Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 11, 23.0 yena ca balenopabṛṃhitasya tatraiva yajane udyogo'bhiniveśaśca bhaviṣyati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 11, 23.0 yena ca balenopabṛṃhitasya tatraiva yajane udyogo'bhiniveśaśca bhaviṣyati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 11, 24.0 tadbalaprāptau copāyaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 12.0 tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 13.0 tadbalaprāptau copāyaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 12, 26.0 dharmavidyābalenety arthaḥ //
PABh zu PāśupSūtra, 2, 14, 3.0 vidhiyogābhiniveśāsāmarthyam adharmabalam //
PABh zu PāśupSūtra, 2, 14, 8.0 ucyate yadetat prabhraṣṭasya tapaso vīryaṃ tapobalaṃ tapaḥśaktis tanmāhātmyam //
PABh zu PāśupSūtra, 2, 14, 15.0 tasmān mantrabalavad dharmabalamevāsya māhātmyam avāpnotītyarthaḥ //
PABh zu PāśupSūtra, 2, 14, 15.0 tasmān mantrabalavad dharmabalamevāsya māhātmyam avāpnotītyarthaḥ //
PABh zu PāśupSūtra, 2, 25, 1.0 balaṃ nāma dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇi icchādveṣaprayatnādīni vidyāvargaḥ rūpāṇi //
PABh zu PāśupSūtra, 2, 25, 3.0 mathanatvaṃ nāma balavṛttinirodhanam udadhimathanavat //
PABh zu PāśupSūtra, 2, 25, 5.3 balānyatibalānyasya na bhave'tibalāni vai //
PABh zu PāśupSūtra, 2, 25, 6.0 ityevaṃ bhagavatyabhyadhikatvaṃ śeṣeṣu puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ balapramathanāya namaḥ //
PABh zu PāśupSūtra, 2, 25, 7.0 atrāpi balapramathanāya iti caturthī //
PABh zu PāśupSūtra, 5, 8, 17.0 taducyate na jñānena vacanādibhireṣāṃ jayaḥ kartavyaḥ yasmādeṣāṃ jaye bhagavatā vasatyarthavṛttibalakriyālābhāya vasatā ityatas tajjaye vasatyartha eva tāvad ucyate //
PABh zu PāśupSūtra, 5, 17, 24.0 āha śūnyāgāraguhāvasthasyendriyajayena vartato'sya balaṃ kiṃ cintyate kimakaluṣatvameva //
PABh zu PāśupSūtra, 5, 18, 8.0 āha kena balenāsya kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 5, 19, 7.0 gomṛgadharmitvena balena śucirbhavatīti //
PABh zu PāśupSūtra, 5, 28, 10.0 evaṃ yasmād indriyajaye vartate ato vasatyarthavṛttibalakriyālābhādayaśca vyākhyātā iti //
PABh zu PāśupSūtra, 5, 28, 14.0 āhosvid dṛṣṭo'syāpi vasatyartho vṛttirbalakriyālābhāśceti //
PABh zu PāśupSūtra, 5, 29, 4.0 ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ //
PABh zu PāśupSūtra, 5, 29, 5.0 tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti //
PABh zu PāśupSūtra, 5, 29, 6.0 tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate //
PABh zu PāśupSūtra, 5, 29, 7.0 tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti //
PABh zu PāśupSūtra, 5, 29, 10.0 tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti //
PABh zu PāśupSūtra, 5, 29, 21.0 āha kimasya gomṛgayoḥ sahadharmitvameva balam //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //