Occurrences

Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Mahācīnatantra
Mukundamālā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Gobhilagṛhyasūtra
GobhGS, 1, 6, 16.0 agnim abhimukho vāgyataḥ prāñjalir āsta ā karmaṇaḥ paryavasānāt //
Khādiragṛhyasūtra
KhādGS, 2, 3, 1.0 jananājjyautsne tṛtīye tṛtīyāyāṃ prātaḥ snāpya kumāramastamite śāntāsu dikṣu pitā candramasamupatiṣṭhet prāñjaliḥ //
Buddhacarita
BCar, 1, 62.2 sagadgadaṃ bāṣpakaṣāyakaṇṭhaḥ papraccha sa prāñjalirānatāṅgaḥ //
Mahābhārata
MBh, 1, 1, 63.9 taṃ dṛṣṭvā vismito bhūtvā prāñjaliḥ praṇataḥ sthitaḥ /
MBh, 1, 11, 6.1 prayataḥ saṃbhramāccaiva prāñjaliḥ praṇataḥ sthitaḥ /
MBh, 1, 76, 28.2 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ //
MBh, 1, 99, 18.3 maharṣeḥ kīrtane tasya bhīṣmaḥ prāñjalir abravīt /
MBh, 1, 123, 32.2 nivedya śiṣyam ātmānaṃ tasthau prāñjalir agrataḥ //
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 1, 208, 5.1 tapasvinastato 'pṛcchat prāñjaliḥ kurunandanaḥ /
MBh, 1, 220, 31.1 tam abravīn mandapālaḥ prāñjalir havyavāhanam /
MBh, 1, 223, 6.3 tuṣṭāva prāñjalir bhūtvā yathā tacchṛṇu pārthiva //
MBh, 2, 1, 2.4 prāñjaliḥ ślakṣṇayā vācā pūjayitvā punaḥ punaḥ //
MBh, 2, 6, 13.2 prāñjalir bhrātṛbhiḥ sārdhaṃ taiśca sarvair nṛpair vṛtaḥ //
MBh, 2, 12, 29.4 sa prahvaḥ prāñjalir bhūtvā vijñāpayata mādhavam /
MBh, 2, 28, 35.1 tata utthāya hṛṣṭātmā prāñjaliḥ śirasānataḥ /
MBh, 3, 23, 20.1 tato mām abravīt sūtaḥ prāñjaliḥ praṇato nṛpa /
MBh, 3, 38, 37.2 prāñjaliḥ praṇato bhūtvā śūraḥ kurukulodvahaḥ //
MBh, 3, 41, 24.2 praṇamya śirasā pārthaḥ prāñjalir devam aikṣata //
MBh, 3, 52, 7.1 evam uktaḥ sa śakreṇa nalaḥ prāñjalir abravīt /
MBh, 3, 54, 16.2 devebhyaḥ prāñjalir bhūtvā vepamānedam abravīt //
MBh, 3, 63, 4.1 sa nāgaḥ prāñjalir bhūtvā vepamāno nalaṃ tadā /
MBh, 3, 80, 7.2 uvāca prāñjalir vākyaṃ nāradaṃ devasaṃmitam //
MBh, 3, 80, 20.2 vāgyataḥ prāñjalir bhūtvā tūṣṇīm āsīd yudhiṣṭhira //
MBh, 3, 81, 25.2 abravīt prāñjalir vākyaṃ pitṝn sa gagane sthitān //
MBh, 3, 96, 3.2 prāñjaliḥ prayato bhūtvā papracchāgamane 'rthitām //
MBh, 3, 97, 8.1 prāñjaliś ca sahāmātyair idaṃ vacanam abravīt /
MBh, 3, 122, 21.1 ayācad atha sainyārthaṃ prāñjaliḥ pṛthivīpatiḥ /
MBh, 3, 147, 21.1 praṇipatya ca kaunteyaḥ prāñjalir vākyam abravīt /
MBh, 3, 163, 46.1 tataḥ prāñjalir evāham astreṣu gatamānasaḥ /
MBh, 3, 186, 122.1 tam ahaṃ prāñjalir bhūtvā namaskṛtyedam abruvam /
MBh, 3, 191, 18.1 sa muhūrtaṃ dhyātvā bāṣpapūrṇanayana udvignahṛdayo vepamāno visaṃjñakalpaḥ prāñjalir abravīt /
MBh, 3, 192, 23.2 uttaṅkaḥ prāñjalir vavre varaṃ bharatasattama //
MBh, 3, 195, 30.2 varaṃ vṛṇīṣvetyuktaḥ sa prāñjaliḥ praṇatas tadā /
MBh, 3, 216, 14.2 bhayād indras tataḥ skandaṃ prāñjaliḥ śaraṇaṃ gataḥ //
MBh, 3, 238, 27.2 aśrukaṇṭhaḥ suduḥkhārtaḥ prāñjaliḥ praṇipatya ca /
MBh, 3, 254, 8.2 paraihyenaṃ mūḍha javena bhūtaye tvam ātmanaḥ prāñjalir nyastaśastraḥ //
MBh, 3, 293, 21.2 stauti madhyaṃdine prāpte prāñjaliḥ salile sthitaḥ //
MBh, 5, 32, 6.3 siṃhāsanasthaṃ pārthivam āsasāda vaicitravīryaṃ prāñjaliḥ sūtaputraḥ //
MBh, 5, 33, 7.3 abravīt prāñjalir vākyaṃ cintayānaṃ narādhipam //
MBh, 5, 145, 31.1 ityuktaḥ prāñjalir bhūtvā duḥkhito bhṛśam āturaḥ /
MBh, 5, 145, 32.1 tato 'haṃ prāñjalir bhūtvā mātaraṃ saṃprasādayam /
MBh, 5, 153, 1.2 tataḥ śāṃtanavaṃ bhīṣmaṃ prāñjalir dhṛtarāṣṭrajaḥ /
MBh, 5, 183, 17.2 tām ahaṃ prāñjalir bhūtvā punar eva vyasarjayam //
MBh, 6, 93, 34.3 uvāca prāñjalir bhīṣmaṃ bāṣpakaṇṭho 'śrulocanaḥ //
MBh, 6, 116, 15.2 atiṣṭhat prāñjaliḥ prahvaḥ kiṃ karomīti cābravīt //
MBh, 7, 41, 14.2 uvāca praṇato rudraṃ prāñjalir niyatātmavān //
MBh, 7, 58, 11.2 sragvī cākliṣṭavasanaḥ prāṅmukhaḥ prāñjaliḥ sthitaḥ //
MBh, 8, 1, 27.2 vavande prāñjalir bhūtvā mūrdhnā pādau nṛpasya ha //
MBh, 8, 31, 31.1 evam ukto 'rjuno rājñā prāñjalir nṛpam abravīt /
MBh, 9, 1, 52.1 prāñjalir niḥśvasantaṃ ca taṃ narendraṃ muhur muhuḥ /
MBh, 9, 5, 22.2 uvāca prāñjalir bhūtvā rāmabhīṣmasamaṃ raṇe //
MBh, 9, 40, 20.2 nipatya śirasā bhūmau prāñjalir bharatarṣabha //
MBh, 9, 49, 44.2 prayataḥ prāñjalir bhūtvā dhīrastān brahmasatriṇaḥ //
MBh, 10, 15, 2.1 uvāca vadatāṃ śreṣṭhastāv ṛṣī prāñjalistadā /
MBh, 11, 17, 5.2 mām ayaṃ prāha vārṣṇeya prāñjalir nṛpasattamaḥ /
MBh, 12, 3, 16.1 sa rāmaṃ prāñjalir bhūtvā babhāṣe pūrṇamānasaḥ /
MBh, 12, 43, 1.3 dāśārhaṃ puṇḍarīkākṣam uvāca prāñjaliḥ śuciḥ //
MBh, 12, 47, 7.2 śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ //
MBh, 12, 51, 1.3 kiṃcid unnāmya vadanaṃ prāñjalir vākyam abravīt //
MBh, 12, 53, 7.1 tata utthāya dāśārhaḥ snātaḥ prāñjalir acyutaḥ /
MBh, 12, 59, 4.2 abravīt prāñjalir bhīṣmaṃ pratipūjyābhivādya ca //
MBh, 12, 59, 106.2 tataḥ sa prāñjalir vainyo maharṣīṃstān uvāca ha //
MBh, 12, 60, 1.3 prāñjalir niyato bhūtvā paryapṛcchad yudhiṣṭhiraḥ //
MBh, 12, 124, 20.1 tato bṛhaspatiṃ śakraḥ prāñjaliḥ samupasthitaḥ /
MBh, 12, 126, 10.2 pādau tasyābhivādyātha sthitaḥ prāñjalir agrataḥ //
MBh, 12, 127, 6.2 prāñjaliḥ prayato bhūtvā upasṛptastapodhanaḥ //
MBh, 12, 203, 3.3 caraṇāvupasaṃgṛhya sthitaḥ prāñjalir abravīt //
MBh, 12, 327, 83.1 mūrdhnā praṇamya varadaṃ tasthau prāñjalir agrataḥ /
MBh, 12, 332, 24.3 nāradaḥ prāñjalir bhūtvā nārāyaṇaparāyaṇaḥ //
MBh, 13, 14, 47.1 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣvathāgniṣu /
MBh, 13, 16, 70.2 prāñjaliḥ sa uvācedaṃ tvayi bhaktir dṛḍhāstu me //
MBh, 13, 17, 1.3 prāñjaliḥ prāha viprarṣir nāmasaṃhāram āditaḥ //
MBh, 13, 22, 12.1 śrutvā tu vacanaṃ tasyāḥ sa vipraḥ prāñjaliḥ sthitaḥ /
MBh, 13, 51, 2.1 śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ /
MBh, 13, 145, 4.2 prāñjaliḥ śatarudrīyaṃ tanme nigadataḥ śṛṇu //
MBh, 14, 6, 11.2 vidhivat prāñjalistasthāvathainaṃ nārado 'bravīt //
MBh, 14, 6, 24.2 tam ekānte samāsādya prāñjaliḥ śaraṇaṃ vrajeḥ //
MBh, 14, 6, 30.1 sa taṃ nivṛttam ālakṣya prāñjaliḥ pṛṣṭhato 'nvagāt /
MBh, 14, 6, 32.2 anvagād eva tam ṛṣiṃ prāñjaliḥ saṃprasādayan //
MBh, 14, 9, 36.2 yasmād bhītaḥ prāñjalistvaṃ maharṣim āgacchethāḥ śaraṇaṃ dānavaghna //
MBh, 14, 35, 6.2 prāñjaliḥ paripapraccha yat tacchṛṇu mahāmate //
MBh, 14, 62, 10.2 bhīmaseno nṛpaśreṣṭhaṃ prāñjalir vākyam abravīt //
MBh, 14, 83, 26.2 tathyam ityavagamyainaṃ prāñjaliḥ pratyapūjayat //
MBh, 14, 96, 6.2 sa tu krodhas tam āhedaṃ prāñjalir mūrtimān sthitaḥ //
MBh, 15, 16, 26.2 prāñjaliḥ pūjayāmāsa taṃ janaṃ bharatarṣabha //
MBh, 15, 21, 6.1 tato rājā prāñjalir vepamāno yudhiṣṭhiraḥ sasvanaṃ bāṣpakaṇṭhaḥ /
Manusmṛti
ManuS, 2, 192.2 niyamya prāñjalis tiṣṭhed vīkṣamāṇo guror mukham //
Rāmāyaṇa
Rām, Bā, 2, 23.2 prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ //
Rām, Bā, 25, 1.2 rāghavaḥ prāñjalir bhūtvā pratyuvāca dṛḍhavrataḥ //
Rām, Bā, 44, 10.2 papraccha prāñjalir bhūtvā viśālām uttamāṃ purīm //
Rām, Bā, 45, 21.1 prāñjalir vajrasahito ditiṃ śakro 'bhyabhāṣata /
Rām, Bā, 46, 7.2 uvāca prāñjalir vākyaṃ ditiṃ balaniṣūdanaḥ //
Rām, Bā, 46, 21.2 prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt //
Rām, Bā, 49, 16.2 punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ //
Rām, Bā, 57, 15.2 abravīt prāñjalir vākyaṃ vākyajño vākyakovidam //
Rām, Bā, 62, 19.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
Rām, Bā, 64, 21.2 janakaḥ prāñjalir vākyam uvāca kuśikātmajam //
Rām, Bā, 66, 20.2 uvāca prāñjalir vākyaṃ vākyajño munipuṃgavam //
Rām, Bā, 71, 9.2 janakaḥ prāñjalir vākyam uvāca munipuṃgavau //
Rām, Bā, 74, 5.2 viṣaṇṇavadano dīnaḥ prāñjalir vākyam abravīt //
Rām, Ay, 3, 14.2 pituḥ samīpaṃ gacchantaṃ prāñjaliḥ pṛṣṭhato 'nvagāt //
Rām, Ay, 3, 16.1 sa prāñjalir abhipretya praṇataḥ pitur antike /
Rām, Ay, 14, 10.1 prāñjalis tu sukhaṃ pṛṣṭvā vihāraśayanāsane /
Rām, Ay, 18, 37.2 uvāca bhūyaḥ kausalyāṃ prāñjaliḥ śirasānataḥ //
Rām, Ay, 29, 4.1 tam āgataṃ vedavidaṃ prāñjaliḥ sītayā saha /
Rām, Ay, 31, 2.2 rāmam evānuśocantaṃ sūtaḥ prāñjalir āsadat //
Rām, Ay, 31, 18.2 uvāca prāñjalir bhūtvā śokārṇavapariplutam //
Rām, Ay, 34, 29.1 tāṃ prāñjalir abhikramya mātṛmadhye 'tisatkṛtām /
Rām, Ay, 35, 9.1 tataḥ sumantraḥ kākutsthaṃ prāñjalir vākyam abravīt /
Rām, Ay, 41, 23.2 yojayitvātha rāmāya prāñjaliḥ pratyavedayat //
Rām, Ay, 46, 6.2 kim ahaṃ karavāṇīti sūtaḥ prāñjalir abravīt //
Rām, Ay, 54, 4.2 idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt //
Rām, Ay, 68, 18.2 indraḥ prāñjalir udvignaḥ surarājo 'bravīd vacaḥ //
Rām, Ay, 69, 12.1 evaṃ vilapamānāṃ tāṃ bharataḥ prāñjalis tadā /
Rām, Ay, 79, 5.2 abravīt prāñjalir vākyaṃ guho gahanagocaraḥ //
Rām, Ay, 83, 4.2 āgamya prāñjaliḥ kāle guho bharatam abravīt //
Rām, Ay, 85, 6.1 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam /
Rām, Ay, 86, 19.2 uvāca prāñjalir bhūtvā vākyaṃ vacanakovidaḥ //
Rām, Ay, 91, 14.2 lakṣmaṇaḥ prāñjalir bhūtvā tasthau rāmasya pārśvataḥ //
Rām, Ay, 97, 4.2 pragṛhya balavad bhūyaḥ prāñjalir vākyam abravīt //
Rām, Ār, 43, 25.2 abravīl lakṣmaṇaḥ sītāṃ prāñjalir vijitendriyaḥ //
Rām, Ār, 61, 3.2 abravīt prāñjalir vākyaṃ mukhena pariśuṣyatā //
Rām, Ār, 65, 8.2 abravīt prāñjalir vākyaṃ bhrātaraṃ dīptatejasam //
Rām, Ki, 7, 1.2 abravīt prāñjalir vākyaṃ sabāṣpaṃ bāṣpagadgadaḥ //
Rām, Ki, 18, 40.2 pratyuvāca tato rāmaṃ prāñjalir vānareśvaraḥ //
Rām, Ki, 25, 3.2 abravīt prāñjalir vākyaṃ hanumān mārutātmajaḥ //
Rām, Ki, 38, 36.2 nivedayitvā dharmajñaḥ sthitaḥ prāñjalir abravīt //
Rām, Ki, 41, 3.1 abravīt prāñjalir vākyam abhigamya praṇamya ca /
Rām, Su, 1, 137.1 evam uktaḥ surasayā prāñjalir vānararṣabhaḥ /
Rām, Su, 56, 22.1 evam uktaḥ surasayā prāñjaliḥ praṇataḥ sthitaḥ /
Rām, Yu, 8, 1.2 abravīt prāñjalir vākyaṃ śūraḥ senāpatistadā //
Rām, Yu, 9, 7.2 abravīt prāñjalir vākyaṃ punaḥ pratyupaveśya tān //
Rām, Yu, 15, 3.2 abravīt prāñjalir vākyaṃ rāghavaṃ śarapāṇinam //
Rām, Yu, 47, 44.2 taṃ lakṣmaṇaḥ prāñjalir abhyupetya uvāca vākyaṃ paramārthayuktam //
Rām, Yu, 90, 8.2 prāñjalir mātalir vākyaṃ sahasrākṣasya sārathiḥ //
Rām, Yu, 107, 24.1 iti bruvāṇaṃ rājānaṃ rāmaḥ prāñjalir abravīt /
Rām, Yu, 109, 1.2 abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ //
Rām, Yu, 113, 32.2 uvāca prāñjalir vākyaṃ hanūmānmārutātmajaḥ //
Rām, Yu, 115, 28.1 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ /
Rām, Utt, 1, 23.2 vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt //
Rām, Utt, 26, 19.1 tad eṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ /
Rām, Utt, 35, 1.2 prāñjalir vinayopeta idam āha vaco 'rthavat //
Rām, Utt, 40, 12.2 bharataḥ prāñjalir vākyam uvāca raghunandanam //
Rām, Utt, 42, 7.1 evam ukte tu rāmeṇa bhadraḥ prāñjalir abravīt /
Rām, Utt, 42, 12.2 pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ //
Rām, Utt, 43, 6.2 uvāca prāñjalir vākyaṃ rājā tvāṃ draṣṭum icchati //
Rām, Utt, 45, 19.2 ārohasveti vaidehīṃ sūtaḥ prāñjalir abravīt //
Rām, Utt, 46, 3.2 uvāca maithilīṃ vākyaṃ prāñjalir bāṣpagadgadaḥ //
Rām, Utt, 47, 10.1 śvaśrūṇām aviśeṣeṇa prāñjaliḥ pragraheṇa ca /
Rām, Utt, 49, 9.2 sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 50, 7.1 tataḥ kathāyāṃ kasyāṃcit prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 51, 7.2 uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ //
Rām, Utt, 52, 10.2 prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt //
Rām, Utt, 58, 12.2 muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ //
Rām, Utt, 63, 5.2 uvāca prāñjalir bhūtvā rāmaṃ satyaparākramam //
Rām, Utt, 69, 1.2 prāñjaliḥ pratyuvācedaṃ sa svargī raghunandana //
Rām, Utt, 73, 13.1 evam uktastu muninā prāñjaliḥ pragraho nṛpaḥ /
Rām, Utt, 74, 8.2 bharataḥ prāñjalir bhūtvā vākyam etad uvāca ha //
Rām, Utt, 82, 6.1 prāñjalistu tato bhūtvā rāghavo dvijasattamān /
Rām, Utt, 88, 1.2 prāñjalir jagato madhye dṛṣṭvā tāṃ devavarṇinīm //
Rām, Utt, 88, 9.2 abravīt prāñjalir vākyam adhodṛṣṭir avāṅmukhī //
Rām, Utt, 98, 13.1 so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ /
Daśakumāracarita
DKCar, 2, 1, 70.1 anantaraṃ ca kaścit karmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣan pādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt ayameva sa devo rājavāhanaḥ iti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭir ācaṣṭa tvadādiṣṭena mārgeṇa saṃnipātitam etad aṅgarājasahāyyadānāyopasthitaṃ rājakam //
DKCar, 2, 4, 176.0 abhūvaṃ ca bhavatpādapaṅkajarajo'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittam anutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ ityarthapālaḥ prāñjaliḥ praṇanāma //
Divyāvadāna
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Harivaṃśa
HV, 5, 17.1 sa bhītaḥ prāñjalir bhūtvā sthitavāñ janamejaya /
HV, 8, 21.1 yamas tu tat pituḥ sarvaṃ prāñjaliḥ pratyavedayat /
Kumārasaṃbhava
KumSaṃ, 2, 30.2 vācaspatir uvācedaṃ prāñjalir jalajāsanam //
KumSaṃ, 2, 64.2 sahacaramadhuhastanyastacūtāṅkurāstraḥ śatamakham upatasthe prāñjaliḥ puṣpadhanvā //
KumSaṃ, 6, 53.2 ity uvāceśvarān vācaṃ prāñjaliḥ pṛthivīdharaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 61.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 10, 71.2 prāñjaliḥ praṇatastasthau gṛṇan brahma sanātanam //
KūPur, 1, 11, 256.2 samprekṣamāṇo girijāṃ prāñjaliḥ pārśvato 'bhavat //
KūPur, 1, 11, 319.2 praṇamya śirasā devīṃ prāñjaliḥ punarabravīt //
KūPur, 1, 13, 33.2 vavande śirasā pādau prāñjalirvākyamabravīt //
KūPur, 1, 16, 4.2 nanāmotthāya śirasā prāñjalirvākyamabravīt //
KūPur, 2, 1, 8.2 pradakṣiṇīkṛtya guruṃ prāñjaliḥ pārśvago 'bhavat //
Liṅgapurāṇa
LiPur, 1, 29, 40.1 utthāya prāñjalirbhūtvā praṇipatya bhavāya ca /
LiPur, 1, 44, 37.2 prāñjaliḥ praṇato bhūtvā jayaśabdaṃ cakāra ca //
LiPur, 1, 62, 12.1 uvāca prāñjalirbhūtvā bhagavan vaktumarhasi /
LiPur, 1, 62, 32.2 tuṣṭāva prāñjalirbhūtvā sarvalokeśvaraṃ harim //
LiPur, 2, 4, 18.2 utthāya prāñjalirbhūtvā nanāma bhṛgunandanam //
Matsyapurāṇa
MPur, 30, 30.1 vavande brāhmaṇaṃ kāvyaṃ prāñjaliḥ praṇataḥ sthitaḥ /
MPur, 47, 168.3 prahvo'bhipraṇatastasmai prāñjalirvāgyato'bhavat //
MPur, 129, 24.1 prāñjaliḥ punarapyāha brahmāṇaṃ padmasambhavam /
MPur, 146, 35.1 tacchrutvā nirgataḥ śakraḥ sthitvā prāñjaliragrataḥ /
MPur, 146, 72.4 uvāca prāñjalirvākyaṃ sarvalokapitāmaham //
MPur, 147, 9.1 śrutvaitadbrahmaṇo vākyaṃ daityaḥ prāñjalirabravīt /
MPur, 148, 17.2 uvāca prāñjalirbhūtvā praṇataḥ pṛthuvikramaḥ //
MPur, 158, 35.2 ityuktaḥ prāñjalirvahnir apibadvīryamāhitam //
Nāṭyaśāstra
NāṭŚ, 1, 21.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
Viṣṇusmṛti
ViSmṛ, 73, 27.1 akṣayyodakaṃ ca nāmagotrābhyāṃ dattvā viśve devāḥ prīyantām iti prāṅmukhebhyas tataḥ prāñjalir idaṃ tanmanāḥ sumanā yāceta //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 14.2 snehottharomā skhalitākṣaras taṃ muñcañchucaḥ prāñjalir ābabhāṣe //
BhāgPur, 3, 13, 6.3 prāñjaliḥ praṇataś cedaṃ vedagarbham abhāṣata //
BhāgPur, 4, 24, 78.1 idaṃ yaḥ kalya utthāya prāñjaliḥ śraddhayānvitaḥ /
BhāgPur, 11, 6, 41.2 praṇamya śirasā pādau prāñjalis tam abhāṣata //
Bhāratamañjarī
BhāMañj, 1, 1231.1 yudhiṣṭhiramathābhyetya prāha prāñjalirarjunaḥ /
Mahācīnatantra
Mahācīnatantra, 7, 26.2 ity evam uktaḥ sa mayā prāñjaliś cedam abravīt //
Mukundamālā
MukMā, 1, 20.2 āvartaya prāñjalirasmi jihve nāmāni nārāyaṇagocarāṇi //
Skandapurāṇa
SkPur, 3, 6.2 praṇataḥ prāñjalirbhūtvā tameva śaraṇaṃ gataḥ //
SkPur, 4, 32.3 utthāya prāñjaliḥ prāha rudreti triḥ plutaṃ vacaḥ //
SkPur, 5, 61.3 uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram //
SkPur, 23, 58.3 prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha //
Ānandakanda
ĀK, 1, 16, 125.1 atha tūtpāṭayettāṃ tu prāñjaliḥ prārthayediti /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 17.0 kiṃca jatūkarṇādau pratisaṃskartṛśrutigandho 'pi nāsti tat kathaṃ nānāśrutaparipūrṇakaṇṭhaḥ śiṣyo jatūkarṇaḥ prāñjalir adhigamyovāca ityādau liḍvidhiḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 63.2 tato durvāsasaṃ dṛṣṭvā praṇamya prāñjalir nṛpa //
GokPurS, 12, 45.1 utthāya prāñjalir bhūtvā idaṃ vacanam abravīt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 21.1 vācaspatiruvācedaṃ prāñjalir jalajāsanam /
SkPur (Rkh), Revākhaṇḍa, 150, 37.2 praṇataḥ prāñjalir bhūtvā devadevaṃ trilocanam //
Sātvatatantra
SātT, 9, 12.2 samāhitamanā vipra prāñjaliḥ puruṣottamam //