Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 4, 30.1 tathāpi bata me daihyo hy ātmā caivātmanā vibhuḥ /
BhāgPur, 1, 10, 27.1 aho bata svaryaśasastiraskarī kuśasthalī puṇyayaśaskarī bhuvaḥ /
BhāgPur, 1, 10, 30.1 etāḥ paraṃ strītvam apāstapeśalaṃ nirastaśaucaṃ bata sādhu kurvate /
BhāgPur, 1, 18, 41.2 aho batāṃho mahadadya te kṛtam alpīyasi droha ururdamo dhṛtaḥ //
BhāgPur, 1, 19, 13.3 rājñāṃ kulaṃ brāhmaṇapādaśaucād dūrādvisṛṣṭaṃ bata garhyakarma //
BhāgPur, 2, 3, 20.1 bile batorukramavikramān ye na śṛṇvataḥ karṇapuṭe narasya /
BhāgPur, 2, 3, 24.1 tadaśmasāraṃ hṛdayaṃ batedaṃ yadgṛhyamāṇairharināmadheyaiḥ /
BhāgPur, 2, 7, 36.1 kālena mīlitadhiyām avamṛśya nṝṇāṃ stokāyuṣāṃ svanigamo bata dūrapāraḥ /
BhāgPur, 3, 2, 8.1 durbhago bata loko 'yaṃ yadavo nitarām api /
BhāgPur, 3, 2, 13.1 yad dharmasūnor bata rājasūye nirīkṣya dṛksvastyayanaṃ trilokaḥ /
BhāgPur, 3, 8, 1.2 satsevanīyo bata pūruvaṃśo yal lokapālo bhagavatpradhānaḥ /
BhāgPur, 3, 13, 21.2 aho batāścaryam idaṃ nāsāyā me viniḥsṛtam //
BhāgPur, 3, 13, 46.1 sa vai bata bhraṣṭamatis tavaiṣate yaḥ karmaṇāṃ pāram apārakarmaṇaḥ /
BhāgPur, 3, 14, 26.2 vayaṃ vratair yac caraṇāpaviddhām āśāsmahe 'jāṃ bata bhuktabhogām //
BhāgPur, 3, 15, 24.2 nārādhanaṃ bhagavato vitaranty amuṣya saṃmohitā vitatayā bata māyayā te //
BhāgPur, 3, 16, 24.2 naitāvatā tryadhipater bata viśvabhartus tejaḥ kṣataṃ tv avanatasya sa te vinodaḥ //
BhāgPur, 3, 20, 51.1 aho etaj jagatsraṣṭaḥ sukṛtaṃ bata te kṛtam /
BhāgPur, 3, 21, 13.2 juṣṭaṃ batādyākhilasattvarāśeḥ sāṃsiddhyam akṣṇos tava darśanān naḥ /
BhāgPur, 3, 21, 20.1 naitad batādhīśa padaṃ tavepsitaṃ yan māyayā nas tanuṣe bhūtasūkṣmam /
BhāgPur, 3, 21, 54.2 bhagavadracitā rājan bhidyeran bata dasyubhiḥ //
BhāgPur, 3, 23, 10.2 rāddhaṃ bata dvijavṛṣaitad amoghayogamāyādhipe tvayi vibho tad avaimi bhartaḥ /
BhāgPur, 3, 29, 4.2 svarūpaṃ bata kurvanti yaddhetoḥ kuśalaṃ janāḥ //
BhāgPur, 3, 33, 7.1 aho bata śvapaco 'to garīyān yaj jihvāgre vartate nāma tubhyam /
BhāgPur, 4, 2, 16.2 dattā bata mayā sādhvī codite parameṣṭhinā //
BhāgPur, 4, 3, 14.1 tan me prasīdedam amartya vāñchitaṃ kartuṃ bhavān kāruṇiko batārhati /
BhāgPur, 4, 8, 12.1 bālo 'si bata nātmānam anyastrīgarbhasaṃbhṛtam /
BhāgPur, 4, 8, 67.1 aho me bata daurātmyaṃ strījitasyopadhāraya /
BhāgPur, 4, 9, 31.1 aho bata mamānātmyaṃ mandabhāgyasya paśyata /
BhāgPur, 4, 9, 35.1 svārājyaṃ yacchato mauḍhyān māno me bhikṣito bata /
BhāgPur, 4, 14, 23.2 bāliśā bata yūyaṃ vā adharme dharmamāninaḥ /
BhāgPur, 4, 17, 32.1 nūnaṃ bateśasya samīhitaṃ janaistanmāyayā durjayayākṛtātmabhiḥ /
BhāgPur, 4, 23, 28.1 sa vañcito batātmadhruk kṛcchreṇa mahatā bhuvi /
BhāgPur, 8, 7, 37.2 aho bata bhavāny etat prajānāṃ paśya vaiśasam /
BhāgPur, 10, 2, 39.1 na te 'bhavasyeśa bhavasya kāraṇaṃ vinā vinodaṃ bata tarkayāmahe /
BhāgPur, 10, 4, 15.1 aho bhaginyaho bhāma mayā vāṃ bata pāpmanā /