Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1478
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eṣāmityādau śubhaphalā viśeṣā aśubhaphalāśca parasparopakārakā bhavantīti jñeyam // (1) Par.?
tatra prakṛtyā lāghavādiḥ śubhaphalaḥ gurvādiś cāśubhaphalaḥ // (2) Par.?
karaṇādyādheyo'pi viśeṣaḥ śāstroktaḥ śubhaḥ niṣiddhastvaśubhaḥ // (3) Par.?
deśāsātmyaṃ ninditadeśabhavatvādi ca dravyasyāśubhaphalam // (4) Par.?
evaṃ kālāsātmyamaśubhaphalaṃ cājīrṇabhojanādi tathā okāsātmyaṃ cāśubhamaśubhaphalamiti jñeyaṃ viparītaṃ tu śubhaphalam // (5) Par.?
mohāditi ajñānāt pramādāditi jñātvāpi rāgād ityarthaḥ // (6) Par.?
priyamiti tadātvamātrapriyam // (7) Par.?
ahitamityasya vivaraṇamasukhodarkam iti // (8) Par.?
asukhaṃ duḥkharūpam udarka uttarakālīnaṃ phalaṃ yasya sa tathā // (9) Par.?
anyadveti bheṣajavihārādi // (10) Par.?
Duration=0.018225908279419 secs.