evaṃ samyak pravartate //
Su, Sū., 44, 20.2 tailabhṛṣṭān rasānamlaphalair āvāpya sādhayet //
Su, Sū., 46, 344.2 śākamāṃsaphalair yuktā vilepyamlā ca durjarā //
Su, Sū., 46, 349.1 snehair māṃsaiḥ phalaiḥ kandair vaidalāmlaiśca saṃyutāḥ /
Su, Sū., 46, 485.2 pūgakaṅkolakarpūralavaṅgasumanaḥphalaiḥ //
Su, Sū., 46, 486.1 phalaiḥ kaṭukaṣāyair vā mukhavaiśadyakārakaiḥ /
Su, Cik., 7, 17.1 picukāṅkolakatakaśākendīvarajaiḥ phalaiḥ /
Su, Cik., 17, 18.2 tilair apāmārgaphalaiś ca piṣṭvā sasaindhavair bandhanamatra kuryāt //
Su, Cik., 25, 15.1 supiṣṭaiḥ sāśvagandhaiśca mūlakāvalgujaiḥ phalaiḥ /
Su, Cik., 26, 30.2 kṣīrapakvāṃstu godhūmānātmaguptāphalaiḥ saha //
Su, Cik., 26, 34.2 svayaṃguptāphalair yuktaṃ māṣasūpaṃ pibennaraḥ //
Su, Cik., 30, 22.1 puṣpair nīlotpalākāraiḥ phalaiś cāñjanasaṃnibhaiḥ /
Su, Ka., 1, 41.1 tatrāśu madanālābubimbīkośātakīphalaiḥ /
Su, Utt., 19, 11.1 taṃ vāmayettu madhusaindhavasamprayuktaiḥ pītaṃ payaḥ khalu phalaiḥ kharamañjarīṇām //
Su, Utt., 26, 32.1 śirīṣamūlakaphalairavapīḍo 'nayor hitaḥ /
Su, Utt., 26, 32.2 vaṃśamūlakaphalairavapīḍo 'nayor hitaḥ //
Su, Utt., 39, 200.2 rāsnā vṛṣo 'tha triphalā rājavṛkṣaphalaiḥ saha //
Su, Utt., 49, 25.1 bībhatsajāṃ hṛdyatamair dauhṛdīṃ kāṅkṣitaiḥ phalaiḥ /
Su, Utt., 55, 50.2 yavaprasthaṃ phalaiḥ sārdhaṃ kaṇṭakāryā jalāḍhake //
Tantrākhyāyikā
TAkhy, 2, 214.2 mūlaiḥ phalair munivarāḥ kṣapayanti kālaṃ santoṣa eva mahatāṃ paramā vibhūtiḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇupurāṇa
ViPur, 5, 8, 12.1 kṣaṇenālaṃkṛtā pṛthvī pakvaistālaphalaistathā /
Viṣṇusmṛti
ViSmṛ, 80, 1.1 tilair vrīhiyavair māṣair adbhir mūlaphalaiḥ śākaiḥ śyāmākaiḥ priyaṅgubhir nīvārair mudgair godhūmaiśca māsaṃ prīyante //
ViSmṛ, 91, 6.1 phalaiścātithīn //
Yājñavalkyasmṛti
YāSmṛ, 1, 47.1 te tṛptās tarpayanty enaṃ sarvakāmaphalaiḥ śubhaiḥ /
YāSmṛ, 3, 171.2 nimittaśākunajñānagrahasaṃyogajaiḥ phalaiḥ //
YāSmṛ, 3, 173.1 manvantarair yugaprāptyā mantrauṣadhiphalair api /
Śatakatraya
ŚTr, 1, 46.2 tasmiṃśca samyag aniśaṃ paripoṣyamāṇe nānāphalaiḥ phalati kalpalateva bhūmiḥ //
ŚTr, 3, 6.2 dhyātaṃ vittam aharniśaṃ nityamitaprāṇair na śambhoḥ padaṃ tattatkarma kṛtaṃ yad eva munibhis tais taiḥ phalair vañcitāḥ //
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
ŚTr, 3, 64.1 satyām eva trilokīsariti haraśiraścumbinīvacchaṭāyāṃ sadvṛttiṃ kalpayantyāṃ vaṭaviṭaprabhavair valkalaiḥ satphalaiś ca /
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
ŚTr, 3, 109.1 śayyā śailaśilāgṛhaṃ giriguhā vastraṃ taruṇāṃ tvacaḥ sāraṅgāḥ suhṛdo nanu kṣitiruhāṃ vṛttiḥ phalaiḥ komalaiḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 57.2 lājākṣataiḥ puṣpaphalais taṇḍulair balibhir yutam //
BhāgPur, 4, 21, 2.2 puṣpākṣataphalaistokmairlājairarcirbhirarcitam //
BhāgPur, 11, 18, 2.1 kandamūlaphalair vanyair medhyair vṛttiṃ prakalpayet /
Bhāratamañjarī
BhāMañj, 13, 822.1 narāḥ karmaphalaistaistaistattadākārabhedataḥ /
Garuḍapurāṇa
GarPur, 1, 12, 8.1 bhrāmayitvānalaṃ kuṇḍe pūjayecca śubhaiḥ phalaiḥ /
GarPur, 1, 94, 30.1 te tṛptāstarpayantyenaṃ sarvakāmaphalaiḥ śubhaiḥ /
Hitopadeśa
Hitop, 4, 109.2 tasmāt parokṣavṛttīnāṃ phalaiḥ karma vibhāvayet //
Kālikāpurāṇa
KālPur, 54, 18.2 sitāṃ guḍaṃ dadhikṣīraṃ sarpirnānāvidhaiḥ phalaiḥ //
KālPur, 55, 18.2 tato balīnāṃ rudhiraṃ toyasaindhavasatphalaiḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 223.2 nānāphalaiśca mūlaiśca miṣṭapiṣṭakavistaraiḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 13.1 sarvajñaḥ sarvakartṛtvāt sādhanāṅgaphalaiḥ saha /
Rasahṛdayatantra
RHT, 15, 7.1 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ /
Rasaratnasamuccaya
RRS, 6, 28.2 kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //
Rasaratnākara
RRĀ, R.kh., 1, 2.1 rasoparasalohānāṃ tailamūlaphalaiḥ saha /
RRĀ, R.kh., 7, 5.1 tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /
RRĀ, Ras.kh., 4, 55.2 pakvadhātrīphalaiḥ pūryaṃ tatkāṣṭhena nirudhya ca //
RRĀ, Ras.kh., 8, 98.1 tatra dhātrīphalaiḥ pūrṇaṃ śyāmalaṃ nandanaṃ vanam /
RRĀ, Ras.kh., 8, 99.2 tatra bilvaphalaiḥ pūrṇaṃ dṛśyate nandanaṃ vanam //
RRĀ, V.kh., 1, 40.2 kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 8, 2.1 athavā vaṅgacūrṇaṃ tu māṣairbhallātajaiḥ phalaiḥ /
RRĀ, V.kh., 17, 26.1 kapitiṃdujātaphalaiḥ samaṃ dhānyābhrakaṃ dṛḍham /
Rasendracūḍāmaṇi
RCūM, 10, 60.2 kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /
Rasārṇava
RArṇ, 6, 18.2 umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 108.1 tailaṃ yat tilasarṣapoditakusumbhotthātasīdhānyajaṃ yaccairaṇḍakarañjakeṅgudīphalair nimbākṣaśigrvasthibhiḥ /
Ānandakanda
ĀK, 1, 2, 156.1 camakaiḥ puruṣasūktaiśca phalaiḥ pañcāmṛtairapi /
ĀK, 1, 9, 60.2 dhātrīphalair dvisaptaiva bhāvayenmardayetkramāt //
ĀK, 1, 12, 112.2 gaccheddhātrīphalair yuktaṃ vidyate nandanaṃ vanam //
ĀK, 1, 16, 5.1 gṛhītvā tatphalaṃ pakvaṃ pūrayettadghaṭaṃ phalaiḥ /
ĀK, 1, 19, 114.1 phalaiḥ saśarkarāmbhobhir navamṛtpātragaṃ kṛtam /
ĀK, 2, 9, 62.2 nimbūsamānaiśca phalairupetā sarvāmayaghnī rasabandhanī ca //
ĀK, 2, 9, 81.2 tṛtīye'bde ca madhuraiḥ phalairyuktā prajāyate //
ĀK, 2, 9, 86.2 dalaiḥ puṣpaiḥ phalairvallī niṃbavṛkṣasya sannibhā //
Āryāsaptaśatī
Āsapt, 2, 208.2 ucitajñāsi tule kiṃ tulayasi guñjāphalaiḥ kanakam //
Bhāvaprakāśa
BhPr, 6, 2, 43.1 pathyāvibhītadhātrīṇāṃ phalaiḥ syāttriphalāsamaiḥ /
Haribhaktivilāsa
HBhVil, 4, 126.2 dhātrīphalair amāvasyāsaptamīnavamīṣu ca /
HBhVil, 4, 307.2 padmākṣais tulasīkāṣṭhaiḥ phalair dhātryāś ca nirmitāḥ //
Mugdhāvabodhinī
MuA zu RHT, 15, 7.2, 2.0 indragopaśarīracūrṇaṃ suradālīphalaiḥ samāṃśakaiḥ suragopacūrṇatulyabhāgaiḥ kṛtvā vāpo deyaḥ drute satyuparikṣepa iti suvarṇe vāpe kṛte suvarṇaṃ drutamāste kiṃviśiṣṭaṃ rasaprakhyaṃ jalatulyam ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 54.2, 4.2 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakair deyaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 46.1 teṣu ca aṣṭāpadeṣu ratnavṛkṣā bhaviṣyanti saptānāṃ ratnānāṃ puṣpaphalaiḥ satatasamitaṃ samarpitāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.2 vanyairdhānyaiḥ phalair mūlai rasaiścaiva pṛthagvidhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 18.1 kaṃdairmūlaiḥ phalairvāpi vartayante suduḥkhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 12.1 mūlaśākaphalaiścānyaṃ kālaṃ nayati buddhimān /
SkPur (Rkh), Revākhaṇḍa, 32, 14.1 vāyvambupiṇyākaphalaiśca puṣpaiḥ parṇaiśca mūlāśanayāvakena /
SkPur (Rkh), Revākhaṇḍa, 33, 43.1 tarpayanti pitṝn devāṃste 'śvamedhaphalairyutāḥ /
SkPur (Rkh), Revākhaṇḍa, 52, 8.1 nānāpuṣpaphalair ramyā kadalīkhaṇḍamaṇḍitā /
SkPur (Rkh), Revākhaṇḍa, 55, 25.2 śūlabhedavane rājañchākamūlaphalairapi //
SkPur (Rkh), Revākhaṇḍa, 159, 3.2 śubhāśubhaphalaistāta bhuktabhogā narāstviha /
SkPur (Rkh), Revākhaṇḍa, 172, 43.2 phalairnānāvidhaiḥ śubhrair yaḥ kuryāl liṅgapūraṇam //
SkPur (Rkh), Revākhaṇḍa, 223, 8.2 puṣpairvā pallavairvāpi phalairdhānyais tathāpi vā //
SkPur (Rkh), Revākhaṇḍa, 232, 39.1 puṣpaiḥ phalaiś candanādyair bhojanair vividhair api /