Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4301
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto mūtrāghātacikitsitaṃ vyākhyāsyāmaḥ / (1.1) Par.?
iti ha smāhur ātreyādayo maharṣayaḥ / (1.2) Par.?
kṛcchre vātaghnatailāktam adho nābheḥ samīraje / (1.3) Par.?
susnigdhaiḥ svedayed aṅgaṃ piṇḍasekāvagāhanaiḥ // (1.4) Par.?
daśamūlabalairaṇḍayavābhīrupunarnavaiḥ / (2.1) Par.?
kulatthakolapattūravṛścīvopalabhedakaiḥ // (2.2) Par.?
tailasarpirvarāharkṣavasāḥ kvathitakalkitaiḥ / (3.1) Par.?
sapañcalavaṇāḥ siddhāḥ pītāḥ śūlaharāḥ param // (3.2) Par.?
dravyāṇyetāni pānānne tathā piṇḍopanāhane / (4.1) Par.?
saha tailaphalair yuñjyāt sāmlāni snehavanti ca // (4.2) Par.?
sauvarcalāḍhyāṃ madirāṃ piben mūtrarujāpahām / (5.1) Par.?
paitte yuñjīta śiśiraṃ sekalepāvagāhanam // (5.2) Par.?
pibed varīṃ gokṣurakaṃ vidārīṃ sakaserukām / (6.1) Par.?
tṛṇākhyaṃ pañcamūlaṃ ca pākyaṃ samadhuśarkaram // (6.2) Par.?
vṛṣakaṃ trapusairvārulaṭvābījāni kuṅkumam / (7.1) Par.?
drākṣāmbhobhiḥ piban sarvān mūtrāghātān apohati // (7.2) Par.?
ervārubījayaṣṭyāhvadārvīr vā taṇḍulāmbunā / (8.1) Par.?
toyena kalkaṃ drākṣāyāḥ pibet paryuṣitena vā // (8.2) Par.?
kaphaje vamanaṃ svedaṃ tīkṣṇoṣṇakaṭubhojanam / (9.1) Par.?
yavānāṃ vikṛtīḥ kṣāraṃ kālaśeyaṃ ca śīlayet // (9.2) Par.?
piben madyena sūkṣmailāṃ dhātrīphalarasena vā / (10.1) Par.?
sārasāsthiśvadaṃṣṭrailāvyoṣaṃ vā madhumūtravat // (10.2) Par.?
svarasaṃ kaṇṭakāryā vā pāyayen mākṣikānvitam / (11.1) Par.?
śitivārakabījaṃ vā takreṇa ślakṣṇacūrṇitam // (11.2) Par.?
dhavasaptāhvakuṭajaguḍūcīcaturaṅgulam / (12.1) Par.?
kembukailākarañjaṃ ca pākyaṃ samadhu sādhitam // (12.2) Par.?
tair vā peyāṃ pravālaṃ vā cūrṇitaṃ taṇḍulāmbunā / (13.1) Par.?
satailaṃ pāṭalākṣāraṃ saptakṛtvo 'thavā srutam // (13.2) Par.?
pāṭalīyāvaśūkābhyāṃ pāribhadrāt tilād api / (14.1) Par.?
kṣārodakena madirāṃ tvageloṣaṇasaṃyutām // (14.2) Par.?
pibed guḍopadaṃśān vā lihyād etān pṛthak pṛthak / (15.1) Par.?
saṃnipātātmake sarvaṃ yathāvastham idaṃ hitam // (15.2) Par.?
aśmanyapyacirotthāne vātavastyādikeṣu ca / (16.1) Par.?
aśmarī dāruṇo vyādhirantakapratimo mataḥ // (16.2) Par.?
taruṇo bheṣajaiḥ sādhyaḥ pravṛddhaśchedam arhati / (17.1) Par.?
tasya pūrveṣu rūpeṣu snehādikrama iṣyate // (17.2) Par.?
pāṣāṇabhedo vasuko vaśiro 'śmantako varī / (18.1) Par.?
kapotavaṅkātibalābhallūkośīrakacchakam // (18.2) Par.?
vṛkṣādanī śākaphalaṃ vyāghryau guṇṭhas trikaṇṭakaḥ / (19.1) Par.?
yavāḥ kulatthāḥ kolāni varuṇaḥ katakāt phalam // (19.2) Par.?
ūṣakādipratīvāpam eṣāṃ kvāthe śṛtaṃ ghṛtam / (20.1) Par.?
bhinatti vātasambhūtāṃ tat pītaṃ śīghram aśmarīm // (20.2) Par.?
gandharvahastabṛhatīvyāghrīgokṣurakekṣurāt / (21.1) Par.?
mūlakalkaṃ pibed dadhnā madhureṇāśmabhedanam // (21.2) Par.?
kuśaḥ kāśaḥ śaro guṇṭha itkaṭo moraṭo 'śmabhit / (22.1) Par.?
darbho vidārī vārāhī śālimūlaṃ trikaṇṭakaḥ // (22.2) Par.?
bhallūkaḥ pāṭalī pāṭhā pattūraḥ sakuraṇṭakaḥ / (23.1) Par.?
punarnave śirīṣaśca teṣāṃ kvāthe paced ghṛtam // (23.2) Par.?
piṣṭena trapusādīnāṃ bījenendīvareṇa ca / (24.1) Par.?
madhukena śilājena tat pittāśmaribhedanam // (24.2) Par.?
varuṇādiḥ samīraghnau gaṇāvelā hareṇukā / (25.1) Par.?
guggulur maricaṃ kuṣṭhaṃ citrakaḥ sasurāhvayaḥ // (25.2) Par.?
taiḥ kalkitaiḥ kṛtāvāpam ūṣakādigaṇena ca / (26.1) Par.?
bhinatti kaphajām āśu sādhitaṃ ghṛtam aśmarīm // (26.2) Par.?
kṣārakṣīrayavāgvādidravyaiḥ svaiḥ svaiśca kalpayet / (27.1) Par.?
picukāṅkollakatakaśākendīvarajaiḥ phalaiḥ // (27.2) Par.?
pītam uṣṇāmbu saguḍaṃ śarkarāpātanaṃ param / (28.1) Par.?
krauñcoṣṭrarāsabhāsthīni śvadaṃṣṭrā tālapattrikā // (28.2) Par.?
ajamodā kadambasya mūlaṃ viśvasya cauṣadham / (29.1) Par.?
pītāni śarkarāṃ bhindyuḥ surayoṣṇodakena vā // (29.2) Par.?
nṛtyakuṇḍakabījānāṃ cūrṇaṃ mākṣikasaṃyutam / (30.1) Par.?
avikṣīreṇa saptāhaṃ pītam aśmaripātanaḥ // (30.2) Par.?
kvāthaśca śigrumūlotthaḥ kaduṣṇo 'śmarīpātanaḥ / (31.1) Par.?
tilāpāmārgakadalīpalāśayavasaṃbhavaḥ // (31.2) Par.?
kṣāraḥ peyo 'vimūtreṇa śarkarāsvaśmarīṣu ca / (32.1) Par.?
kapotavaṅkāmūlaṃ vā pibed ekaṃ surādibhiḥ // (32.2) Par.?
tatsiddhaṃ vā pibet kṣīraṃ vedanābhirupadrutaḥ / (33.1) Par.?
harītakyasthisiddhaṃ vā sādhitaṃ vā punarnavaiḥ // (33.2) Par.?
kṣīrānnabhug barhiśikhāmūlaṃ vā taṇḍulāmbunā / (34.1) Par.?
mūtrāghāteṣu vibhajed ataḥ śeṣeṣvapi kriyām // (34.2) Par.?
bṛhatyādigaṇe siddhaṃ dviguṇīkṛtagokṣure / (35.1) Par.?
toyaṃ payo vā sarpir vā sarvamūtravikārajit // (35.2) Par.?
devadāruṃ ghanaṃ mūrvāṃ yaṣṭīmadhu harītakīm / (36.1) Par.?
mūtrāghāteṣu sarveṣu surākṣīrajalaiḥ pibet // (36.2) Par.?
rasaṃ vā dhanvayāsasya kaṣāyaṃ kakubhasya vā / (37.1) Par.?
sukhāmbhasā vā triphalāṃ piṣṭāṃ saindhavasaṃyutām // (37.2) Par.?
vyāghrīgokṣurakakvāthe yavāgūṃ vā saphāṇitām / (38.1) Par.?
kvāthe vīratarāder vā tāmracūḍarase 'pi vā // (38.2) Par.?
adyād vīratarādyena bhāvitaṃ vā śilājatu / (39.1) Par.?
madyaṃ vā nigadaṃ pītvā rathenāśvena vā vrajet // (39.2) Par.?
śīghravegena saṃkṣobhāt tathāsya cyavate 'śmarī / (40.1) Par.?
sarvathā copayoktavyo vargo vīratarādikaḥ // (40.2) Par.?
rekārthaṃ tailvakaṃ sarpir vastikarma ca śīlayet / (41.1) Par.?
viśeṣād uttarān vastīñchukrāśmaryāṃ tu śodhite // (41.2) Par.?
tair mūtramārge balavān śukrāśayaviśuddhaye / (42.1) Par.?
pumān sutṛpto vṛṣyāṇāṃ māṃsānāṃ kukkuṭasya ca // (42.2) Par.?
kāmaṃ sakāmaḥ seveta pramadā madadāyinīḥ / (43.1) Par.?
siddhairupakramairebhir na cecchāntis tadā bhiṣak // (43.2) Par.?
iti rājānam āpṛcchya śastraṃ sādhvavacārayet / (44.1) Par.?
akriyāyāṃ dhruvo mṛtyuḥ kriyāyāṃ saṃśayo bhavet // (44.2) Par.?
niścitasyāpi vaidyasya bahuśaḥ siddhakarmaṇaḥ / (45.1) Par.?
athāturam upasnigdhaśuddham īṣacca karśitam // (45.2) Par.?
abhyaktasvinnavapuṣam abhuktaṃ kṛtamaṅgalam / (46.1) Par.?
ājānuphalakasthasya narasyāṅke vyapāśritam // (46.2) Par.?
pūrveṇa kāyenottānaṃ niṣaṇṇaṃ vastracumbhale / (47.1) Par.?
tato 'syākuñcite jānukūrpare vāsasā dṛḍham // (47.2) Par.?
sahāśrayamanuṣyeṇa baddhasyāśvāsitasya ca / (48.1) Par.?
nābheḥ samantād abhyajyād adhas tasyāśca vāmataḥ // (48.2) Par.?
mṛditvā muṣṭinākrāmed yāvad aśmaryadhogatā / (49.1) Par.?
tailākte vardhitanakhe tarjanīmadhyame tataḥ // (49.2) Par.?
adakṣiṇe gude 'ṅgulyau praṇidhāyānusevani / (50.1) Par.?
āsādya balayatnābhyām aśmarīṃ gudameḍhrayoḥ // (50.2) Par.?
kṛtvāntare tathā vastiṃ nirvalīkam anāyatam / (51.1) Par.?
utpīḍayed aṅgulībhyāṃ yāvad granthirivonnatam // (51.2) Par.?
śalyaṃ syāt sevanīṃ muktvā yavamātreṇa pāṭayet / (52.1) Par.?
aśmamānena na yathā bhidyate sā tathāharet // (52.2) Par.?
samagraṃ sarpavaktreṇa strīṇāṃ vastis tu pārśvagaḥ / (53.1) Par.?
garbhāśayāśrayas tāsāṃ śastram utsaṅgavat tataḥ // (53.2) Par.?
nyased ato 'nyathā hyāsāṃ mūtrasrāvī vraṇo bhavet / (54.1) Par.?
mūtraprasekakṣaṇanān narasyāpyapi caikadhā // (54.2) Par.?
vastibhedo 'śmarīhetuḥ siddhiṃ yāti na tu dvidhā / (55.1) Par.?
viśalyam uṣṇapānīyadroṇyāṃ tam avagāhayet // (55.2) Par.?
tathā na pūryate 'sreṇa vastiḥ pūrṇe tu pīḍayet / (56.1) Par.?
meḍhrāntaḥ kṣīrivṛkṣāmbu mūtrasaṃśuddhaye tataḥ // (56.2) Par.?
kuryād guḍasya sauhityaṃ madhvājyāktavraṇaḥ pibet / (57.1) Par.?
dvau kālau saghṛtāṃ koṣṇāṃ yavāgūṃ mūtraśodhanaiḥ // (57.2) Par.?
tryahaṃ daśāhaṃ payasā guḍāḍhyenālpam odanam / (58.1) Par.?
bhuñjītordhvaṃ phalāmlaiśca rasair jāṅgalacāriṇām // (58.2) Par.?
kṣīrivṛkṣakaṣāyeṇa vraṇaṃ prakṣālya lepayet / (59.1) Par.?
prapauṇḍarīkamañjiṣṭhāyaṣṭyāhvanayanauṣadhaiḥ // (59.2) Par.?
vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ / (60.1) Par.?
daśāhaṃ svedayeccainaṃ svamārgaṃ saptarātrataḥ // (60.2) Par.?
mūtre tvagacchati dahed aśmarīvraṇam agninā / (61.1) Par.?
svamārgapratipattau tu svāduprāyairupācaret // (61.2) Par.?
taṃ vastibhir na cārohed varṣaṃ rūḍhavraṇo 'pi saḥ / (62.1) Par.?
naganāgāśvavṛkṣastrīrathān nāpsu plaveta ca // (62.2) Par.?
mūtraśukravahau vastivṛṣaṇau sevanīṃ gudam / (63.1) Par.?
mūtraprasekaṃ yoniṃ ca śastreṇāṣṭau vivarjayet // (63.2) Par.?
Duration=0.18199896812439 secs.