Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 940
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āha śūnyāgāraguhām utsṛjya prayojanābhāvāt śmaśāne saṃkrāntirayukteti cet // (1) Par.?
taducyate na // (2) Par.?
yogavyāsaṅgaparihārārthatvāt // (3) Par.?
ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ // (4) Par.?
tatrādidharmā apyasya tāvadāyatane vasatyarthaḥ vṛttirbhaikṣyaṃ balamaṣṭāṅgaṃ brahmacaryaṃ kriyāḥ sthānahasitādyāḥ snānaṃ kaluṣāpohaḥ śuddhiḥ jñānāvāptiḥ akaluṣatvaṃ ca lābhā iti // (5) Par.?
tathā asanmānaparibhavopadeśād āyatane vasatyarthaḥ vṛttirutsṛṣṭaṃ balamakaluṣatvam indriyadvārapidhānaṃ ca kriyā indriyāṇi pidhāya unmattavadavasthānaṃ pāpakṣayāc chuddhiḥ lābhastu kṛtsno dharmas tulyendriyajaye vartate // (6) Par.?
tathā vasatyarthaḥ śūnyāgāraguhā vṛttirbhaikṣyaṃ balaṃ gomṛgayoḥ sahadharmitvaṃ kriyā adhyayanadhyānādyā ajitendriyavṛttitāpohaḥ śuddhiḥ lābhastu devanityatā jitendriyatvaṃ ceti // (7) Par.?
tathehāpi śmaśāne vasatyarthaḥ vasan dharmātmā // (8) Par.?
yathālabdhamiti vṛttiḥ kriyā smṛtiḥ asmṛtyapohaḥ śuddhiḥ lābhastu sāyujyam // (9) Par.?
tathottaratra ṛṣir iti vasatyarthaḥ balamapramādaḥ prasāda upāyaḥ duḥkhāpohaḥ śuddhiḥ guṇāvāptiśca lābha iti // (10) Par.?
tathoktaṃ ca / (11.1) Par.?
pañca lābhān malān pañca pañcopāyān viśeṣataḥ / (11.2) Par.?
yastu budhyati pañcārthe sa vidvān nātra saṃśayaḥ // (11.3) Par.?
prathamo vidyālābhastapaso lābho'tha devanityatvam / (12.1) Par.?
yogo guṇapravṛttirlābhāḥ pañceha vijñeyāḥ // (12.2) Par.?
ajñānamadharmaśca viṣayābhyāsaḥ sthiteralābhaśca / (13.1) Par.?
anaiśvaryaṃ ca malā vijñeyāḥ pañca pañcārthe // (13.2) Par.?
vāso dhyānam akhilakaraṇanirodhastathā smṛtiścaiva / (14.1) Par.?
prasāda iti copāyā vijñeyāḥ pañca pañcārthe // (14.2) Par.?
vāsārtho lokaśca śūnyāgāraṃ tathā śmaśānaṃ ca / (15.1) Par.?
rudraśca pañca deśā niyataṃ siddhyarthamākhyātāḥ // (15.2) Par.?
tasmādyuktamuktam // (16) Par.?
sa eva prāguktaḥ sambandhaḥ śmaśānavāsī iti // (17) Par.?
atra śmaśānaṃ nāma yad etal lokādiprasiddhaṃ laukikānāṃ mṛtāni śavāni parityajanti tat // (18) Par.?
śavasambandhāt śmaśānam tasminn ākāśe vṛkṣamūle yathānabhiṣvaṅgamaryādayā jitadvaṃdvena smṛtikriyāniviṣṭena vastavyam // (19) Par.?
vasatisaṃyogāt śmaśānavāsī bhavati pulinavāsivad ityarthaḥ // (20) Par.?
āha kimasya gomṛgayoḥ sahadharmitvameva balam // (21) Par.?
taducyate na // (22) Par.?
yasmādāha // (23) Par.?
Duration=0.090134143829346 secs.