Occurrences

Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kādambarīsvīkaraṇasūtramañjarī
Mātṛkābhedatantra
Rasaratnākara
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Kāṭhakagṛhyasūtra
KāṭhGS, 14, 6.2 ṛta iyaṃ pṛthivī śritā sarvam idam iyam asau bhūyād iti kanyāyā nāma gṛhītvā sarvataḥ kṛtalakṣaṇān piṇḍān pāṇāv ādāya kumāryā upanāmayet //
KāṭhGS, 25, 20.1 hutvā hutvā kanyāyā mūrdhani saṃpātān avanayed yā te patighnī tanūr apatighnīṃ te tāṃ karomi svāhā /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
Vārāhagṛhyasūtra
VārGS, 3, 3.0 nāmaiva kanyāyāḥ akāravyavadhānam ākārāntam ayugmākṣaraṃ nadīnakṣatracandrasūryapūṣadevadattarakṣitāvarjam //
VārGS, 4, 25.0 kanyāyā āhutivarjam //
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 116.0 kanyāyāḥ kanīna ca //
Lalitavistara
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 17.3 yasyā ete guṇāḥ saṃvidyante kṣatriyakanyāyā vā brāhmaṇakanyāyā vā vaiśyakanyāyā vā śūdrakanyāyā vā tāṃ kanyāmasmākaṃ prativedaya /
LalVis, 12, 104.1 aśrauṣīdbhikṣavo rājā śuddhodano nāma gopāyāḥ śākyakanyāyā imāmevaṃrūpāṃ sarvāṃ gāthāṃ pratibhānanirdeśam /
Mahābhārata
MBh, 1, 42, 20.1 tato nāma sa kanyāyāḥ papraccha bhṛgunandana /
MBh, 1, 94, 81.2 kanyāyāścaiva dharmātman prabhur dānāya ceśvaraḥ //
MBh, 1, 175, 20.3 bhavadbhiḥ sahitāḥ sarve kanyāyāstaṃ svayaṃvaram //
MBh, 1, 212, 1.133 kathāparigato bhāvaḥ kanyāyāḥ samapadyata /
MBh, 1, 212, 1.234 kanyāyāstu pitā bhrātā mātā mātula eva ca /
MBh, 1, 212, 1.240 samāgame tu kanyāyāḥ kriyāḥ proktāścaturvidhāḥ /
MBh, 1, 213, 4.1 pradānam api kanyāyāḥ paśuvat ko 'numaṃsyate /
MBh, 3, 292, 8.1 jānatī cāpyakartavyaṃ kanyāyā garbhadhāraṇam /
MBh, 5, 172, 18.2 nāśraddadhacchālvapatiḥ kanyāyā bharatarṣabha //
MBh, 5, 177, 11.1 kṛtam asyā bhavet kāryaṃ kanyāyā bhṛgunandana /
MBh, 5, 190, 2.2 codayāmāsa bhāryārthaṃ kanyāyāḥ putravat tadā //
MBh, 5, 192, 3.2 putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha /
MBh, 7, 151, 7.1 parāmarśaśca kanyāyā hiḍimbāyāḥ kṛtaḥ purā /
MBh, 9, 51, 11.2 asaṃskṛtāyāḥ kanyāyāḥ kuto lokāstavānaghe //
MBh, 9, 51, 23.3 etat te vṛddhakanyāyā vyākhyātaṃ caritaṃ mahat //
MBh, 13, 44, 47.2 kanyāyāḥ prāptaśulkāyāḥ śulkadaḥ praśamaṃ gataḥ //
MBh, 13, 45, 1.2 kanyāyāḥ prāptaśulkāyāḥ patiścennāsti kaścana /
Manusmṛti
ManuS, 3, 27.2 āhūya dānaṃ kanyāyā brāhmo dharmaḥ prakīrtitaḥ //
ManuS, 3, 32.1 icchayānyonyasaṃyogaḥ kanyāyāś ca varasya ca /
ManuS, 3, 51.1 na kanyāyāḥ pitā vidvān gṛhṇīyāt śulkam aṇv api /
ManuS, 9, 68.1 yasyā mriyeta kanyāyā vācā satye kṛte patiḥ /
ManuS, 11, 60.2 tayor dānaṃ ca kanyāyās tayor eva ca yājanam //
ManuS, 11, 61.1 kanyāyā dūṣaṇaṃ caiva vārddhuṣyaṃ vratalopanam /
Rāmāyaṇa
Rām, Utt, 12, 24.1 mātrā tu tasyāḥ kanyāyāḥ snehanākranditaṃ vacaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 31.2 ratnebhapūrṇakumbhānāṃ kanyāyāḥ syandanasya ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 6.2 prauḍhāyā iva kanyāyāḥ pitarau sadṛśaṃ varam //
BKŚS, 20, 7.1 bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau /
BKŚS, 27, 50.2 adyaiva śreṣṭhikanyāyāḥ pāṇim ālambatām iti //
BKŚS, 27, 83.2 kanyāyā hāṭakaṃ dṛṣṭvā kaṇṭhe gaṇḍakam abravīt //
Harivaṃśa
HV, 26, 18.1 ugreṇa tapasā tasyāḥ kanyāyāḥ sā vyajāyata /
Kāmasūtra
KāSū, 1, 1, 13.37 abhiyogataśca kanyāyāḥ pratipattiḥ /
KāSū, 2, 8, 5.5 kanyāyāśca /
KāSū, 2, 8, 5.11 prathamasamāgame kanyāyāśca //
KāSū, 3, 3, 6.3 kanyāyāḥ saṃprayogārthaṃ tāṃstān yogān vicintayet //
KāSū, 3, 5, 1.1 prācuryeṇa kanyāyā viviktadarśanasyālābhe dhātreyikāṃ priyahitābhyām upagṛhyopasarpet //
Kātyāyanasmṛti
KātySmṛ, 1, 151.1 kanyāyā dūṣaṇe steye kalahe sāhase nidhau /
KātySmṛ, 1, 883.2 kanyāyās tad dhanaṃ sarvam avibhājyaṃ ca bandhubhiḥ //
Liṅgapurāṇa
LiPur, 2, 40, 6.2 yāvanti dehe romāṇi kanyāyāḥ saṃtatau punaḥ //
Matsyapurāṇa
MPur, 44, 35.3 tasmātsā tapasogreṇa kanyāyāḥ samprasūyata //
Suśrutasaṃhitā
Su, Cik., 37, 117.1 kanyetarasyāḥ kanyāyāstadvadbastipramāṇakam /
Viṣṇupurāṇa
ViPur, 4, 2, 50.2 bhagavann asmatkulasthitiriyaṃ ya eva kanyāyā abhirucito 'bhijanavān varas tasmai kanyā pradīyate /
ViPur, 4, 2, 55.2 ayam asmān brahmarṣiḥ kanyārthī samabhyāgato mayā cāsya pratijñātaṃ yadyasmatkanyakā kācid bhagavantaṃ varayati tat kanyāyāśchande nāhaṃ paripanthānaṃ kariṣyāmītyākarṇya sarvā eva tāḥ kanyāḥ sānurāgāḥ samanmathāḥ kareṇava ivebhayūthapatiṃ tam ṛṣim ahamahamikayā varayāṃbabhūvuḥ //
Bhāratamañjarī
BhāMañj, 5, 156.2 keśinyā devakanyāyā mandiraṃ saha jagmatuḥ //
Garuḍapurāṇa
GarPur, 1, 105, 15.2 kanyāyā dūṣaṇaṃ caiva parivindakayājanam //
GarPur, 1, 107, 27.2 parivittestu kṛcchraṃ syātkanyāyāḥ kṛcchrameva ca //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 23.1 pṛthak pṛthak ekaikaśaḥ miśra ubhayalakṣaṇasaṃkīrṇo yathā kanyāvarayoḥ parasparānurāge satyeva kanyāyā adīyamānāyā jhaṭiti haraṇena vivāhe gāndharvvarākṣasau /
GṛRĀ, Brāhmalakṣaṇa, 1.3 āhūya dānaṃ kanyāyā brāhmo dharmmaḥ prakīrtitaḥ //
GṛRĀ, Āsuralakṣaṇa, 1.2 jñātibhyo draviṇaṃ dattvā kanyāyāścaiva śaktitaḥ /
GṛRĀ, Āsuralakṣaṇa, 2.0 jñātibhyaḥ kanyāyāśca dhanaṃ dattvā dhanagrahaṇalubdhāddātuḥ svācchandyād varāya //
GṛRĀ, Āsuralakṣaṇa, 3.0 yat kanyāyā ā pradānaṃ grahaṇaṃ kriyate //
GṛRĀ, Āsuralakṣaṇa, 5.2 śulkaṃ pradāya kanyāyāḥ pratyādānaṃ vidhānataḥ /
GṛRĀ, Āsuralakṣaṇa, 18.2 na kanyāyāḥ pitā vidvān gṛhṇīyācchulkam aṇvapi /
GṛRĀ, Āsuralakṣaṇa, 26.0 strīdhanānīti prasaṅgād atroktaṃ upajīvanti upabhuñjate etena kanyāyā arhaṇārthadattadhanopayogān kurvāṇānāṃ na niṣedha ityuktam //
GṛRĀ, Gāndharvalakṣaṇa, 1.2 icchayānyonyasaṃyogaḥ kanyāyāśca varasya ca /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 3.1 udañjyabhyutthāne pracetasaḥ kanyāyāḥ svīkaraṇasya paramakāraṇatvam //
Mātṛkābhedatantra
MBhT, 5, 31.1 vivāhitāyāḥ kanyāyāḥ prathame ṛtusambhave /
MBhT, 5, 32.1 vivāhitāyāḥ kanyāyāḥ puruṣasya ca tāḍanāt /
MBhT, 5, 33.1 vivāhitāyāḥ kanyāyāḥ pratimāse ca yad bhavet /
Rasaratnākara
RRĀ, Ras.kh., 3, 35.2 kārpāsyāḥ kākamācyāśca kanyāyāśca daladravaiḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 2.0 anutṛṣyanti anirvacanīyānandaṃ prāpnuvanti anenety anutarṣaṃ kādambaraṃ tasya svīkaraṇam anuprāśanaṃ tasya prāśanasyātyāvaśyakatvam atīva īpsitatamatvam anirvacanīyānandapradātṛtvena retaḥstambhakatvena hetunā karmānuṣṭhānāt pūrvaṃ pracetasaḥ kanyāyāḥ svīkaraṇaṃ kartavyam ity arthaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 26.1 dvau kṛcchrau parivittes tu kanyāyāḥ kṛcchra eva ca /
Rasārṇavakalpa
RAK, 1, 352.1 gandhakasya palaikaṃ tu kanyāyāśca palatrayam /
RAK, 1, 354.2 kanyāyāśca palaṃ trīṇi laśunasya palatrayam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 103.1 kanyāyā gamanaṃ caiva suvarṇasteyameva ca /