Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 87.2 snehanā jīvanā varṇyā balopacayavardhanāḥ //
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 4, 7.8 teṣāṃ yathāpūrvaṃ balādhikyam ataḥ kaṣāyakalpanā vyādhyāturabalāpekṣiṇī na tvevaṃ khalu sarvāṇi sarvatropayogīni bhavanti //
Ca, Sū., 5, 3.2 āhāramātrā punaragnibalāpekṣiṇī //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 8.1 mātrāvaddhyaśanam aśitam anupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti //
Ca, Sū., 5, 31.2 dhūmapānāt praśāmyanti balaṃ bhavati cādhikam //
Ca, Sū., 5, 61.1 nāvanaprīṇitāścāsya labhante 'bhyadhikaṃ balam /
Ca, Sū., 5, 62.1 sarvendriyāṇāṃ vaimalyaṃ balaṃ bhavati cādhikam /
Ca, Sū., 5, 63.1 jīryataścottamāṅgeṣu jarā na labhate balam /
Ca, Sū., 5, 70.2 tailametattridoṣaghnamindriyāṇāṃ balapradam //
Ca, Sū., 5, 78.1 hanvorbalaṃ svarabalaṃ vadanopacayaḥ paraḥ /
Ca, Sū., 5, 78.1 hanvorbalaṃ svarabalaṃ vadanopacayaḥ paraḥ /
Ca, Sū., 5, 82.1 balaṃ śiraḥkapālānāṃ viśeṣeṇābhivardhate /
Ca, Sū., 5, 88.2 vikāraṃ bhajate 'tyarthaṃ balakarmaṇi vā kvacit //
Ca, Sū., 5, 91.1 jāyate saukumāryaṃ ca balaṃ sthairyaṃ ca pādayoḥ /
Ca, Sū., 5, 94.2 śarīrabalasandhānaṃ snānamojaskaraṃ param //
Ca, Sū., 5, 96.1 vṛṣyaṃ saugandhyam āyuṣyaṃ kāmyaṃ puṣṭibalapradam /
Ca, Sū., 6, 3.1 tasyāśitādyād āhārād balaṃ varṇaśca vardhate /
Ca, Sū., 6, 5.1 visarge punarvāyavo nātirūkṣāḥ pravānti itare punarādāne somaścāvyāhatabalaḥ śiśirābhirbhābhir āpūrayañjagadāpyāyayati śaśvat ato visargaḥ saumyaḥ /
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 6, 8.3 madhye madhyabalaṃ tvante śreṣṭhamagre ca nirdiśet //
Ca, Sū., 6, 34.2 varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ //
Ca, Sū., 7, 31.1 śarīraceṣṭā yā ceṣṭā sthairyārthā balavardhinī /
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 14.1 nimittapūrvarūpāṇāṃ rūpāṇāṃ madhyame bale /
Ca, Sū., 11, 18.1 āptāstāvat rajastamobhyāṃ nirmuktāstapojñānabalena ye /
Ca, Sū., 11, 34.0 atha khalu traya upastambhāḥ trividhaṃ balaṃ trīṇyāyatanāni trayo rogāḥ trayo rogamārgāḥ trividhā bhiṣajaḥ trividhamauṣadhamiti //
Ca, Sū., 11, 35.0 traya upastambhā iti āhāraḥ svapno brahmacaryamiti ebhis tribhir yuktiyuktair upastabdham upastambhaiḥ śarīraṃ balavarṇopacayopacitam anuvartate yāvadāyuḥsaṃskārāt saṃskāram ahitam anupasevamānasya ya ihaivopadekṣyate //
Ca, Sū., 11, 36.1 trividhaṃ balamiti sahajaṃ kālajaṃ yuktikṛtaṃ ca /
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 11, 58.2 sa jātamūlo muṣṇāti balamāyuśca durmateḥ //
Ca, Sū., 11, 64.2 eṣaṇāḥ samupastambhā balaṃ kāraṇam āmayāḥ /
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 12.2 balārthe snehane cāgryamairaṇḍaṃ tu virecane //
Ca, Sū., 13, 15.1 mārutaghnaṃ na ca śleṣmavardhanaṃ balavardhanam /
Ca, Sū., 13, 17.1 balaśukrarasaśleṣmamedomajjavivardhanaḥ /
Ca, Sū., 13, 17.2 majjā viśeṣato 'sthnāṃ ca balakṛt snehane hitaḥ //
Ca, Sū., 13, 31.2 pāvakaścottamabalo yeṣāṃ ye cottamā bale //
Ca, Sū., 13, 31.2 pāvakaścottamabalo yeṣāṃ ye cottamā bale //
Ca, Sū., 13, 36.2 pibeyurmadhyamāṃ mātrāṃ madhyamāścāpi ye bale //
Ca, Sū., 13, 37.1 mātraiṣā mandavibhraṃśā na cātibalahāriṇī /
Ca, Sū., 13, 39.2 snehamātrāṃ pibeyuste hrasvāṃ ye cāvarā bale //
Ca, Sū., 13, 42.1 āyuḥprakarṣakāmāśca balavarṇasvarārthinaḥ /
Ca, Sū., 13, 43.1 dīptyojaḥsmṛtimedhāgnibuddhīndriyabalārthinaḥ /
Ca, Sū., 13, 45.1 balaṃ tanutvaṃ laghutāṃ dṛḍhatāṃ sthiragātratām /
Ca, Sū., 13, 49.1 mahaccāgnibalaṃ yeṣāṃ vasāsātmyāśca ye narāḥ /
Ca, Sū., 13, 70.1 udīrṇapittā grahaṇī yasya cāgnibalaṃ mahat /
Ca, Sū., 13, 77.2 prati prati vyādhibalaṃ buddhvā sraṃsanameva ca //
Ca, Sū., 14, 7.1 vyādhau śīte śarīre ca mahān svedo mahābale /
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 15, 22.1 malāpahaṃ rogaharaṃ balavarṇaprasādanam /
Ca, Sū., 16, 15.2 balavarṇapraṇāśaśca tṛpyato bṛṃhaṇairapi //
Ca, Sū., 16, 18.2 balaṃ puṣṭirapatyaṃ ca vṛṣatā cāsya jāyate //
Ca, Sū., 16, 25.2 mātrākālabalāpekṣī smaran pūrvam anukramam //
Ca, Sū., 17, 117.1 prākṛtastu balaṃ śleṣmā vikṛto mala ucyate /
Ca, Sū., 18, 51.1 sneho bandhaḥ sthiratvaṃ ca gauravaṃ vṛṣatā balam /
Ca, Sū., 20, 9.0 sarvaśarīracarāstu vātapittaśleṣmāṇaḥ sarvasmiñcharīre kupitākupitāḥ śubhāśubhāni kurvanti prakṛtibhūtāḥ śubhānyupacayabalavarṇaprasādādīni aśubhāni punarvikṛtimāpannā vikārasaṃjñakāni //
Ca, Sū., 21, 18.2 dṛḍhendriyo vikārāṇāṃ na balenābhibhūyate //
Ca, Sū., 21, 36.1 nidrāyattam sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balābalam /
Ca, Sū., 21, 42.1 dhātusāmyaṃ tathā hyeṣāṃ balaṃ cāpyupajāyate /
Ca, Sū., 22, 20.1 yeṣāṃ madhyabalā rogāḥ kaphapittasamutthitāḥ /
Ca, Sū., 22, 22.1 eta eva yathoddiṣṭā yeṣāmalpabalā gadāḥ /
Ca, Sū., 22, 23.1 rogāñjayenmadhyabalān vyāyāmātapamārutaiḥ /
Ca, Sū., 22, 23.2 balināṃ kiṃ punaryeṣāṃ rogāṇāmavaraṃ balam //
Ca, Sū., 22, 37.2 dehāgnibalanāśaśca laṅghane 'tikṛte bhavet //
Ca, Sū., 22, 38.1 balaṃ puṣṭyupalambhaśca kārśyadoṣavivarjanam /
Ca, Sū., 22, 39.2 stambhitaḥ syādbale labdhe yathoktaiścāmayairjitaiḥ //
Ca, Sū., 23, 27.1 dehāgnibalavarṇaujaḥśukramāṃsaparikṣayaḥ /
Ca, Sū., 23, 39.2 sadyaḥ saṃtarpaṇo manthaḥ sthairyavarṇabalapradaḥ //
Ca, Sū., 24, 4.1 tadviśuddhaṃ hi rudhiraṃ balavarṇasukhāyuṣā /
Ca, Sū., 24, 19.1 baladoṣapramāṇādvā viśuddhyā rudhirasya vā /
Ca, Sū., 24, 24.2 sukhānvitaṃ tuṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vandanti //
Ca, Sū., 24, 27.2 yathottaraṃ balādhikyaṃ hetuliṅgopaśāntiṣu //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 50.2 manaḥśarīrāgnibalapradānām asvapnaśokārucināśanānām /
Ca, Sū., 26, 43.1 tatra madhuro rasaḥ śarīrasātmyād rasarudhiramāṃsamedo'sthimajjaujaḥśukrābhivardhana āyuṣyaḥ ṣaḍindriyaprasādano balavarṇakaraḥ pittaviṣamārutaghnas tṛṣṇādāhapraśamanas tvacyaḥ keśyaḥ kaṇṭhyo balyaḥ prīṇano jīvanastarpaṇo bṛṃhaṇaḥ sthairyakaraḥ kṣīṇakṣatasaṃdhānakaro ghrāṇamukhakaṇṭhauṣṭhajihvāprahlādano dāhamūrchāpraśamanaḥ ṣaṭpadapipīlikānām iṣṭatamaḥ snigdhaḥ śīto guruśca /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 43.6 sa evaṃguṇo'pyeka evātyartham upayujyamāno raukṣyāt kharaviṣadasvabhāvāc ca rasarudhiramāṃsamedo'sthimajjaśukrāṇy ucchoṣayati srotasāṃ kharatvamupapādayati balam ādatte karśayati glapayati mohayati bhramayati vadanam upaśoṣayati aparāṃśca vātavikārānupajanayati kaṣāyo rasaḥ saṃśamanaḥ saṃgrāhī saṃdhānakaraḥ pīḍano ropaṇaḥ śoṣaṇaḥ stambhanaḥ śleṣmaraktapittapraśamanaḥ śarīrakledasyopayoktā rūkṣaḥ śīto'laghuśca /
Ca, Sū., 26, 73.1 balasāmye rasādīnāmiti naisargikaṃ balam /
Ca, Sū., 26, 73.1 balasāmye rasādīnāmiti naisargikaṃ balam /
Ca, Sū., 26, 84.5 na jātukaśākaṃ na nikucaṃ pakvaṃ madhupayobhyāṃ sahopayojyam etaddhi maraṇāyāthavā balavarṇatejovīryoparodhāyālaghuvyādhaye ṣāṇḍhyāya ceti /
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Sū., 27, 31.1 madhurāḥ śītalā gurvyo balaghnyo rūkṣaṇātmikāḥ /
Ca, Sū., 27, 57.1 gurūṣṇasnigdhamadhurā balopacayavardhanāḥ /
Ca, Sū., 27, 65.2 gurūṣṇasnigdhamadhurāḥ svaravarṇabalapradāḥ //
Ca, Sū., 27, 71.1 vātapittapraśamanī bṛṃhaṇī balavardhanī /
Ca, Sū., 27, 75.2 caṭakā madhurāḥ snigdhā balaśukravivardhanāḥ //
Ca, Sū., 27, 83.1 rohito dīpanīyaśca laghupāko mahābalaḥ /
Ca, Sū., 27, 83.2 varṇyo vātaharo vṛṣyaścakṣuṣyo balavardhanaḥ //
Ca, Sū., 27, 84.2 khaḍgamāṃsam abhiṣyandi balakṛnmadhuraṃ smṛtam //
Ca, Sū., 27, 87.1 madhurāṇyavidāhīni sadyobalakarāṇi ca /
Ca, Sū., 27, 139.2 pakvamāmraṃ jayedvāyuṃ māṃsaśukrabalapradam //
Ca, Sū., 27, 157.2 gurūṣṇasnigdhamadhurāḥ sorumāṇā balapradāḥ //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Ca, Sū., 28, 7.4 na hi sarvāṇyapathyāni tulyadoṣāṇi na ca sarve doṣāstulyabalā na ca sarvāṇi śarīrāṇi vyādhikṣamatve samarthāni bhavanti /
Ca, Sū., 30, 15.1 atha khalvekaṃ prāṇavardhanānām utkṛṣṭatamam ekaṃ balavardhanānām ekaṃ bṛṃhaṇānām ekaṃ nandanānām ekaṃ harṣaṇānām ekam ayanānām iti /
Ca, Sū., 30, 15.2 tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Sū., 30, 73.2 parāvaraparīkṣārthaṃ tatra śāstravidāṃ balam //
Ca, Sū., 30, 74.2 bhramantyalpabalāstantre jyāśabdeneva vartakāḥ //
Ca, Nid., 1, 12.1 sā saṃkhyāprādhānyavidhivikalpabalakālaviśeṣair bhidyate /
Ca, Nid., 1, 12.6 samavetānāṃ punar doṣāṇām aṃśāṃśabalavikalpo vikalpo'sminnarthe /
Ca, Nid., 1, 12.7 balakālaviśeṣaḥ punar vyādhīnām ṛtvahorātrāhārakālavidhiviniyato bhavati //
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 2, 25.2 balamāṃsakṣaye yacca tacca raktamasiddhimat //
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 15.1 tatrāparikṣīṇabalamāṃsaśoṇito balavānajātāriṣṭaḥ sarvairapi śoṣaliṅgairupadrutaḥ sādhyo jñeyaḥ /
Ca, Nid., 6, 15.2 balavānupacito hi sahatvādvyādhyauṣadhabalasya kāmaṃ subahuliṅgo 'pyalpaliṅga eva mantavyaḥ //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 13.1 tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś conmādakālaḥ //
Ca, Nid., 8, 36.2 susūkṣmāmapi ca prājño dehāgnibalacetasām //
Ca, Nid., 8, 38.2 teṣu na tvarayā kuryāddehāgnibalavit kriyām //
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 3.1 iha khalu vyādhīnāṃ nimittapūrvarūparūpopaśayasaṃkhyāprādhānyavidhivikalpabalakālaviśeṣān anupraviśyānantaraṃ doṣabheṣajadeśakālabalaśarīrasārāhārasātmyasattvaprakṛtivayasāṃ mānam avahitamanasā yathāvaj jñeyaṃ bhavati bhiṣajā doṣādimānajñānāyattatvāt kriyāyāḥ /
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Ca, Vim., 2, 6.2 tadyathā kukṣer aprapīḍanam āhāreṇa hṛdayasyānavarodhaḥ pārśvayor avipāṭanam anatigauravam udarasya prīṇanam indriyāṇāṃ kṣutpipāsoparamaḥ sthānāsanaśayanagamanocchvāsapraśvāsahāsyasaṃkathāsu sukhānuvṛttiḥ sāyaṃ prātaścasukhena pariṇamanaṃ balavarṇopacayakaratvaṃ ceti mātrāvato lakṣaṇamāhārasya bhavati //
Ca, Vim., 2, 7.2 tatra hīnamātram āhārarāśiṃ balavarṇopacayakṣayakaram atṛptikaram udāvartakaram anāyuṣyavṛṣyam anaujasyaṃ śarīramanobuddhīndriyopaghātakaraṃ sāravidhamanam alakṣmyāvaham aśīteśca vātavikārāṇām āyatanam ācakṣate atimātraṃ punaḥ sarvadoṣaprakopaṇam icchanti kuśalāḥ /
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 29.3 daive puruṣakāre ca sthitaṃ hyasya balābalam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 45.2 tadyathā anapavādapratīkārasyādhanasyāparicārakasya vaidyamāninaścaṇḍasyāsūyakasya tīvrādharmārucer atikṣīṇabalamāṃsaśoṇitasyāsādhyarogopahatasya mumūrṣuliṅgānvitasya ceti /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 6, 3.1 dve rogānīke bhavataḥ prabhāvabhedena sādhyam asādhyaṃ ca dve rogānīke balabhedena mṛdu dāruṇaṃ ca dve rogānīke adhiṣṭhānabhedena mano'dhiṣṭhānaṃ śarīrādhiṣṭhānaṃ ca dve rogānīke nimittabhedena svadhātuvaiṣamyanimittam āgantunimittaṃ ca dve rogānīke āśayabhedena āmāśayasamutthaṃ pakvāśayasamutthaṃ ceti /
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Vim., 7, 3.2 tatraguruvyādhita ekaḥ sattvabalaśarīrasampadupetatvāllaghuvyādhita iva dṛśyate laghuvyādhito 'paraḥ sattvādīnāmadhamatvādguruvyādhita iva dṛśyate /
Ca, Vim., 7, 5.3 dṛṣṭvā vipratipadyante bālā vyādhibalābale //
Ca, Vim., 8, 21.1 pratyavareṇa tu saha samānābhimatena vā vigṛhya jalpatā suhṛtpariṣadi kathayitavyam athavāpyudāsīnapariṣady avadhānaśravaṇajñānavijñānopadhāraṇavacanaprativacanaśaktisampannāyāṃ kathayatā cāvahitena parasya sādguṇyadoṣabalamavekṣitavyaṃ samavekṣya ca yatrainaṃ śreṣṭhaṃ manyeta nāsya tatra jalpaṃ yojayedanāviṣkṛtamayogaṃ kurvan yatra tvenamavaraṃ manyeta tatraivainamāśu nigṛhṇīyāt /
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 89.2 parīkṣā tvasya rugupaśamanaṃ svaravarṇayogaḥ śarīropacayaḥ balavṛddhiḥ abhyavahāryābhilāṣaḥ rucirāhārakāle abhyavahṛtasya cāhārasya kāle samyagjaraṇaṃ nidrālābho yathākālaṃ vaikāriṇāṃ ca svapnānāmadarśanaṃ sukhena ca pratibodhanaṃ vātamūtrapurīṣaretasāṃ muktiḥ sarvākārairmanobuddhīndriyāṇāṃ cāvyāpattiriti //
Ca, Vim., 8, 93.3 tad yathāyaṃ kasmin bhūmideśe jātaḥ saṃvṛddho vyādhito vā tasmiṃśca bhūmideśe manuṣyāṇāmidamāhārajātam idaṃ vihārajātam idamācārajātam etāvacca balam evaṃvidhaṃ sattvam evaṃvidhaṃ sātmyam evaṃvidho doṣaḥ bhaktiriyam ime vyādhayaḥ hitamidam ahitamidamiti prāyograhaṇena /
Ca, Vim., 8, 94.2 tasya parīkṣā āyuṣaḥ pramāṇajñānahetorvā syād baladoṣapramāṇajñānahetorvā /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.3 tatra tāvadiyaṃ baladoṣapramāṇajñānahetoḥ doṣapramāṇānurūpo hi bheṣajapramāṇavikalpo balapramāṇaviśeṣāpekṣo bhavati /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 94.5 etaccaiva kāraṇamapekṣamāṇā hīnabalam āturam aviṣādakarair mṛdusukumāraprāyair uttarottaragurubhir avibhramair anātyayikaiścopacarantyauṣadhaiḥ viśeṣataśca nārīḥ tā hyanavasthitamṛduvivṛtaviklavahṛdayāḥ prāyaḥ sukumāryo 'balāḥ parasaṃstabhyāśca /
Ca, Vim., 8, 94.6 tathā balavati balavadvyādhiparigate svalpabalam auṣadham aparīkṣakaprayuktam asādhakam eva bhavati /
Ca, Vim., 8, 94.7 tasmādāturaṃ parīkṣeta prakṛtitaśca vikṛtitaśca sārataśca saṃhananataśca pramāṇataśca sātmyataśca sattvataśca āhāraśaktitaśca vyāyāmaśaktitaśca vayastaśceti balapramāṇaviśeṣagrahaṇahetoḥ //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 98.2 tasya raukṣyādvātalā rūkṣāpacitālpaśarīrāḥ pratatarūkṣakṣāmasannasaktajarjarasvarā jāgarūkāśca bhavanti laghutvāl laghucapalagaticeṣṭāhāravyāhārāḥ calatvād anavasthitasandhyakṣibhrūhanvoṣṭhajihvāśiraḥskandhapāṇipādāḥ bahutvād bahupralāpakaṇḍarāsirāpratānāḥ śīghratvācchīghrasamārambhakṣobhavikārāḥ śīghratrāsarāgavirāgāḥ śrutagrāhiṇo 'lpasmṛtayaśca śaityācchītāsahiṣṇavaḥ pratataśītakodvepakastambhāḥ pāruṣyāt paruṣakeśaśmaśruromanakhadaśanavadanapāṇipādāḥ vaiśadyāt sphuṭitāṅgāvayavāḥ satatasandhiśabdagāminaśca bhavanti ta evaṃ guṇayogādvātalāḥ prāyeṇālpabalāś cālpāyuṣaś cālpāpatyāś cālpasādhanāś cālpadhanāśca bhavanti //
Ca, Vim., 8, 101.2 tatra vikāraṃ hetudoṣadūṣyaprakṛtideśakālabalaviśeṣair liṅgataśca parīkṣeta na hyantareṇa hetvādīnāṃ balaviśeṣaṃ vyādhibalaviśeṣopalabdhiḥ /
Ca, Vim., 8, 101.2 tatra vikāraṃ hetudoṣadūṣyaprakṛtideśakālabalaviśeṣair liṅgataśca parīkṣeta na hyantareṇa hetvādīnāṃ balaviśeṣaṃ vyādhibalaviśeṣopalabdhiḥ /
Ca, Vim., 8, 101.2 tatra vikāraṃ hetudoṣadūṣyaprakṛtideśakālabalaviśeṣair liṅgataśca parīkṣeta na hyantareṇa hetvādīnāṃ balaviśeṣaṃ vyādhibalaviśeṣopalabdhiḥ /
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 101.3 yasya hi vyādherdoṣadūṣyaprakṛtideśakālabalasāmyaṃ bhavati mahacca hetuliṅgabalaṃ sa vyādhirbalavān bhavati tadviparyayāccālpabalaḥ madhyabalastu doṣadūṣyādīnām anyatamasāmānyāddhetuliṅgamadhyabalatvāccopalabhyate //
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 105.2 sā sāratā kṣamāṃ dhṛtimalaulyaṃ vittaṃ vidyāṃ sukhamārjavamārogyaṃ balamāyuśca dīrghamācaṣṭe //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 114.1 iti sārāṇyaṣṭau puruṣāṇāṃ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti //
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 115.1 kathaṃ nu śarīramātradarśanādeva bhiṣaṅmuhyed ayam upacitatvād balavān ayamalpabalaḥ kṛśatvāt mahābalo 'yaṃ mahāśarīratvāt ayamalpaśarīratvādalpabala iti dṛśyante hyalpaśarīrāḥ kṛśāścaike balavantaḥ tatra pipīlikābhāraharaṇavat siddhiḥ /
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 117.5 tatrāyurbalamojaḥ sukhamaiśvaryaṃ vittamiṣṭāścāpare bhāvā bhavantyāyattāḥ pramāṇavati śarīre viparyayastvato hīne 'dhike vā //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 118.2 tatra ye ghṛtakṣīratailamāṃsarasasātmyāḥ sarvarasasātmyāśca te balavantaḥ kleśasahāścirajīvinaśca bhavanti rūkṣasātmyāḥ punarekarasasātmyāśca ye te prāyeṇālpabalā alpakleśasahā alpāyuṣo 'lpasādhanāśca bhavanti vyāmiśrasātmyāstu ye te madhyabalāḥ sātmyanimittato bhavanti //
Ca, Vim., 8, 119.3 tat trividhaṃ balabhedena pravaraṃ madhyam avaraṃ ceti ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Vim., 8, 120.1 āhāraśaktitaśceti āhāraśaktirabhyavaharaṇaśaktyā jaraṇaśaktyā ca parīkṣyā balāyuṣī hyāhārāyatte //
Ca, Vim., 8, 121.2 karmaśaktyā hyanumīyate balatraividhyam //
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.3 tatra bālam aparipakvadhātum ajātavyañjanaṃ sukumāramakleśasahamasaṃpūrṇabalaṃ śleṣmadhātuprāyam ā ṣoḍaśavarṣaṃ vivardhamānadhātuguṇaṃ punaḥ prāyeṇānavasthitasattvam ā triṃśadvarṣam upadiṣṭaṃ madhyaṃ punaḥ samatvāgatabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānasarvadhātuguṇaṃ balasthitamavasthitasattvam aviśīryamāṇadhātuguṇaṃ pittadhātuprāyam ā ṣaṣṭivarṣam upadiṣṭam ataḥ paraṃ hīyamānadhātvindriyabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇavacanavijñānaṃ bhraśyamānadhātuguṇaṃ vāyudhātuprāyaṃ krameṇa jīrṇamucyate ā varṣaśatam /
Ca, Vim., 8, 122.4 varṣaśataṃ khalvāyuṣaḥ pramāṇamasmin kāle santi ca punaradhikonavarṣaśatajīvino 'pi manuṣyāḥ teṣāṃ vikṛtivarjyaiḥ prakṛtyādibalaviśeṣairāyuṣo lakṣaṇataśca pramāṇamupalabhya vayasastritvaṃ vibhajet //
Ca, Vim., 8, 123.1 evaṃ prakṛtyādīnāṃ vikṛtivarjyānāṃ bhāvānāṃ pravaramadhyāvaravibhāgena balaviśeṣaṃ vibhajet /
Ca, Vim., 8, 123.2 vikṛtibalatraividhyena tu doṣabalaṃ trividhamanumīyate /
Ca, Vim., 8, 123.2 vikṛtibalatraividhyena tu doṣabalaṃ trividhamanumīyate /
Ca, Vim., 8, 137.2 rasasaṃsargavikalpavistaro hyeṣām aparisaṃkhyeyaḥ samavetānāṃ rasānām aṃśāṃśabalavikalpātibahutvāt /
Ca, Śār., 1, 7.1 vaśī yady asukhaiḥ kasmād bhāvair ākramyate balāt /
Ca, Śār., 1, 113.2 sve sve kāle pravartante kāle hyeṣāṃ balāgamaḥ //
Ca, Śār., 1, 114.2 anāgate cikitsyāste balakālau vijānatā //
Ca, Śār., 1, 141.1 ityaṣṭavidham ākhyātaṃ yogināṃ balamaiśvaram /
Ca, Śār., 1, 150.2 tattvasmṛtibalaṃ yena gatā na punarāgatāḥ //
Ca, Śār., 2, 7.2 akālayogādbalasaṃkṣayācca garbhaṃ cirādvindati saprajāpi //
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.7 yadyayam ātmātmānaṃ śakto janayituṃ syāt na tvenamiṣṭāsveva kathaṃ yoniṣu janayedvaśinamapratihatagatiṃ kāmarūpiṇaṃ tejobalajavavarṇasattvasaṃhananasamuditam ajaram arujam amaram evaṃvidhaṃ hyātmātmānam icchatyato vā bhūyaḥ /
Ca, Śār., 3, 13.1 asti khalu sattvamaupapādukaṃ yajjīvaṃ spṛkśarīreṇābhisaṃbadhnāti yasminnapagamanapuraskṛte śīlamasya vyāvartate bhaktir viparyasyate sarvendriyāṇyupatapyante balaṃ hīyate vyādhaya āpyāyyante yasmāddhīnaḥ prāṇāñjahāti yad indriyāṇām abhigrāhakaṃ ca mana ityabhidhīyate tattrividham ākhyāyate śuddhaṃ rājasaṃ tāmasamiti /
Ca, Śār., 3, 20.2 śrūyatāṃ cedamadhyātmamātmajñānabalaṃ mahat //
Ca, Śār., 4, 22.1 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa //
Ca, Śār., 4, 22.1 ṣaṣṭhe māsi garbhasya balavarṇopacayo bhavatyadhikamanyebhyo māsebhyaḥ tasmāttadā garbhiṇī balavarṇahānimāpadyate viśeṣeṇa //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 6, 13.1 balavṛddhikarāstvime bhāvā bhavanti /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 32.2 dehavṛddhikarā bhāvā balavṛddhikarāśca ye //
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 32.8 yadidaṃ karma prathamaṃ māsaṃ samupādāyopadiṣṭam ā navamānmāsāttena garbhiṇyā garbhasamaye garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdūbhavati vātaścānulomaḥ sampadyate mūtrapurīṣe ca prakṛtibhūte sukhena mārgamanupadyete carmanakhāni ca mārdavamupayānti balavarṇau copacīyete putraṃ ceṣṭaṃ saṃpadupetaṃ sukhinaṃ sukhenaiṣā kāle prajāyata iti //
Ca, Śār., 8, 65.5 tathā balavarṇaśarīrāyuṣāṃ saṃpadam avāpnotīti //
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 1, 13.0 nakhanayanavadanamūtrapurīṣahastapādauṣṭhādiṣvapi ca vaikārikoktānāṃ varṇānāmanyatamasya prādurbhāvo hīnabalavarṇendriyeṣu lakṣaṇamāyuṣaḥ kṣayasya bhavati //
Ca, Indr., 1, 23.2 nakheṣvapi ca vaivarṇyametat kṣīṇabale'ntakṛt //
Ca, Indr., 1, 26.2 balamāṃsavihīnasya tat sarvaṃ maraṇodayam //
Ca, Indr., 5, 7.1 balaṃ ca hīyate yasya pratiśyāyaśca vardhate /
Ca, Indr., 5, 18.2 aratirbalahāniśca mṛtyurunmādapūrvakaḥ //
Ca, Indr., 5, 41.1 manovahānāṃ pūrṇatvād doṣair atibalais tribhiḥ /
Ca, Indr., 6, 6.1 balaṃ ca hīyate śīghraṃ tṛṣṇā cātipravardhate /
Ca, Indr., 6, 10.2 balamāṃsavihīnasya yathā pretastathaiva saḥ //
Ca, Indr., 6, 14.2 hīnavarṇabalāhāramauṣadhairnopapādayet //
Ca, Indr., 6, 17.2 kṛśasya balahīnasya nāsti tasya cikitsitam //
Ca, Indr., 6, 20.1 hanumanyāgrahastṛṣṇā balahrāso 'timātrayā /
Ca, Indr., 6, 21.2 kṣīṇamāṃsabalāhāro mumūrṣuracirānnaraḥ //
Ca, Indr., 6, 23.1 balaṃ vijñānamārogyaṃ grahaṇī māṃsaśoṇitam /
Ca, Indr., 7, 23.2 śaśvacca balavarṇābhyāṃ hīyate na sa jīvati //
Ca, Indr., 7, 24.2 balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati //
Ca, Indr., 7, 26.2 hīnavarṇabalāhāro yo naro na sa jīvati //
Ca, Indr., 7, 27.2 balahīnaḥ pipāsārtaḥ śuṣkāsyo na sa jīvati //
Ca, Indr., 8, 23.1 sahasā jvarasaṃtāpastṛṣṇā mūrcchā balakṣayaḥ /
Ca, Indr., 8, 25.2 āyuṣyantaṃ gate jantorbalaṃ ca parihīyate //
Ca, Indr., 9, 6.2 balaṃ ca hīyate yasya rājayakṣmā hinasti tam //
Ca, Indr., 9, 9.1 acikitsyā bhavantyete balamāṃsakṣaye sati /
Ca, Indr., 9, 12.1 svarasya durbalībhāvaṃ hāniṃ ca balavarṇayoḥ /
Ca, Indr., 9, 22.1 balamāṃsakṣayastīvro rogavṛddhirarocakaḥ /
Ca, Indr., 11, 7.1 bhaktiḥ śīlaṃ smṛtistyāgo buddhirbalamahetukam /
Ca, Indr., 11, 23.1 atipravṛddhyā rogāṇāṃ manasaśca balakṣayāt /
Ca, Indr., 11, 24.1 varṇasvarāvagnibalaṃ vāgindriyamanobalam /
Ca, Indr., 11, 24.1 varṇasvarāvagnibalaṃ vāgindriyamanobalam /
Ca, Indr., 12, 46.2 vamanti balamaṅgāni ceṣṭā vyuparamanti ca //
Ca, Indr., 12, 57.2 kṣipraṃ samabhivartante pratihatya balaujasī //
Ca, Indr., 12, 88.1 ārogyādbalamāyuśca sukhaṃ ca labhate mahat /
Ca, Cik., 1, 7.2 prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param //
Ca, Cik., 1, 12.2 yaśaḥ śriyaṃ balaṃ puṣṭiṃ vājīkaraṇameva tat //
Ca, Cik., 1, 22.1 dhṛtismṛtibalaṃ kṛtvā śraddadhānaḥ samāhitaḥ /
Ca, Cik., 1, 24.1 tasyāṃ saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ /
Ca, Cik., 1, 30.2 sarvarogapraśamanīṃ buddhīndriyabalapradām //
Ca, Cik., 1, 56.1 medhāsmṛtibalopetāś cirarātraṃ tapodhanāḥ /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 59.2 bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ //
Ca, Cik., 1, 73.1 medhāṃ smṛtiṃ kāntimanāmayatvam āyuḥprakarṣaṃ balamindriyāṇām /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 75.2 anena prayogeṇarṣayaḥ punar yuvatvam avāpur babhūvuś cānekavarṣaśatajīvino nirvikārāḥ paraśarīrabuddhīndriyabalasamuditāś ceruś cātyantaniṣṭhayā tapaḥ //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Ca, Cik., 2, 6.1 balaṃ mahadvarṇaviśuddhir agryā svaro ghanaughastanitānukārī /
Ca, Cik., 2, 7.2 tasyottarakālamagnibalasamāṃ mātrāṃ khādet paurvāhṇikaḥ prayogo nāparāhṇikaḥ sātmyāpekṣaścāhāravidhiḥ /
Ca, Cik., 3, 6.1 pūrvarūpamadhiṣṭhānaṃ balakālātmalakṣaṇam /
Ca, Cik., 3, 29.1 avipākāsyavairasye hāniśca balavarṇayoḥ /
Ca, Cik., 3, 30.2 śarīraṃ balakālastu nidāne saṃpradarśitaḥ //
Ca, Cik., 3, 34.1 punaḥ pañcavidho dṛṣṭo doṣakālabalābalāt /
Ca, Cik., 3, 47.2 ādāvante ca madhye ca buddhvā doṣabalābalam //
Ca, Cik., 3, 63.1 kālaprakṛtidūṣyāṇāṃ prāpyaivānyatamādbalam /
Ca, Cik., 3, 69.1 sa vṛddhiṃ balakālaṃ ca prāpya doṣastṛtīyakam /
Ca, Cik., 3, 69.2 caturthakaṃ ca kurute pratyanīkabalakṣayāt //
Ca, Cik., 3, 70.1 kṛtvā vegaṃ gatabalāḥ sve sve sthāne vyavasthitāḥ /
Ca, Cik., 3, 75.1 ṛtvahorātradoṣāṇāṃ manasaśca balābalāt /
Ca, Cik., 3, 95.1 raktaviṇmūtratā dāhaḥ svedastṛḍ balasaṃkṣayaḥ /
Ca, Cik., 3, 126.2 manasyabhihate pūrvaṃ kāmādyairna tathā balam //
Ca, Cik., 3, 127.2 dehe cābhihate pūrvaṃ vātādyairna tathā balam //
Ca, Cik., 3, 130.2 svena tenoṣmaṇā caiva kṛtvā dehoṣmaṇo balam //
Ca, Cik., 3, 142.1 balādhiṣṭhānamārogyaṃ yadartho 'yaṃ kriyākramaḥ /
Ca, Cik., 3, 156.2 tataḥ sātmyabalāpekṣī bhojayejjīrṇatarpaṇam //
Ca, Cik., 3, 167.1 balaṃ hyalaṃ nigrahāya doṣāṇāṃ balakṛcca tat /
Ca, Cik., 3, 167.1 balaṃ hyalaṃ nigrahāya doṣāṇāṃ balakṛcca tat /
Ca, Cik., 3, 169.1 akṣīṇabalamāṃsāgneḥ śamayettaṃ virecanaiḥ /
Ca, Cik., 3, 170.2 nirūho balam agniṃ ca vijvaratvaṃ mudaṃ rucim //
Ca, Cik., 3, 176.1 labhante sukhamaṅgāni balaṃ varṇaśca vardhate /
Ca, Cik., 3, 193.2 laṅghanenānilabalaṃ jvare yadyadhikaṃ bhavet //
Ca, Cik., 3, 249.2 jvarapraśamanaṃ dadyādbalasvedarucipradam //
Ca, Cik., 3, 271.2 śītajvaraṃ jayantyāśu saṃsargabalayojanāt //
Ca, Cik., 3, 273.2 jvaraṃ kurvanti doṣāstu hīyate 'gnibalaṃ tataḥ //
Ca, Cik., 3, 276.1 ato 'gnibalarakṣārthaṃ laṅghanādikramo hitaḥ /
Ca, Cik., 3, 333.1 asaṃjātabalo yastu jvaramukto niṣevate /
Ca, Cik., 4, 25.1 akṣīṇabalamāṃsasya raktapittaṃ yadaśnataḥ /
Ca, Cik., 4, 28.1 tasmādupekṣyaṃ balino baladoṣavicāriṇā /
Ca, Cik., 4, 52.1 jñātvā doṣāvanubalau balamāhārameva ca /
Ca, Cik., 4, 55.1 akṣīṇabalamāṃsasya yasya saṃtarpaṇotthitam /
Ca, Cik., 4, 62.1 balamāṃsaparikṣīṇaṃ śokabhārādhvakarśitam /
Ca, Cik., 5, 16.1 nimittaliṅgānyupalabhya gulme dvidoṣaje doṣabalābalaṃ ca /
Ca, Cik., 5, 17.2 manaḥśarīrāgnibalāpahāriṇaṃ tridoṣajaṃ gulmamasādhyamādiśet //
Ca, Cik., 5, 35.2 bhiṣagagnibalāpekṣī sarpiṣā tailvakena vā //
Ca, Cik., 5, 57.1 baladoṣapramāṇajñaḥ kṣāraṃ gulme prayojayet /
Ca, Cik., 5, 58.1 śarīrabaladoṣāṇāṃ vṛddhikṣapaṇakovidaḥ /
Ca, Cik., 5, 63.2 dāhe dhānvantarīyāṇāmatrāpi bhiṣajāṃ balam //
Ca, Cik., 5, 64.1 kṣāraprayoge bhiṣajāṃ kṣāratantravidāṃ balam /
Ca, Cik., 22, 6.2 saṃśoṣya nṛṇāṃ dehe kurutastṛṣṇāṃ mahābalāvetau //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 5.2 yāvad aicchaṃs tapastepus tatprabhāvān mahābalāḥ //
Ca, Cik., 1, 3, 6.2 jarāvyādhipraśamanaṃ buddhīndriyabalapradam //
Ca, Cik., 1, 3, 20.1 prātaḥ prātarbalāpekṣī sātmyaṃ jīrṇe ca bhojanam /
Ca, Cik., 1, 3, 31.1 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni /
Ca, Cik., 1, 3, 38.1 piṣṭās tā balibhiḥ sevyāḥ śṛtā madhyabalair naraiḥ /
Ca, Cik., 1, 3, 38.2 cūrṇīkṛtā hrasvabalair yojyā doṣāmayān prati //
Ca, Cik., 1, 3, 47.1 saṃvatsaraprayogeṇa medhāsmṛtibalapradā /
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 1, 4, 24.2 sattvasmṛtiśarīrāgnibuddhīndriyabalapradam //
Ca, Cik., 2, 1, 21.2 prītirbalaṃ sukhaṃ vṛttir vistāro vipulaṃ kulam //
Ca, Cik., 2, 1, 32.2 eṣa vṛṣyaḥ paraṃ yogo bṛṃhaṇo balavardhanaḥ //
Ca, Cik., 2, 1, 38.1 ya icchedakṣayaṃ śukraṃ śephasaś cottamaṃ balam /
Ca, Cik., 2, 1, 40.2 eṣa piṇḍaraso vṛṣyaḥ pauṣṭiko balavardhanaḥ //
Ca, Cik., 2, 1, 41.3 balavarṇasvarakaraḥ pumāṃstena vṛṣāyate //
Ca, Cik., 2, 1, 45.2 madhurānvā yathāsātmyaṃ gandhāḍhyān balavardhanān //
Ca, Cik., 2, 1, 50.2 vṛṣāyate tena paraṃ manuṣyas tadbṛṃhaṇaṃ caiva balapradaṃ ca //
Ca, Cik., 2, 1, 51.1 tasmāt purā śodhanameva kāryaṃ balānurūpaṃ na hi vṛṣyayogāḥ /
Ca, Cik., 2, 1, 53.2 uktāste śaramūlīye pāde puṣṭibalapradāḥ //
Ca, Cik., 2, 2, 26.2 varṇasvarabalopetaḥ pumāṃstena vṛṣāyate //
Ca, Cik., 2, 2, 30.1 etaiḥ prayogairvidhivadvapuṣmān vīryopapanno balavarṇayuktaḥ /
Ca, Cik., 2, 3, 6.1 śukralair jīvanīyaiśca bṛṃhaṇair balavardhanaiḥ /
Ca, Cik., 2, 3, 31.2 māṣaparṇabhṛtīye'smin pāde śukrabalapradāḥ //
Ca, Cik., 2, 4, 3.1 pumān yathā jātabalo yāvadicchaṃ striyo vrajet /
Ca, Cik., 2, 4, 4.1 na hi jātabalāḥ sarve narāś cāpatyabhāginaḥ /
Ca, Cik., 2, 4, 7.1 kālayogabalāḥ kecit kecidabhyasanadhruvāḥ /
Ca, Cik., 2, 4, 8.1 tasmāt prayogānvakṣyāmo durbalānāṃ balapradān /
Ca, Cik., 2, 4, 8.2 sukhopabhogān balināṃ bhūyaśca balavardhanān //
Ca, Cik., 2, 4, 9.2 balāpekṣī prayuñjīta śukrāpatyavivardhanān //
Ca, Cik., 2, 4, 22.1 etau pūpalikāyogau bṛṃhaṇau balavardhanau /
Ca, Cik., 2, 4, 38.2 tathāsyāpyāyate bhūyaḥ śukraṃ ca balameva ca //
Ca, Cik., 2, 4, 45.2 dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā //