Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7306
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Ascertainment of the integrity or the absence of integrity of minister by means of secret tests
mantripurohitasakhaḥ sāmānyeṣvadhikaraṇeṣu sthāpayitvāmātyān upadhābhiḥ śodhayet // (1.1) Par.?
purohitam ayājyayājanādhyāpane niyuktam amṛṣyamāṇaṃ rājāvakṣipet // (2.1) Par.?
sa sattribhiḥ śapathapūrvam ekaikam amātyam upajāpayet adhārmiko 'yaṃ rājā sādhu dhārmikam anyam asya tatkulīnam aparuddhaṃ kulyam ekapragrahaṃ sāmantam āṭavikam aupapādikaṃ vā pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti // (3.1) Par.?
pratyākhyāne śuciḥ / (4.1) Par.?
iti dharmopadhā // (4.2) Par.?
senāpatir asatpragraheṇāvakṣiptaḥ sattribhir ekaikam amātyam upajāpayet lobhanīyenārthena rājavināśāya sarveṣām etad rocate kathaṃ vā tava iti // (5.1) Par.?
pratyākhyāne śuciḥ / (6.1) Par.?
ityarthopadhā // (6.2) Par.?
parivrājikā labdhaviśvāsāntaḥpure kṛtasatkārā mahāmātram ekaikam upajapet rājamahiṣī tvāṃ kāmayate kṛtasamāgamopāyā mahān arthaśca te bhaviṣyati iti // (7.1) Par.?
pratyākhyāne śuciḥ / (8.1) Par.?
iti kāmopadhā // (8.2) Par.?
prahavaṇanimittam eko 'mātyaḥ sarvān amātyān āvāhayet // (9.1) Par.?
tenodvegena rājā tān avarundhyāt // (10.1) Par.?
kāpaṭikaścātra pūrvāvaruddhasteṣām arthamānāvakṣiptam ekaikam amātyam upajapet asatpravṛtto 'yaṃ rājā sādhvenaṃ hatvānyaṃ pratipādayāmaḥ sarveṣām etad rocate kathaṃ vā tava iti // (11.1) Par.?
pratyākhyāne śuciḥ / (12.1) Par.?
iti bhayopadhā // (12.2) Par.?
tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ // (13.1) Par.?
sarvopadhāśuddhān mantriṇaḥ kuryāt // (14.1) Par.?
sarvatrāśucīn khanidravyahastivanakarmānteṣu upayojayet // (15.1) Par.?
trivargabhayasaṃśuddhān amātyān sveṣu karmasu / (16.1) Par.?
adhikuryād yathā śaucam ityācāryā vyavasthitāḥ // (16.2) Par.?
na tveva kuryād ātmānaṃ devīṃ vā lakṣyam īśvaraḥ / (17.1) Par.?
śaucahetor amātyānām etat kauṭilyadarśanam // (17.2) Par.?
na dūṣaṇam aduṣṭasya viṣeṇevāmbhasaścaret / (18.1) Par.?
kadāciddhi praduṣṭasya nādhigamyeta bheṣajam // (18.2) Par.?
kṛtā ca kaluṣā buddhir upadhābhiścaturvidhā / (19.1) Par.?
nāgatvāntaṃ nivarteta sthitā sattvavatāṃ dhṛtau // (19.2) Par.?
tasmād bāhyam adhiṣṭhānaṃ kṛtvā kārye caturvidhe / (20.1) Par.?
śaucāśaucam amātyānāṃ rājā mārgeta sattribhiḥ // (20.2) Par.?
Duration=0.17808294296265 secs.