Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 2, 20.1 śriyaṃ dadāti vipulāṃ puṣṭiṃ medhāṃ yaśo balam /
KūPur, 1, 8, 8.1 yogaiśvaryabalopetā jñānavijñānasaṃyutā /
KūPur, 1, 9, 28.1 tatra yogabalenāsau praviśya kanakāṇḍajaḥ /
KūPur, 1, 12, 22.1 svayogāgnibalād devīṃ lebhe putrīṃ maheśvarīṃ /
KūPur, 1, 13, 9.1 ūrorajanayat putrān ṣaḍāgneyī mahābalān /
KūPur, 1, 13, 10.2 yo 'sau pṛthuriti khyātaḥ prajāpālo mahābalaḥ //
KūPur, 1, 13, 44.2 dṛṣṭvā tapobalājjñānaṃ lebhire sārvakālikam //
KūPur, 1, 14, 32.1 tyaktvā tapobalaṃ kṛtsnaṃ gacchadhvaṃ narakān punaḥ /
KūPur, 1, 14, 57.1 mantrāḥ pramāṇaṃ na kṛtā yuṣmābhirbalagarvitaiḥ /
KūPur, 1, 14, 64.1 tathā viṣṇuṃ sagaruḍaṃ samāyāntaṃ mahābalaḥ /
KūPur, 1, 14, 94.1 tyaktvā tapobalaṃ kṛtsnaṃ viprāṇāṃ kulasaṃbhavāḥ /
KūPur, 1, 15, 18.1 ditiḥ putradvayaṃ lebhe kaśyapād balasaṃyutam /
KūPur, 1, 15, 19.1 hiraṇyakaśipurdaityo mahābalaparākramaḥ /
KūPur, 1, 15, 20.1 atha tasya balād devāḥ sarva eva surarṣayaḥ /
KūPur, 1, 15, 46.1 athāsau caturaḥ putrān mahābāhur mahābalaḥ /
KūPur, 1, 15, 69.1 hate hiraṇyakaśipau hiraṇyākṣo mahābalaḥ /
KūPur, 1, 15, 83.1 yat tad balaṃ samāśritya brāhmaṇānavamanyase /
KūPur, 1, 15, 84.2 mumoha rājyasaṃsaktaḥ so 'pi śāpabalāt tataḥ //
KūPur, 1, 15, 115.2 īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim /
KūPur, 1, 15, 130.1 sarve 'ndhakaṃ daityavaraṃ samprāpyātibalānvitāḥ /
KūPur, 1, 15, 134.1 dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ /
KūPur, 1, 17, 1.1 baleḥ putraśataṃ tvāsīnmahābalaparākramam /
KūPur, 1, 17, 1.2 teṣāṃ pradhāno dyutimān bāṇo nāma mahābalaḥ //
KūPur, 1, 18, 14.1 triśirā dūṣaṇaścaiva vidyujjihvo mahābalaḥ /
KūPur, 1, 18, 14.3 sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ //
KūPur, 1, 19, 22.2 yuvanāśvo raṇāśvasya śakratulyabalo yudhi //
KūPur, 1, 20, 2.1 tasya satyavrato nāma kumāro 'bhūnmahābalaḥ /
KūPur, 1, 20, 18.1 bharato lakṣmaṇaścaiva śatrughnaśca mahābalaḥ /
KūPur, 1, 20, 31.1 saṃvatsarāṇāṃ catvāri daśa caiva mahābalaḥ /
KūPur, 1, 20, 54.2 abhiṣikto mahātejā bharatena mahābalaḥ //
KūPur, 1, 21, 5.1 utpannāḥ pitṛkanyāyāṃ virajāyāṃ mahābalāḥ /
KūPur, 1, 21, 6.1 teṣāṃ yayātiḥ pañcānāṃ mahābalaparākramaḥ /
KūPur, 1, 21, 54.1 śūrasenādayaḥ pañca rājānastu mahābalāḥ /
KūPur, 1, 22, 19.2 jagāma himavatpṛṣṭhaṃ samuddiśya mahābalaḥ //
KūPur, 1, 22, 29.2 bheje śṛṅgāṇyatikramya svabāhubalabhāvitaḥ //
KūPur, 1, 23, 10.2 tasya vītaratho viprā rudrabhakto mahābalaḥ //
KūPur, 1, 23, 15.1 anvadhāvata saṃkruddho rākṣasastaṃ mahābalaḥ /
KūPur, 1, 23, 23.1 samudyamya tadā śūlaṃ praveṣṭuṃ baladarpitaḥ /
KūPur, 1, 23, 75.1 suṣeṇaśca tathodāyī bhadraseno mahābalaḥ /
KūPur, 1, 23, 81.1 rukmiṇyāṃ vāsudevasya mahābalaparākramāḥ /
KūPur, 1, 24, 90.3 īśvare niścalāṃ bhaktimātmanyapi paraṃ balam //
KūPur, 1, 26, 2.1 pradyumnasyāpyabhūt putro hyaniruddho mahābalaḥ /
KūPur, 1, 27, 35.2 vṛkṣāṃstān paryagṛhṇanta madhu cāmākṣikaṃ balāt //
KūPur, 1, 27, 46.2 vasudāradhanādyāṃstu balāt kālabalena tu //
KūPur, 1, 27, 46.2 vasudāradhanādyāṃstu balāt kālabalena tu //
KūPur, 1, 28, 18.2 jñātvā na hiṃsate rājā kalau kālabalena tu //
KūPur, 1, 28, 19.2 śūdrānabhyarcayantyalpaśrutabhāgyabalānvitāḥ //
KūPur, 1, 31, 6.1 tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ /
KūPur, 1, 38, 8.1 jyotiṣmān daśamasteṣāṃ mahābalaparākramaḥ /
KūPur, 1, 38, 26.1 jambudvīpeśvarasyāpi putrāstvāsan mahābalāḥ /
KūPur, 1, 41, 24.1 oṣadhīṣu balaṃ dhatte svadhāmapi pitṛṣvatha /
KūPur, 2, 7, 17.1 yaccānyadapi loke 'smin sattvaṃ tejobalādhikam /
KūPur, 2, 11, 17.1 paradravyāpaharaṇaṃ cauryād vātha balena vā /
KūPur, 2, 20, 14.2 śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam //
KūPur, 2, 26, 41.1 bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam /
KūPur, 2, 31, 81.2 nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ //
KūPur, 2, 31, 87.1 sa śūlābhihato 'tyarthaṃ tyaktvā svaṃ paramaṃ balam /
KūPur, 2, 37, 59.3 dhigbalaṃ dhik tapaścaryā mithyaiva bhavatāmiha //
KūPur, 2, 39, 90.2 śivatulyabalo bhūtvā śivavat krīḍate ciram //
KūPur, 2, 40, 10.2 caturbhujas trinetraś ca haratulyabalo bhavet //
KūPur, 2, 41, 37.2 sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ //
KūPur, 2, 44, 98.1 rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān /