UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15708
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tathābhiṣecanīyasyokthyasya dīkṣāḥ pravardhayati yathā saṃvatsarasya daśarātre śiṣṭe daśapeyo bhaviṣyatīti // (1.1)
Par.?
saha somau krīṇāty abhiṣecanīyāya daśapeyāya ca / (2.1)
Par.?
saha parivahati // (2.2)
Par.?
ardhaṃ rājñaḥ purohitasya gṛhe daśapeyārthaṃ nidadhāti // (3.1)
Par.?
agnīṣomīyasya paśupuroḍāśam aṣṭau devasuvāṃ havīṃṣy anunirvapati // (4.1)
Par.?
samānaṃ tu sviṣṭakṛdiḍam // (5.1)
Par.?
purastāt sviṣṭakṛtaḥ savitā tvā prasavānāṃ suvatām iti brahmā yajamānasya hastaṃ gṛhṇāti // (6.1)
Par.?
athainaṃ ratnibhya āvedayaty eṣa vo bharatā rājeti / (7.1)
Par.?
eṣa vaḥ kuravo rājeti kauravyam / (7.2)
Par.?
eṣa vaḥ pañcālā rājeti pāñcālam / (7.3)
Par.?
eṣa vaḥ kurupañcālā rājeti vā kurupāñcālān / (7.4)
Par.?
eṣa vo janatā rājety anyān rājñaḥ // (7.5) Par.?
somo 'smākaṃ brāhmaṇānāṃ rājeti brahmā japati // (8.1)
Par.?
prati tyan nāma rājyam adhāyīti vāruṇībhyāṃ yajamāno mukhaṃ vimṛṣṭe // (9.1)
Par.?
viṣṇoḥ kramo 'sīti trīn viṣṇukramān prācaḥ krāmati // (10.1)
Par.?
prāṅ māhendrāt kṛtvā mādhyaṃdinīyān puroḍāśān nirupya mārutam ekaviṃśatikapālaṃ nirvapati / (11.1)
Par.?
vaiśvadevīṃ cāmikṣām // (11.2)
Par.?
tasyāraṇye'nuvākyatṛtīyair gaṇaiḥ kapālāny upadadhāti / (12.1)
Par.?
īdṛṅ cānyādṛṅ cety etābhyām / (12.2)
Par.?
madhye 'raṇye'nuvākyena // (12.3)
Par.?
abhivāsyāpāṃ grahān gṛhṇāti // (13.1)
Par.?
āgnīdhre vāyavyair gṛhyante // (14.1)
Par.?
ṣoḍaśa saptadaśa vā homā hūyante // (15.1)
Par.?
tāvanta eva grahā gṛhyante // (16.1)
Par.?
Duration=0.034050941467285 secs.