Occurrences

Vārāhaśrautasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Yogasūtra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Yogasūtrabhāṣya
Garuḍapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vārāhaśrautasūtra
VārŚS, 2, 1, 5, 11.1 ye vanaspatīnām āptaphalās teṣām agnīṣomīyāyedhme saṃnahyet //
Aṣṭasāhasrikā
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
Carakasaṃhitā
Ca, Sū., 27, 117.2 kumudotpalanālāstu sapuṣpāḥ saphalāḥ smṛtāḥ //
Ca, Sū., 30, 3.1 arthe daśa mahāmūlāḥ samāsaktā mahāphalāḥ /
Ca, Vim., 1, 23.0 eṣāṃ viśeṣāḥ śubhāśubhaphalāḥ parasparopakārakā bhavanti tān bubhutseta buddhvā ca hitepsureva syāt na ca mohāt pramādādvā priyam ahitam asukhodarkam upasevyam āhārajātam anyadvā kiṃcit //
Ca, Cik., 4, 37.1 mudgā masūrāścaṇakāḥ samakuṣṭhāḍhakīphalāḥ /
Mahābhārata
MBh, 1, 102, 2.2 yathartuvarṣī parjanyo bahupuṣpaphalā drumāḥ //
MBh, 2, 5, 101.2 agnihotraphalā vedā dattabhuktaphalaṃ dhanam /
MBh, 2, 5, 101.3 ratiputraphalā dārāḥ śīlavṛttaphalaṃ śrutam //
MBh, 3, 87, 4.2 divyapuṣpaphalās tatra pādapā haritacchadāḥ //
MBh, 3, 155, 65.3 snigdhapattraphalā vṛkṣā gandhamādanasānuṣu //
MBh, 3, 164, 46.1 nityapuṣpaphalās tatra pādapā haritacchadāḥ /
MBh, 3, 186, 37.2 alpapuṣpaphalāś cāpi pādapā bahuvāyasāḥ //
MBh, 5, 39, 51.1 agnihotraphalā vedāḥ śīlavṛttaphalaṃ śrutam /
MBh, 5, 39, 51.2 ratiputraphalā dārā dattabhuktaphalaṃ dhanam //
MBh, 6, 8, 3.1 tatra vṛkṣā madhuphalā nityapuṣpaphalopagāḥ /
MBh, 6, 8, 4.1 sarvakāmaphalāstatra kecid vṛkṣā janādhipa /
MBh, 7, 77, 16.2 diṣṭyā ca saphalāḥ pārtha sarve kāmā hi kāmitāḥ //
MBh, 12, 29, 52.1 nityapuṣpaphalāścaiva pādapā nirupadravāḥ /
MBh, 12, 140, 15.2 vāgastrā vākchurīmattvā dugdhavidyāphalā iva /
MBh, 12, 229, 19.1 vijñāyante hi yair vedāḥ sarvadharmakriyāphalāḥ /
MBh, 12, 283, 1.4 svalpāpyarthāḥ praśasyante dharmasyārthe mahāphalāḥ //
MBh, 13, 62, 48.1 sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ /
MBh, 13, 77, 10.2 śataṃ sahasragur dadyāt sarve tulyaphalā hi te //
MBh, 13, 80, 18.1 yatra vṛkṣā madhuphalā divyapuṣpaphalopagāḥ /
MBh, 13, 80, 26.1 nityapuṣpaphalāstatra nagāḥ patrarathākulāḥ /
MBh, 13, 131, 52.1 ete yoniphalā devi sthānabhāganidarśakāḥ /
MBh, 14, 93, 71.2 dadyād apaśca yaḥ śaktyā sarve tulyaphalāḥ smṛtāḥ //
Rāmāyaṇa
Rām, Ki, 42, 44.1 nityapuṣpaphalāś cātra nagāḥ pattrarathākulāḥ /
Rām, Ki, 47, 7.1 yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ /
Rām, Yu, 116, 88.1 nityapuṣpā nityaphalās taravaḥ skandhavistṛtāḥ /
Saundarānanda
SaundĀ, 13, 35.2 cintāpuṅkhā ratiphalā viṣayākāśagocarāḥ //
Yogasūtra
YS, 2, 14.1 te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt //
YS, 2, 34.1 vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 124.1 dhaninām īdṛśāḥ kṣudrāḥ prāyo vācālatāphalāḥ /
Divyāvadāna
Divyāv, 3, 132.0 tasya sadāpuṣpaphalā vṛkṣāḥ //
Divyāv, 3, 136.0 tasyāpi sadāpuṣpaphalā vṛkṣāḥ //
Divyāv, 3, 146.0 sadāpuṣpaphalā vṛkṣāḥ //
Divyāv, 17, 514.1 yasmādevaṃ buddhe bhagavati mahākāruṇike kārāḥ kṛtā atyarthaṃ mahāphalā bhavanti mahānuśaṃsā mahādyutayo mahāvaistārikā iti tasmādbhavadbhiḥ kiṃ karaṇīyaṃ buddhe dharme saṃghe kārāḥ karaṇīyāḥ samyakpraṇidhānāni ca karaṇīyānīti //
Divyāv, 18, 333.1 sarvartukālikāḥ puṣpaphalāḥ stūpapūjārtham //
Kirātārjunīya
Kir, 17, 30.1 bāṇacchidas te viśikhāḥ smarārer avāṅmukhībhūtaphalāḥ patantaḥ /
Kāvyālaṃkāra
KāvyAl, 6, 18.1 arthajñānaphalāḥ śabdā na caikasya phaladvayam /
Kūrmapurāṇa
KūPur, 1, 34, 38.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
Liṅgapurāṇa
LiPur, 1, 39, 40.2 ṛtupuṣpaphalāścaiva vṛkṣagulmāś ca jajñire //
Matsyapurāṇa
MPur, 105, 9.1 sarvakāmaphalā vṛkṣā mahī yatra hiraṇmayī /
MPur, 113, 70.1 tatra vṛkṣā madhuphalā divyāmṛtamayāpagāḥ /
MPur, 154, 33.1 api tuṣṭikṛtaḥ śrutakāmaphalā vihitā dvijanāyaka devagaṇāḥ /
Suśrutasaṃhitā
Su, Sū., 40, 20.1 pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 14.1, 1.1 te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti //
YSBhā zu YS, 2, 14.1, 1.1 te janmāyurbhogāḥ puṇyahetukāḥ sukhaphalā apuṇyahetukā duḥkhaphalā iti //
YSBhā zu YS, 2, 34.1, 13.1 te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam //
Garuḍapurāṇa
GarPur, 1, 110, 4.1 agnihotraphalā vedāḥ śīlavṛttiphalaṃ śubham /
GarPur, 1, 110, 4.2 ratiputraphalā dārā dattabhuktaphalaṃ dhanam //
GarPur, 1, 130, 5.1 sarve bhavantu saphalā mama kāmāḥ samantataḥ /
Rasahṛdayatantra
RHT, 1, 9.1 bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
Rasaratnasamuccaya
RRS, 1, 38.1 bhūtalavidheyatāyāḥ phalamarthāste ca vividhabhogaphalāḥ /
Ānandakanda
ĀK, 1, 23, 537.2 nānāvidhaphalāścāsyā ghuṭikāṃ śṛṇu sundari //
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 23, 1.0 eṣāmityādau śubhaphalā viśeṣā aśubhaphalāśca parasparopakārakā bhavantīti jñeyam //
ĀVDīp zu Ca, Vim., 1, 23, 1.0 eṣāmityādau śubhaphalā viśeṣā aśubhaphalāśca parasparopakārakā bhavantīti jñeyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 9.0 bhūtalavidheyatāyāḥ bhūtale pṛthivīmaṇḍale yā vidheyatā sarvakarmapravīṇatā tasyā arthāḥ kāryāṇi kathaṃbhūtāḥ vividhabhogaphalāḥ vividhāśca te bhogāśca vividhabhogāḥ nānābhogāḥ phalaṃ yeṣāṃ te tathoktāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 21.1 ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāś cāprāptaphalāś ca te 'pi sarve saṃdṛśyante sma //
SDhPS, 1, 21.1 ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāś cāprāptaphalāś ca te 'pi sarve saṃdṛśyante sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 116.2 satkāryakāraṇopetāḥ susūkṣmāḥ sumahāphalāḥ //