Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8585
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃjaya uvāca / (1.1) Par.?
yuyutsuṃ tava putraṃ tu prādravantaṃ mahad balam / (1.2) Par.?
ulūko 'bhyapatat tūrṇaṃ tiṣṭha tiṣṭheti cābravīt // (1.3) Par.?
yuyutsus tu tato rājañ śitadhāreṇa patriṇā / (2.1) Par.?
ulūkaṃ tāḍayāmāsa vajreṇendra ivācalam // (2.2) Par.?
ulūkas tu tataḥ kruddhas tava putrasya saṃyuge / (3.1) Par.?
kṣurapreṇa dhanuś chittvā tāḍayāmāsa karṇinā // (3.2) Par.?
tad apāsya dhanuś chinnaṃ yuyutsur vegavattaram / (4.1) Par.?
anyad ādatta sumahac cāpaṃ saṃraktalocanaḥ // (4.2) Par.?
śākuniṃ ca tataḥ ṣaṣṭyā vivyādha bharatarṣabha / (5.1) Par.?
sārathiṃ tribhir ānarchat taṃ ca bhūyo vyavidhyata // (5.2) Par.?
ulūkas taṃ tu viṃśatyā viddhvā hemavibhūṣitaiḥ / (6.1) Par.?
athāsya samare kruddho dhvajaṃ cicheda kāñcanam // (6.2) Par.?
sa chinnayaṣṭiḥ sumahāñ śīryamāṇo mahādhvajaḥ / (7.1) Par.?
papāta pramukhe rājan yuyutsoḥ kāñcanojjvalaḥ // (7.2) Par.?
dhvajam unmathitaṃ dṛṣṭvā yuyutsuḥ krodhamūrchitaḥ / (8.1) Par.?
ulūkaṃ pañcabhir bāṇair ājaghāna stanāntare // (8.2) Par.?
ulūkas tasya bhallena tailadhautena māriṣa / (9.1) Par.?
śiraś cicheda sahasā yantur bharatasattama // (9.2) Par.?
jaghāna caturo 'śvāṃś ca taṃ ca vivyādha pañcabhiḥ / (10.1) Par.?
so 'tividdho balavatā pratyapāyād rathāntaram // (10.2) Par.?
taṃ nirjitya raṇe rājann ulūkas tvarito yayau / (11.1) Par.?
pāñcālān sṛñjayāṃś caiva vinighnan niśitaiḥ śaraiḥ // (11.2) Par.?
śatānīkaṃ mahārāja śrutakarmā sutas tava / (12.1) Par.?
vyaśvasūtarathaṃ cakre nimeṣārdhād asaṃbhramam // (12.2) Par.?
hatāśve tu rathe tiṣṭhañ śatānīko mahābalaḥ / (13.1) Par.?
gadāṃ cikṣepa saṃkruddhas tava putrasya māriṣa // (13.2) Par.?
sā kṛtvā syandanaṃ bhasma hayāṃś caiva sasārathīn / (14.1) Par.?
papāta dharaṇīṃ tūrṇaṃ dārayantīva bhārata // (14.2) Par.?
tāv ubhau virathau vīrau kurūṇāṃ kīrtivardhanau / (15.1) Par.?
apākrametāṃ yuddhārtau prekṣamāṇau parasparam // (15.2) Par.?
putras tu tava saṃbhrānto vivitso ratham āviśat / (16.1) Par.?
śatānīko 'pi tvaritaḥ prativindhyarathaṃ gataḥ // (16.2) Par.?
sutasomas tu śakuniṃ vivyādha niśitaiḥ śaraiḥ / (17.1) Par.?
nākampayata saṃrabdho vāryogha iva parvatam // (17.2) Par.?
sutasomas tu taṃ dṛṣṭvā pitur atyantavairiṇam / (18.1) Par.?
śarair anekasāhasraiś chādayāmāsa bhārata // (18.2) Par.?
tāñ śarāñ śakunis tūrṇaṃ cichedānyaiḥ patatribhiḥ / (19.1) Par.?
laghvastraś citrayodhī ca jitakāśī ca saṃyuge // (19.2) Par.?
nivārya samare cāpi śarāṃs tān niśitaiḥ śaraiḥ / (20.1) Par.?
ājaghāna susaṃkruddhaḥ sutasomaṃ tribhiḥ śaraiḥ // (20.2) Par.?
tasyāśvān ketanaṃ sūtaṃ tilaśo vyadhamaccharaiḥ / (21.1) Par.?
syālas tava mahāvīryas tatas te cukruśur janāḥ // (21.2) Par.?
hatāśvo virathaś caiva chinnadhanvā ca māriṣa / (22.1) Par.?
dhanvī dhanurvaraṃ gṛhya rathād bhūmāv atiṣṭhata / (22.2) Par.?
vyasṛjat sāyakāṃś caiva svarṇapuṅkhāñ śilāśitān // (22.3) Par.?
chādayāmāsur atha te tava syālasya taṃ ratham / (23.1) Par.?
pataṃgānām iva vrātāḥ śaravrātā mahāratham // (23.2) Par.?
rathopasthān samīkṣyāpi vivyathe naiva saubalaḥ / (24.1) Par.?
pramṛdnaṃś ca śarāṃs tāṃs tāñ śaravrātair mahāyaśāḥ // (24.2) Par.?
tatrātuṣyanta yodhāś ca siddhāś cāpi divi sthitāḥ / (25.1) Par.?
sutasomasya tat karma dṛṣṭvāśraddheyam adbhutam / (25.2) Par.?
rathasthaṃ nṛpatiṃ taṃ tu padātiḥ sann ayodhayat // (25.3) Par.?
tasya tīkṣṇair mahāvegair bhallaiḥ saṃnataparvabhiḥ / (26.1) Par.?
vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ // (26.2) Par.?
sa chinnadhanvā samare khaḍgam udyamya nānadan / (27.1) Par.?
vaiḍūryotpalavarṇābhaṃ hastidantamayatsarum // (27.2) Par.?
bhrāmyamāṇaṃ tatas taṃ tu vimalāmbaravarcasam / (28.1) Par.?
kālopamaṃ tato mene sutasomasya dhīmataḥ // (28.2) Par.?
so 'carat sahasā khaḍgī maṇḍalāni sahasraśaḥ / (29.1) Par.?
caturviṃśan mahārāja śikṣābalasamanvitaḥ // (29.2) Par.?
saubalas tu tatas tasya śarāṃś cikṣepa vīryavān / (30.1) Par.?
tān āpatata evāśu cicheda paramāsinā // (30.2) Par.?
tataḥ kruddho mahārāja saubalaḥ paravīrahā / (31.1) Par.?
prāhiṇot sutasomasya śarān āśīviṣopamān // (31.2) Par.?
cicheda tāṃś ca khaḍgena śikṣayā ca balena ca / (32.1) Par.?
darśayaṃl lāghavaṃ yuddhe tārkṣyavīryasamadyutiḥ // (32.2) Par.?
tasya saṃcarato rājan maṇḍalāvartane tadā / (33.1) Par.?
kṣurapreṇa sutīkṣṇena khaḍgaṃ cicheda suprabham // (33.2) Par.?
sa chinnaḥ sahasā bhūmau nipapāta mahān asiḥ / (34.1) Par.?
avaśasya sthitaṃ haste taṃ khaḍgaṃ satsaruṃ tadā // (34.2) Par.?
chinnam ājñāya nistriṃśam avaplutya padāni ṣaṭ / (35.1) Par.?
prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ // (35.2) Par.?
sa chittvā saguṇaṃ cāpaṃ raṇe tasya mahātmanaḥ / (36.1) Par.?
papāta dharaṇīṃ tūrṇaṃ svarṇavajravibhūṣitaḥ / (36.2) Par.?
sutasomas tato 'gacchacchrutakīrter mahāratham // (36.3) Par.?
saubalo 'pi dhanur gṛhya ghoram anyat suduḥsaham / (37.1) Par.?
abhyayāt pāṇḍavānīkaṃ nighnañ śatrugaṇān bahūn // (37.2) Par.?
tatra nādo mahān āsīt pāṇḍavānāṃ viśāṃ pate / (38.1) Par.?
saubalaṃ samare dṛṣṭvā vicarantam abhītavat // (38.2) Par.?
tāny anīkāni dṛptāni śastravanti mahānti ca / (39.1) Par.?
drāvyamāṇāny adṛśyanta saubalena mahātmanā // (39.2) Par.?
yathā daityacamūṃ rājan devarājo mamarda ha / (40.1) Par.?
tathaiva pāṇḍavīṃ senāṃ saubaleyo vyanāśayat // (40.2) Par.?
dhṛṣṭadyumnaṃ kṛpo rājan vārayāmāsa saṃyuge / (41.1) Par.?
yathā dṛptaṃ vane nāgaṃ śarabho vārayed yudhi // (41.2) Par.?
niruddhaḥ pārṣatas tena gautamena balīyasā / (42.1) Par.?
padāt padaṃ vicalituṃ nāśaknot tatra bhārata // (42.2) Par.?
gautamasya vapur dṛṣṭvā dhṛṣṭadyumnarathaṃ prati / (43.1) Par.?
vitresuḥ sarvabhūtāni kṣayaṃ prāptaṃ ca menire // (43.2) Par.?
tatrāvocan vimanaso rathinaḥ sādinas tathā / (44.1) Par.?
droṇasya nidhane nūnaṃ saṃkruddho dvipadāṃ varaḥ // (44.2) Par.?
śāradvato mahātejā divyāstravid udāradhīḥ / (45.1) Par.?
api svasti bhaved adya dhṛṣṭadyumnasya gautamāt // (45.2) Par.?
apīyaṃ vāhinī kṛtsnā mucyeta mahato bhayāt / (46.1) Par.?
apy ayaṃ brāhmaṇaḥ sarvān na no hanyāt samāgatān // (46.2) Par.?
yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam / (47.1) Par.?
gamiṣyaty adya padavīṃ bhāradvājasya saṃyuge // (47.2) Par.?
ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi / (48.1) Par.?
astravān vīryasampannaḥ krodhena ca samanvitaḥ // (48.2) Par.?
pārṣataś ca bhṛśaṃ yuddhe vimukho 'dyāpi lakṣyate / (49.1) Par.?
ity evaṃ vividhā vācas tāvakānāṃ paraiḥ saha // (49.2) Par.?
viniḥśvasya tataḥ kruddhaḥ kṛpaḥ śāradvato nṛpa / (50.1) Par.?
pārṣataṃ chādayāmāsa niśceṣṭaṃ sarvamarmasu // (50.2) Par.?
sa vadhyamānaḥ samare gautamena mahātmanā / (51.1) Par.?
kartavyaṃ na prajānāti mohitaḥ paramāhave // (51.2) Par.?
tam abravīt tato yantā kaccit kṣemaṃ nu pārṣata / (52.1) Par.?
īdṛśaṃ vyasanaṃ yuddhe na te dṛṣṭaṃ kadācana // (52.2) Par.?
daivayogāt tu te bāṇā nātaran marmabhedinaḥ / (53.1) Par.?
preṣitā dvijamukhyena marmāṇy uddiśya sarvaśaḥ // (53.2) Par.?
vyāvartaye tatra rathaṃ nadīvegam ivārṇavāt / (54.1) Par.?
avadhyaṃ brāhmaṇaṃ manye yena te vikramo hataḥ // (54.2) Par.?
dhṛṣṭadyumnas tato rājañ śanakair abravīd vacaḥ / (55.1) Par.?
muhyate me manas tāta gātre svedaś ca jāyate // (55.2) Par.?
vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai / (56.1) Par.?
varjayan brāhmaṇaṃ yuddhe śanair yāhi yato 'cyutaḥ // (56.2) Par.?
arjunaṃ bhīmasenaṃ vā samare prāpya sārathe / (57.1) Par.?
kṣemam adya bhaved yantar iti me naiṣṭhikī matiḥ // (57.2) Par.?
tataḥ prāyān mahārāja sārathis tvarayan hayān / (58.1) Par.?
yato bhīmo maheṣvāso yuyudhe tava sainikaiḥ // (58.2) Par.?
pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa / (59.1) Par.?
kirañ śaraśatāny eva gautamo 'nuyayau tadā // (59.2) Par.?
śaṅkhaṃ ca pūrayāmāsa muhur muhur ariṃdamaḥ / (60.1) Par.?
pārṣataṃ prādravad yantaṃ mahendra iva śambaram // (60.2) Par.?
śikhaṇḍinaṃ tu samare bhīṣmamṛtyuṃ durāsadam / (61.1) Par.?
hārdikyo vārayāmāsa smayann iva muhur muhuḥ // (61.2) Par.?
śikhaṇḍī ca samāsādya hṛdikānāṃ mahāratham / (62.1) Par.?
pañcabhir niśitair bhallair jatrudeśe samārdayat // (62.2) Par.?
kṛtavarmā tu saṃkruddho bhittvā ṣaṣṭibhir āśugaiḥ / (63.1) Par.?
dhanur ekena cicheda hasan rājan mahārathaḥ // (63.2) Par.?
athānyad dhanur ādāya drupadasyātmajo balī / (64.1) Par.?
tiṣṭha tiṣṭheti saṃkruddho hārdikyaṃ pratyabhāṣata // (64.2) Par.?
tato 'sya navatiṃ bāṇān rukmapuṅkhān sutejanān / (65.1) Par.?
preṣayāmāsa rājendra te 'syābhraśyanta varmaṇaḥ // (65.2) Par.?
vitathāṃs tān samālakṣya patitāṃś ca mahītale / (66.1) Par.?
kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī // (66.2) Par.?
athainaṃ chinnadhanvānaṃ bhagnaśṛṅgam ivarṣabham / (67.1) Par.?
aśītyā mārgaṇaiḥ kruddho bāhvor urasi cārdayat // (67.2) Par.?
kṛtavarmā tu saṃkruddho mārgaṇaiḥ kṛtavikṣataḥ / (68.1) Par.?
dhanur anyat samādāya samārgaṇagaṇaṃ prabho / (68.2) Par.?
śikhaṇḍinaṃ bāṇavaraiḥ skandhadeśe 'bhyatāḍayat // (68.3) Par.?
skandhadeśe sthitair bāṇaiḥ śikhaṇḍī ca rarāja ha / (69.1) Par.?
śākhāpratānair vimalaiḥ sumahān sa yathā drumaḥ // (69.2) Par.?
tāv anyonyaṃ bhṛśaṃ viddhvā rudhireṇa samukṣitau / (70.1) Par.?
anyonyaśṛṅgābhihatau rejatur vṛṣabhāv iva // (70.2) Par.?
anyonyasya vadhe yatnaṃ kurvāṇau tau mahārathau / (71.1) Par.?
rathābhyāṃ ceratus tatra maṇḍalāni sahasraśaḥ // (71.2) Par.?
kṛtavarmā mahārāja pārṣataṃ niśitaiḥ śaraiḥ / (72.1) Par.?
raṇe vivyādha saptatyā svarṇapuṅkhaiḥ śilāśitaiḥ // (72.2) Par.?
tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ / (73.1) Par.?
jīvitāntakaraṃ ghoraṃ vyasṛjat tvarayānvitaḥ // (73.2) Par.?
sa tenābhihato rājan mūrchām āśu samāviśat / (74.1) Par.?
dhvajayaṣṭiṃ ca sahasā śiśriye kaśmalāvṛtaḥ // (74.2) Par.?
apovāha raṇāt taṃ tu sārathī rathināṃ varam / (75.1) Par.?
hārdikyaśarasaṃtaptaṃ niḥśvasantaṃ punaḥ punaḥ // (75.2) Par.?
parājite tataḥ śūre drupadasya sute prabho / (76.1) Par.?
prādravat pāṇḍavī senā vadhyamānā samantataḥ // (76.2) Par.?
Duration=0.49916815757751 secs.