Occurrences

Kauśikasūtra
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikākārikā
Viṃśatikāvṛtti
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Tantrāloka
Vātūlanāthasūtras
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śāktavijñāna
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Kauśikasūtra
KauśS, 14, 4, 2.0 proṣṭhapade śuklapakṣe 'śvayuje vāṣṭamyāṃ praveśaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 2, 5.0 maṇḍalapraveśaś cāñjanagandhim ity etayarcā //
Buddhacarita
BCar, 5, 33.2 puruṣasya vayaḥsukhāni bhuktvā ramaṇīyo hi tapovanapraveśaḥ //
Mahābhārata
MBh, 1, 2, 48.2 pāṇḍavānāṃ praveśaśca samayasya ca pālanam /
MBh, 1, 2, 51.6 sabhāpraveśaḥ kṛṣṇasya vidulāputraśāsanam /
MBh, 1, 2, 106.12 praveśaḥ pāṇḍaveyānāṃ ramye dvaitavane tataḥ /
MBh, 1, 57, 19.2 praveśaḥ kriyate rājan yathā tena pravartitaḥ //
MBh, 3, 133, 6.2 yadyatra vṛddheṣu kṛtaḥ praveśo yuktaṃ mama dvārapāla praveṣṭum /
MBh, 3, 183, 17.1 praveśaḥ kena datto 'yam anayor vainyasaṃsadi /
MBh, 3, 236, 3.2 praveśo hāstinapure duṣkaraḥ pratibhāti me //
MBh, 4, 5, 24.34 punaḥ praveśo naḥ syāt tu vanavāsāya sarvathā /
MBh, 12, 308, 58.1 praveśaste kṛtaḥ kena mama rāṣṭre pure tathā /
Rāmāyaṇa
Rām, Su, 11, 21.2 praveśaścaiva laṅkāyā rākṣasānāṃ ca darśanam //
Rām, Su, 48, 9.1 athavā yannimittaste praveśo rāvaṇālaye //
Bodhicaryāvatāra
BoCA, 9, 95.1 nāṇoraṇau praveśo'sti nirākāśaḥ samaśca saḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 27.2 anujñātapraveśo 'si devenāgamyatām iti //
Daśakumāracarita
DKCar, 1, 5, 21.7 duṣkaraḥ kanyāntaḥpurapraveśaḥ /
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
Divyāvadāna
Divyāv, 7, 12.0 upasaṃkramya dauvārikaṃ puruṣamāmantrayate na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 18, 400.1 tatra ca yasmin divase rājñā dīpena tasya dīpaṃkarasya samyaksambuddhasya sābhisaṃskāreṇa nagarapraveśa ārabdhaḥ kartum tasminneva divase sumatirapi tatraivāgataḥ //
Divyāv, 19, 537.1 kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ //
Divyāv, 19, 544.1 sa kathayati brāhmaṇa gṛhapatinā ahaṃ sthāpito yaḥ kaścid yācanaka āgacchati sa yat prārthayate taddātavyaṃ na tu praveśa iti //
Kāmasūtra
KāSū, 3, 3, 1.1 dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet /
KāSū, 5, 5, 1.1 na rājñāṃ mahāmātrāṇāṃ vā parabhavanapraveśo vidyate /
Kāvyādarśa
KāvĀ, 1, 27.1 āryādivatpraveśaḥ kiṃ na vaktrāparavaktrayoḥ /
Kūrmapurāṇa
KūPur, 2, 44, 116.2 devadāruvane śaṃbhoḥ praveśo mādhavasya ca //
Laṅkāvatārasūtra
LAS, 1, 44.16 paṭalakośavividhavijñānataraṃgavyāvartako'yaṃ laṅkādhipate mahāyānayogapraveśo na tīrthyayogāśrayapatanam /
LAS, 1, 44.112 ekāgrasyaitad adhivacanam tathāgatagarbhasvapratyātmāryajñānagocarasyaitat praveśo yatsamādhiḥ paramo jāyata iti //
Liṅgapurāṇa
LiPur, 1, 2, 38.1 devadāruvane śambhoḥ praveśaḥ śaṃkarasya tu /
LiPur, 1, 77, 48.2 kṣetrasya darśanaṃ puṇyaṃ praveśastacchatādhikaḥ //
LiPur, 2, 6, 30.3 yasminpraveśo yogyo me tadbrūhi munisattama //
Nāradasmṛti
NāSmṛ, 2, 18, 34.2 bhaikṣahetoḥ parāgāre praveśas tv anivāritaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 2.1 āha tasminn āyatane prativasatā kim ā dehapātād anirgacchataiva stheyaṃ dhyānaikaniṣṭhena śilāvad āhosvid dṛṣṭo 'syāyatanān nirgamaḥ bhasmabhaikṣyodakārjanādinimittaṃ grāmādipraveśo vā /
Suśrutasaṃhitā
Su, Cik., 2, 59.2 bhavatyantaḥpraveśastu yathā nirdhunuyus tathā //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Tantrākhyāyikā
TAkhy, 1, 186.1 antakaro 'yaṃ mṛtyumukhapraveśaḥ //
Viṃśatikākārikā
ViṃKār, 1, 10.1 tathā pudgalanairātmyapraveśo hi anyathā punaḥ /
ViṃKār, 1, 10.2 deśanā dharmanairātmyapraveśaḥ kalpitātmanā //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 1.0 anyatheti vijñaptimātradeśanā kathaṃ dharmanairātmyapraveśaḥ //
ViṃVṛtti zu ViṃKār, 1, 10.2, 4.0 na khalu sarvathā dharmo nāstītyeva dharmanairātmyapraveśo bhavati //
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
Bhāratamañjarī
BhāMañj, 13, 1082.1 antaḥpraveśaḥ kimayaṃ tvayā me yogataḥ kṛtaḥ /
Hitopadeśa
Hitop, 3, 55.2 praveśaś cāpasāraś ca saptaitā durgasampadaḥ //
Kathāsaritsāgara
KSS, 1, 1, 49.2 nyaṣedhi ca praveśo 'sya nandinā dvāri tiṣṭhatā //
KSS, 1, 5, 62.1 athocuste praveśo 'tra puṃso 'nyasyāsti na prabho /
KSS, 5, 1, 59.2 praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe //
Mātṛkābhedatantra
MBhT, 2, 2.2 vardhamānaṃ sadā liṅgaṃ praveśo vā kathaṃ bhavet //
Narmamālā
KṣNarm, 2, 38.1 labdhapraveśastāmeva dhyāyandhūrtaḥ papāṭha saḥ /
Tantrāloka
TĀ, 1, 283.2 ekīkāraḥ svasvarūpe praveśaḥ śāstramelanam //
TĀ, 1, 302.2 praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam //
TĀ, 4, 259.2 kṣetrapīṭhopapīṭheṣu praveśo vighnaśāntaye //
TĀ, 5, 143.2 caturdaśaḥ praveśo ya ekīkṛtatadātmakaḥ //
TĀ, 6, 219.2 praveśa iti ṣaḍvarṇāḥ sūryendupathagāḥ kramāt //
Vātūlanāthasūtras
VNSūtra, 1, 3.1 ubhayapaṭṭodghaṭṭanān mahāśūnyatāpraveśaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 3.1, 4.0 tatra praveśaḥ tatsamāveśatayā sāmarasyāvasthitiḥ sa eva prāptamahopadeśanāmāvirbhavatīty arthaḥ //
VNSūtraV zu VNSūtra, 4.1, 15.0 niravakāśasaṃvittvena nāpi savikalpasaṃvidunmeṣair avakāśo labhyate nāpi nirvikalpasaṃvitsvabhāvena praveśo 'dhigamyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 5.5, 1.0 ayanāni ca tāni mukhāni cetyayanamukhāni atra āyāntyanenetyayanāni mārgāṇi mukhāni tu yaiḥ praviśanti etena malānāṃ dhātūnāṃ ca yadevāyanaṃ tadeva praveśamukhamiti nānyena praveśo nānyena ca gamanam ityuktaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 141.2, 2.0 āveśaḥ parapurapraveśaḥ //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
Śāktavijñāna
ŚāktaVij, 1, 1.1 sthānaṃ praveśo rūpaṃ ca lakṣaṃ lakṣaṇameva ca /
ŚāktaVij, 1, 6.1 eṣa praveśa ity āhū rūpaṃ vakṣyāmi cādhunā /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 50.1 kṣetrasyāntaḥ praveśaś ca tvayi bhaktiṃ ca śāśvatīm /
Haribhaktivilāsa
HBhVil, 4, 295.4 praveśo nāsti pāpasya kavacaṃ tasya vaiṣṇavam //
Haṃsadūta
Haṃsadūta, 1, 79.2 dhruvaṃ puṇyabhraṃśād ajani saraleyaṃ mama sakhī praveśastatrāsīt kṣaṇam api yadasyā na sulabhaḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 48.1 gośabdenoditā jihvā tat praveśo hi tāluni /
Mugdhāvabodhinī
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 88.2, 7.0 vedhādhikyaṃ vedho bhittvāntaḥpraveśaḥ so'dhiko bhavati //
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 79.2 sarvadharmaśūnyatāpraveśaḥ khalu punarbhaiṣajyarāja tathāgatasya dharmāsanam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 60.1 na kvacitpātakānāṃ tu praveśaścātra jāyate /
Sātvatatantra
SātT, 7, 35.1 vāmapādapraveśaś ca kūrdanaṃ pākabhojanam /