Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 5, 1.8 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
MS, 1, 1, 9, 1.1 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi //
MS, 1, 1, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadai /
MS, 1, 1, 13, 4.1 vājasya mā prasavenodgrābheṇodajigrabhat /
MS, 1, 2, 4, 1.5 tasyās te satyasavasaḥ prasave tanvo yantram aśīya svāhā /
MS, 1, 2, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 15, 1.8 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 3, 3, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 9, 4, 22.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
MS, 1, 11, 1, 2.1 vājasya nu prasave mātaraṃ mahīm aditiṃ nāma vacasā karāmahe /
MS, 1, 11, 1, 6.1 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam //
MS, 1, 11, 1, 7.1 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣma //
MS, 1, 11, 3, 1.1 ā mā vājasya prasavo jagamyād ā mā dyāvāpṛthivī viśvaśaṃbhū /
MS, 1, 11, 3, 25.0 prasavāya svāhā //
MS, 1, 11, 4, 6.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
MS, 1, 11, 4, 7.1 vājasyemāṃ prasavaḥ śiśriye divaṃ sa oṣadhīḥ samanaktu ghṛtena /
MS, 1, 11, 4, 7.3 vājasyedaṃ prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ /
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 1, 11, 5, 30.0 vāgghi vājasya prasavaḥ //
MS, 1, 11, 6, 15.0 sarvatvāyaiva prasavāya //
MS, 1, 11, 6, 16.0 vājasya nu prasave mātaraṃ mahīm //
MS, 1, 11, 7, 1.0 devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati //
MS, 1, 11, 7, 10.0 devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati //
MS, 1, 11, 7, 28.0 ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti //
MS, 1, 11, 8, 14.0 vājāya svāhā prasavāya svāheti trayodaśa vā etā āhutayaḥ //
MS, 2, 2, 7, 7.0 prasavāya sāvitraḥ //
MS, 2, 4, 2, 20.0 prasavāya sāvitraḥ //
MS, 2, 6, 3, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā //
MS, 2, 6, 6, 24.0 savitā tvā prasavānāṃ suvatām //
MS, 2, 6, 11, 2.5 marutāṃ prasave jaya /
MS, 2, 7, 1, 5.6 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 10, 5, 4.2 tasya pūṣā prasave yāti vidvānt saṃpaśyan viśvā bhuvanāni gopāḥ //
MS, 2, 10, 5, 10.1 vājasya mā prasaveneti dve //
MS, 2, 12, 1, 3.2 vājasya hi prasave nannamīti viśvā āśā vājapatir bhaveyam //
MS, 3, 11, 8, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //