Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Ṛgveda
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rājanighaṇṭu
Tantrāloka
Śyainikaśāstra

Atharvaprāyaścittāni
AVPr, 5, 6, 17.0 śyenena patatriṇaḥ //
Atharvaveda (Paippalāda)
AVP, 5, 11, 9.2 vātaḥ patatribhiḥ saha putram adya dideṣṭu te //
Atharvaveda (Śaunaka)
AVŚ, 1, 15, 1.1 saṃ saṃ sravantu sindhavaḥ saṃ vātāḥ saṃ patatriṇaḥ /
AVŚ, 5, 21, 6.1 yathā śyenāt patatriṇaḥ saṃvijante ahardivi siṃhasya stanathor yathā /
AVŚ, 8, 7, 24.2 vayāṃsi haṃsā yā vidur yāś ca sarve patatriṇaḥ /
AVŚ, 10, 10, 14.1 saṃ hi vātenāgata sam u sarvaiḥ patatribhiḥ /
AVŚ, 11, 9, 9.1 aliklavā jāṣkamadā gṛdhrāḥ śyenāḥ patatriṇaḥ /
AVŚ, 11, 10, 24.2 sarvān adantu tān hatān gṛdhrāḥ śyenāḥ patatriṇaḥ //
AVŚ, 14, 2, 44.2 āṇḍāt patatrīvāmukṣi viśvasmād enasaḥ pari //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 7, 6.4 śyenaṃ patatriṇaṃ siṃhaṃ semaṃ pātv aṃhasaḥ //
Ṛgveda
ṚV, 1, 49, 3.1 vayaś cit te patatriṇo dvipac catuṣpad arjuni /
ṚV, 1, 58, 5.2 abhivrajann akṣitam pājasā raja sthātuś caratham bhayate patatriṇaḥ //
ṚV, 1, 94, 11.1 adha svanād uta bibhyuḥ patatriṇo drapsā yat te yavasādo vy asthiran /
ṚV, 10, 143, 5.2 yātam acchā patatribhir nāsatyā sātaye kṛtam //
Arthaśāstra
ArthaŚ, 2, 9, 34.1 api śakyā gatir jñātuṃ patatāṃ khe patatriṇām /
Carakasaṃhitā
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Mahābhārata
MBh, 1, 2, 77.1 nāgānām atha sarpāṇāṃ gandharvāṇāṃ patatriṇām /
MBh, 1, 61, 1.3 siṃhavyāghramṛgāṇāṃ ca pannagānāṃ patatriṇām /
MBh, 1, 161, 12.7 antargataṃ viśālākṣi vidhyati sma patatribhiḥ /
MBh, 1, 218, 19.2 samutpetur athākāśaṃ suparṇādyāḥ patatriṇaḥ //
MBh, 1, 222, 8.1 yadā sa bhakṣitastena kṣudhitena patatriṇā /
MBh, 2, 45, 29.1 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ /
MBh, 2, 49, 16.2 uttaraṃ tu na gacchanti vinā tāta patatribhiḥ //
MBh, 3, 20, 17.2 brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ //
MBh, 3, 36, 1.2 saṃdhiṃ kṛtvaiva kālena antakena patatriṇā /
MBh, 3, 61, 37.2 patatribhir bahuvidhaiḥ samantād anunāditam //
MBh, 3, 170, 2.1 drumai ratnamayaiścaitrair bhāsvaraiś ca patatribhiḥ /
MBh, 3, 170, 4.1 tathā patatribhir divyair upetaṃ sumanoharaiḥ /
MBh, 3, 172, 13.2 yakṣarākṣasagandharvās tathaiva ca patatriṇaḥ //
MBh, 3, 225, 10.2 patatrisaṃghaiḥ sa jaghanyarātre prabodhyate nūnam iḍātalasthaḥ //
MBh, 3, 263, 5.2 khaḍgam ādāya cicheda bhujau tasya patatriṇaḥ //
MBh, 3, 271, 20.2 pratijagrāha saumitrir vinadyobhau patatribhiḥ //
MBh, 4, 59, 7.1 te dhvajaṃ pāṇḍuputrasya samāsādya patatriṇaḥ /
MBh, 5, 70, 20.2 apuṣpād aphalād vṛkṣād yathā tāta patatriṇaḥ //
MBh, 5, 118, 3.1 nāgayakṣamanuṣyāṇāṃ patatrimṛgapakṣiṇām /
MBh, 5, 181, 7.1 saṃkruddho jāmadagnyastu punar eva patatriṇaḥ /
MBh, 6, 45, 53.1 tato bhīṣmarathāt tūrṇam utpatanti patatriṇaḥ /
MBh, 6, 55, 29.1 bhinattyekena bāṇena sumuktena patatriṇā /
MBh, 6, 90, 30.1 tathā nīlena nirbhinnaḥ sumukhena patatriṇā /
MBh, 7, 7, 26.1 teṣām atho droṇadhanurvimuktāḥ patatriṇaḥ kāñcanacitrapuṅkhāḥ /
MBh, 7, 15, 14.2 yuyutsūnām ivākāśe patatrivarabhoginām //
MBh, 7, 30, 24.2 droṇāyaneḥ śiraḥ kāyāddhartum aicchat patatrivat //
MBh, 7, 65, 22.1 kecid ekena bāṇena sumuktena patatriṇā /
MBh, 7, 72, 10.1 kuñjarāśvanarān saṃkhye pātayantaḥ patatribhiḥ /
MBh, 7, 107, 21.1 sa tottrair iva mātaṅgo vāryamāṇaḥ patatribhiḥ /
MBh, 7, 109, 32.1 sa bhīmastribhir āyastaḥ sūtaputraṃ patatribhiḥ /
MBh, 7, 114, 3.2 vivyādha yudhi rājendra bhīmasenaḥ patatriṇā //
MBh, 7, 164, 119.2 tasya cāhnastribhāgena kṣayaṃ jagmuḥ patatriṇaḥ //
MBh, 8, 12, 38.1 te gāṇḍīvapraṇuditā nānārūpāḥ patatriṇaḥ /
MBh, 8, 16, 20.2 viṣehur nāsya saṃparkaṃ dvitīyasya patatriṇaḥ //
MBh, 8, 18, 19.1 tāñ śarāñ śakunis tūrṇaṃ cichedānyaiḥ patatribhiḥ /
MBh, 8, 28, 15.2 bhavān eva viśiṣṭo hi patatribhyo vihaṃgama //
MBh, 8, 32, 39.2 punar eva ca tān karṇo jaghānāśu patatribhiḥ //
MBh, 8, 40, 44.2 sarvato 'bhyadravan karṇaṃ patatriṇa iva drumam //
MBh, 8, 63, 44.1 devadānavagandharvā nāgā yakṣāḥ patatriṇaḥ /
MBh, 9, 10, 32.1 ulūkaśca patatrī ca śakuniścāpi saubalaḥ /
MBh, 12, 160, 19.1 patatrimṛgamīnāśca plavaṃgāśca mahoragāḥ /
MBh, 12, 237, 31.2 patatriṇaṃ pakṣiṇam antarikṣe yo veda bhogyātmani dīptaraśmiḥ //
MBh, 12, 256, 5.2 tato jājalinā tena samāhūtāḥ patatriṇaḥ /
MBh, 12, 288, 5.1 śruto 'si naḥ paṇḍito dhīravādī sādhuśabdaḥ patate te patatrin /
MBh, 13, 5, 16.1 niṣpatram aphalaṃ śuṣkam aśaraṇyaṃ patatriṇām /
MBh, 14, 44, 7.1 śyenaḥ patatriṇām ādir yajñānāṃ hutam uttamam /
Manusmṛti
ManuS, 4, 208.2 patatriṇāvalīḍhaṃ ca śunā saṃspṛṣṭam eva ca //
Rāmāyaṇa
Rām, Bā, 13, 27.1 patatriṇā tadā sārdhaṃ susthitena ca cetasā /
Rām, Bā, 13, 29.1 patatriṇas tasya vapām uddhṛtya niyatendriyaḥ /
Rām, Ay, 87, 17.2 etam āviśataḥ śailam adhivāsaṃ patatriṇām //
Rām, Ay, 98, 6.1 gatiṃ khara ivāśvasya tārkṣyasyeva patatriṇaḥ /
Rām, Ay, 111, 4.1 divasaṃ pratikīrṇānām āhārārthaṃ patatriṇām /
Rām, Ār, 43, 10.1 devi devamanuṣyeṣu gandharveṣu patatriṣu /
Rām, Ki, 36, 17.1 te padaṃ viṣṇuvikrāntaṃ patatrijyotiradhvagāḥ /
Rām, Ki, 51, 12.2 kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ /
Rām, Su, 45, 14.1 tataḥ sa vīraḥ sumukhān patatriṇaḥ suvarṇapuṅkhān saviṣān ivoragān /
Rām, Su, 45, 34.1 tataḥ kapistaṃ vicarantam ambare patatrirājānilasiddhasevite /
Rām, Yu, 12, 22.2 vibhīṣaṇenāśu jagāma saṃgamaṃ patatrirājena yathā puraṃdaraḥ //
Rām, Yu, 40, 45.2 patatrirājaḥ prītātmā harṣaparyākulekṣaṇaḥ //
Rām, Yu, 71, 19.2 patatriṇa ivāsaumyāḥ śarāḥ pāsyanti śoṇitam //
Rām, Utt, 61, 19.1 asṛkcandanadigdhāṅgaṃ cārupatraṃ patatriṇam /
Saundarānanda
SaundĀ, 10, 31.1 rociṣṇavo nāma patatriṇo 'nye dīptāgnivarṇā jvalitairivāsyaiḥ /
Amarakośa
AKośa, 2, 254.1 patatripatripatagapatatpatrarathāṇḍajāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 504.1 paryāyeṇāham ākṛṣṭaś cañcoś cañcau patatriṇoḥ /
Harṣacarita
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 4, 23.1 patanti nāsmin viśadāḥ patatriṇo dhṛtendracāpā na payodapaṅktayaḥ /
Kir, 9, 8.1 ākulaś calapatatrikulānām āravair anuditauṣasarāgaḥ /
Kumārasaṃbhava
KumSaṃ, 5, 4.2 padaṃ saheta bhramarasya pelavaṃ śirīṣapuṣpaṃ na punaḥ patatriṇaḥ //
Kūrmapurāṇa
KūPur, 1, 24, 4.1 patatrirājam ārūḍhaḥ suparṇamatitejasam /
Liṅgapurāṇa
LiPur, 1, 88, 38.1 gobhir mahīṃ saṃpatate patatriṇo naivaṃ bhūyo janayatyevameva /
Matsyapurāṇa
MPur, 6, 34.1 garuḍaḥ patatāṃ nātho 'ruṇaśca patatriṇām /
MPur, 118, 46.1 dadṛśe ca tathā tatra nānārūpān patatriṇaḥ /
MPur, 153, 180.2 garuḍaṃ daśabhiścaiva sa vivyādha patatribhiḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.2 yathotpatan viyati patatrī atidūratayā sann api pratyakṣeṇa anupalabhyate /
Viṣṇupurāṇa
ViPur, 1, 14, 46.1 patatrirājam ārūḍham avalokya pracetasaḥ /
ViPur, 1, 22, 6.1 patatriṇāṃ ca garuḍaṃ devānām api vāsavam /
ViPur, 6, 7, 64.2 sarīsṛpeṣu tebhyo 'nyāpy atiśaktyā patatriṣu //
ViPur, 6, 7, 65.1 patattribhyo mṛgās tebhyas tacchaktyā paśavo 'dhikāḥ /
Viṣṇusmṛti
ViSmṛ, 51, 17.1 bhrūṇaghnāvekṣitam udakyāsaṃspṛṣṭaṃ patatriṇāvalīḍhaṃ śunā saṃspṛṣṭaṃ gavāghrātaṃ ca //
Yājñavalkyasmṛti
YāSmṛ, 3, 270.1 mārjāragodhānakulamaṇḍūkāṃś ca patatriṇaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 35.1 śubhā mṛgapatatriṇo mṛdusamīraṇo dahlādakṛta grahāḥ sthūṭāmarīcayo dvigatareṇudindalaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 18, 23.2 nabhaḥ patantyātmasamaṃ patatriṇas tathā samaṃ viṣṇugatiṃ vipaścitaḥ //
BhāgPur, 3, 7, 27.2 tiryaṅmānuṣadevānāṃ sarīsṛpapatatriṇām /
BhāgPur, 4, 6, 12.2 plāvitai raktakaṇṭhānāṃ kūjitaiś ca patatriṇām //
BhāgPur, 11, 7, 73.1 evaṃ kuṭumby aśāntātmā dvaṃdvārāmaḥ patatrivat /
BhāgPur, 11, 16, 15.1 siddheśvarāṇāṃ kapilaḥ suparṇo 'haṃ patatriṇām /
Bhāratamañjarī
BhāMañj, 7, 495.2 dūrādalakṣito drauṇiścichedāśu patatribhiḥ //
BhāMañj, 9, 27.2 muhūrtādvidadhe śalyastānadṛśyānpatatribhiḥ //
Kathāsaritsāgara
KSS, 2, 1, 50.1 priyānuraktaṃ ceto 'pi nūnaṃ tasya patattriṇā /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 101.1 khagavihagavihaṃgamā vihaṃgaḥ pipatiṣupattripatatripattravāhāḥ /
Tantrāloka
TĀ, 19, 39.1 sa evātra niṣiddho no kuḍyakīṭapatatriṇaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 71.1 yasyāṃ tantrairdvidhā muktāḥ patatriṣu patanti ca /
Śyainikaśāstra, 4, 16.1 kalaviṅkakapotādipatatrigrahaṇaṃ punaḥ /
Śyainikaśāstra, 4, 29.2 bhavanti tena sāmānyaṃ vājavattvaṃ patatriṇām //
Śyainikaśāstra, 5, 14.1 patatriṇastāratārai ruvanti karuṇasvaraiḥ /
Śyainikaśāstra, 6, 6.2 tān anabhyastasaṃskārān patatriparipātane //
Śyainikaśāstra, 6, 48.2 ativiśrambhaṇāt vājā gatāḥ śraiṣṭhyaṃ patatriṣu //
Śyainikaśāstra, 6, 56.1 tanūruhāṇi grahaṇe khātpatanti patatriṇām /