Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Āyurvedadīpikā

Carakasaṃhitā
Ca, Nid., 7, 24.2 saṃkhyā nimittaṃ prāgrūpaṃ lakṣaṇaṃ sādhyatā na ca /
Ca, Cik., 22, 8.1 prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 22.2 rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ //
AHS, Nidānasthāna, 1, 3.2 nidānam āhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate //
AHS, Nidānasthāna, 2, 6.2 tasya prāgrūpam ālasyam aratir gātragauravam //
AHS, Nidānasthāna, 4, 4.2 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā //
AHS, Nidānasthāna, 4, 18.2 śvāsaikahetuprāgrūpasaṃkhyāprakṛtisaṃśrayāḥ //
AHS, Nidānasthāna, 8, 19.2 prāgrūpaṃ tasya sadanaṃ cirāt pacanam amlakaḥ //
AHS, Nidānasthāna, 10, 37.1 hāridravarṇaṃ raktaṃ vā mehaprāgrūpavarjitam /
AHS, Nidānasthāna, 13, 8.1 prāgrūpam asya hṛdayaspandanaṃ rūkṣatā tvaci /
AHS, Cikitsitasthāna, 1, 2.1 prāgrūpeṣu jvarādau vā balaṃ yatnena pālayan /
AHS, Cikitsitasthāna, 12, 39.1 apakvā vraṇavat pakvās tāsāṃ prāgrūpam eva ca /
AHS, Utt., 16, 1.3 prāgrūpa eva syandeṣu tīkṣṇaṃ gaṇḍūṣanāvanam /
Suśrutasaṃhitā
Su, Nid., 1, 47.1 prāgrūpe śithilau svinnau śītalau saviparyayau /
Su, Utt., 39, 100.1 rūpaprāgrūpayor vidyānnānātvaṃ vahnidhūmavat /
Su, Utt., 51, 6.1 prāgrūpaṃ tasya hṛtpīḍā bhaktadveṣo 'ratiḥ parā /
Garuḍapurāṇa
GarPur, 1, 146, 4.2 nidānamāhuḥ paryāyaiḥ prāgrūpaṃ yena lakṣyate //
GarPur, 1, 150, 5.1 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā /
GarPur, 1, 151, 1.3 śvāsaikahetuḥ prāgrūpaṃ saṃkhyā prakṛtisaṃśrayā //
GarPur, 1, 157, 18.1 prāgrūpāṅgasya sadanaṃ cirāt pavana alpakaḥ /
GarPur, 1, 159, 35.2 hāridraṃ raktavarṇaṃ vā mehaprāgrūpavarjitam //
GarPur, 1, 162, 8.2 prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 22, 8.2, 1.0 tṛṣṇāprāgrūpam āha prāgrūpam ityādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 1.0 tṛṣṇāprāgrūpam āha prāgrūpam ityādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 2.0 prāgrūpakathane eva madhye tṛṣṇānāmavyabhicārilakṣaṇam āha svalakṣaṇam ityādi //
ĀVDīp zu Ca, Cik., 22, 8.2, 4.0 punaḥ prakṛtaṃ prāgrūpam āha liṅgānāṃ lāghavamapāya iti //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 8.0 kiṃvā yadetat prāgrūpaṃ mukhaśoṣaḥ svalakṣaṇaṃ sarvadāmbukāmitvam etat prāgrūpaṃ svalakṣaṇaṃ ca tṛṣṇānāṃ tena mukhaśoṣāmbukāmitve svalakṣaṇe tathā pūrvarūpe ca bhavataḥ pūrvarūpāvasthāyāṃ tv aprabale mukhaśoṣāmbukāmitve jñeye //
ĀVDīp zu Ca, Cik., 22, 8.2, 9.0 ye tu prāgrūpaṃ mukhaśoṣaḥ svarakṣayaḥ sarvadāmbukāmitvam iti paṭhanti teṣāṃ mate tṛṣṇāyāḥ svalakṣaṇaṃ noktaṃ syāt //