Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 1, 1.0 oṃ brahma ha vā idam agra āsīt svayaṃbhv ekam eva //
GB, 1, 1, 1, 3.0 mahad vai yakṣam yad ekam evāsmi //
GB, 1, 1, 1, 13.0 taṃ vā etaṃ suvedaṃ santaṃ sveda ity ācakṣate parokṣeṇa //
GB, 1, 1, 3, 11.0 tābhyaḥ śrāntābhyas taptābhyaḥ saṃtaptābhyo yad reta āsīt tad abhṛjjyata //
GB, 1, 1, 7, 6.0 taṃ vā etaṃ varaṇaṃ santaṃ varuṇa ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 10.0 taṃ vā etaṃ mucyuṃ santaṃ mṛtyur ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 15.0 taṃ vā etaṃ aṅgarasaṃ santam aṅgirā ity ācakṣate parokṣeṇa //
GB, 1, 1, 13, 3.0 tasyāgnir hotāsīt //
GB, 1, 1, 14, 2.0 namas te astu bhagavan //
GB, 1, 1, 14, 4.0 tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati //
GB, 1, 1, 23, 3.0 te devā bhītā āsan //
GB, 1, 1, 23, 14.0 yadi vadeyur abrahma tat syād iti //
GB, 1, 1, 23, 16.0 te devā devayajanasyottarārdhe 'suraiḥ saṃyattā āsan //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 23, 19.0 yo ha vā etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 28, 3.0 tasmād ṛgyajuḥsāmāny apakrāntatejāṃsy āsan //
GB, 1, 1, 28, 5.0 mahacchokabhayaṃ prāptāḥ smaḥ //
GB, 1, 1, 29, 11.0 iṣe tvorje tvā vāyava stha devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe ity evam ādiṃ kṛtvā yajurvedam adhīyate //
GB, 1, 1, 30, 4.0 savitarkaṃ jñānamayam ity etaiḥ praśnaiḥ prativacanaiś ca yathārthaṃ padam anuvicintya prakaraṇajño hi prabalo viṣayī syāt sarvasmin vākovākya iti brāhmaṇam //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 23.0 puriśayaṃ santaṃ prāṇaṃ puruṣa ity ācakṣate parokṣeṇa //
GB, 1, 2, 7, 1.0 nopariśāyī syān na gāyano na nartano na saraṇo na niṣṭhīvet //
GB, 1, 2, 10, 1.0 vicārī ha vai kābandhiḥ kabandhasyātharvaṇasya putro medhāvī mīmāṃsako 'nūcāna āsa //
GB, 1, 2, 10, 5.0 atha vayaṃ tavaivātimānenānādyāḥ smaḥ //
GB, 1, 2, 14, 19.0 yat samaṃ samūlam avidagdhaṃ pratiṣṭhitaṃ prāgudakpravaṇaṃ samaṃ samāstīrṇam iva bhavati yasya śvabhra ūrmo vṛkṣaḥ parvato nadī panthā vā purastāt syāt //
GB, 1, 2, 17, 8.0 sa hovāca dakṣiṇīyā me prajā syād iti //
GB, 1, 2, 18, 22.0 te śaṃyumātharvaṇam āsīnaṃ prāpyocur namas te astu bhagavann aśvaḥ śamyeteti //
GB, 1, 2, 21, 11.0 taṃ vā etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 47.0 taṃ vā etam āglāhataṃ santam āglāgṛdha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 50.0 tasmād brāhmaṇo naiva gāyen na nṛtyen māglāgṛdhaḥ syāt //
GB, 1, 3, 1, 13.0 tad yathā gaur vāśvo vāśvataro vaikapād dvipāt tripād iti syāt kim abhivahet kim abhyaśnuyād iti //
GB, 1, 3, 2, 10.0 sa yad vadan nāsti vidyād ardhaṃ me 'sya yajñasyāntaragād iti //
GB, 1, 3, 6, 6.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti //
GB, 1, 3, 8, 4.0 tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti //
GB, 1, 3, 9, 13.0 yat saṃyājye sacchandasī tasmāt same iva jambhe //
GB, 1, 3, 9, 22.0 yan nāpānet sakṛcchūnaṃ syāt //
GB, 1, 3, 9, 23.0 yan muhur apānet sakṛtpannaṃ syāt //
GB, 1, 3, 9, 24.0 tasmāt sakṛd apāniti net sakṛcchūnaṃ syāt sakṛtpannaṃ veti //
GB, 1, 3, 10, 17.0 astu śrauṣad iti caturakṣaram //
GB, 1, 3, 10, 22.0 tad yatrāsyaiśvaryaṃ syād yatra vainam abhivaheyur evaṃvidam eva tatra brahmāṇaṃ vṛṇīyān nānevaṃvidam iti brāhmaṇam //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 17, 1.0 athāpi kāravo ha nāma ṛṣayo 'lpasvā āsan //
GB, 1, 3, 18, 41.0 tato 'yam arvāṅ manuṣyeṣv āsīd iti brāhmaṇam //
GB, 1, 3, 19, 4.0 taṃ vā etaṃ dhīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa //
GB, 1, 3, 21, 20.0 atha yasya dīkṣitasya vāg vāyatā syān muṣṭī vā visṛṣṭau sa etāni japet //
GB, 1, 3, 23, 1.0 atha yasya dīkṣitasyartumatī jāyā syāt pratisnāvā pratisnāvā sarūpavatsāyā goḥ payasi sthālīpākaṃ śrapayitvābhighāryodvāsyoddhṛtyābhihiṅkṛtya garbhavedanapuṃsavanaiḥ saṃpātavantaṃ kṛtvā taṃ paraiva prāśnīyāt //
GB, 1, 4, 2, 6.0 ucchoṣukā ha syuḥ //
GB, 1, 4, 3, 8.0 avarṣukā ha syuḥ //
GB, 1, 4, 4, 7.0 aśanāyukā ha syuḥ //
GB, 1, 4, 5, 7.0 pramāyukā ha syuḥ //
GB, 1, 4, 13, 4.0 te tejasvina āsaṃt satyavādinaḥ saṃśitavratāḥ //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 4, 23, 6.0 taṃ vā etaṃ spṛśyaṃ santaṃ pṛṣṭhya ity ācakṣate parokṣeṇa //
GB, 1, 5, 3, 13.0 tasmād ābhiraṇvībhiḥ satībhir guruṃ bhāraṃ harati //
GB, 1, 5, 10, 2.0 teṣāṃ pañca śatāni saṃvatsarāṇāṃ paryupetāny āsann athedaṃ sarvaṃ śaśrāma ye stomā yāni pṛṣṭhāni yāni śastrāṇi //
GB, 1, 5, 10, 6.0 tenāyātayāmnā yā vede vyaṣṭir āsīt tāṃ pañcasv apaśyann ṛci yajuṣi sāmni śānte 'tha ghore //
GB, 1, 5, 10, 7.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 11, 8.0 tasmād ya eva sarvavit syāt taṃ brahmāṇaṃ kurvīta //
GB, 1, 5, 12, 1.1 śyeno 'si gāyatrachandāḥ /
GB, 1, 5, 12, 2.0 sa yad āha śyeno 'sīti somaṃ vā etad āha //
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 13, 1.1 atha mādhyaṃdine pavamāne vācayati samrāḍ asi triṣṭupchandāḥ /
GB, 1, 5, 13, 2.0 sa yad āha samrāḍ asīti somaṃ vā etad āha //
GB, 1, 5, 13, 6.0 sa yad āha triṣṭupchandā anu tvārabha iti traiṣṭubhena chandasā rudrair devair mādhyaṃdine savane 'ntarikṣaloke vāyuṃ santam anvārabhate //
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 1, 5, 14, 1.1 athārbhave pavamāne vācayati svaro 'si gayo 'si jagacchandāḥ /
GB, 1, 5, 14, 2.0 sa yad āha svaro 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 6.0 sa yad āha gayo 'sīti somaṃ vā etad āha //
GB, 1, 5, 14, 10.0 sa yad āha jagacchandā anu tvārabha iti jāgatena chandasādityair devais tṛtīyasavane 'muṣmiṃlloke sūryaṃ santam anvārabhate //
GB, 1, 5, 21, 4.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 21, 5.0 sa dadhyaṅṅ āṅgiraso 'bravīn na vayaṃ vidmo yadi brāhmaṇāḥ smo yady abrāhmaṇāḥ smo yadi tasyarṣeḥ smo vānyasyeti //
GB, 1, 5, 22, 4.0 te samānadhiṣṇyā eva syur okhāsaṃbharaṇīyāyāḥ //
GB, 1, 5, 22, 6.0 te nānādhiṣṇyā eva syur ā dīkṣaṇīyāyāḥ //
GB, 1, 5, 22, 6.0 te nānādhiṣṇyā eva syur ā dīkṣaṇīyāyāḥ //
GB, 1, 5, 22, 8.0 te samānadhiṣṇyā eva syur odavasānīyāyāḥ //
GB, 1, 5, 22, 10.0 te nānādhiṣṇyā eva syuḥ //
GB, 1, 5, 22, 11.0 atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt //
GB, 1, 5, 24, 6.1 yo brahmavit so 'bhikaro 'stu vaḥ śivo dhiyā dhīro rakṣatu dharmam etam /
GB, 1, 5, 25, 5.1 santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca /
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 3, 7.0 tasmād yo brahmiṣṭhaḥ syāt taṃ brahmāṇaṃ kurvīta //
GB, 2, 1, 3, 25.0 yad ubhayato 'bhighārayaty ubhayato 'bhighāri prajā arur ghātukaṃ syāt //
GB, 2, 1, 4, 8.0 yaddhastena pramīved vepanaḥ syāt //
GB, 2, 1, 4, 9.0 yacchīrṣṇā śīrṣaktimānt syāt //
GB, 2, 1, 4, 10.0 yat tūṣṇīm āsītāsaṃpratto yajñaḥ syāt //
GB, 2, 1, 7, 14.0 aparimitaḥ syāt //
GB, 2, 1, 7, 16.0 prajāpater bhāgo 'sy ūrjasvān payasvān //
GB, 2, 1, 7, 17.0 akṣito 'si //
GB, 2, 1, 7, 23.0 ūrg asi //
GB, 2, 1, 14, 1.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
GB, 2, 1, 17, 6.0 sa eṣa aindrāgnaḥ sann āgnendraḥ //
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
GB, 2, 1, 17, 8.0 tad viśve devā abruvan vayaṃ vā etat prathayiṣyāmo bhāgo no 'stv iti //
GB, 2, 1, 17, 11.0 payasi syād vaiśvadevatvāya //
GB, 2, 1, 17, 14.0 bhāgo nāv astv iti //
GB, 2, 1, 18, 7.0 yaṃ kāmayeta rāṣṭrī syād iti tam etena saṃnahyet //
GB, 2, 1, 19, 4.0 tad yathā pravṛttasyāntau sametau syātām evam evaitat saṃvatsarasyāntau sametau bhavataḥ //
GB, 2, 1, 19, 17.0 atha yat sadvantāv ājyabhāgāv asi santīti vai sadvantau bhavataḥ //
GB, 2, 1, 19, 17.0 atha yat sadvantāv ājyabhāgāv asi santīti vai sadvantau bhavataḥ //
GB, 2, 1, 24, 13.0 astu svadheti pratyāśrāvayati //
GB, 2, 2, 1, 16.0 yāmaṃ śukaṃ haritam ālabheta śuṇṭhaṃ vā yaḥ kāmayetānāmayaḥ pitṛloke syām iti //
GB, 2, 2, 2, 2.0 te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
GB, 2, 2, 6, 32.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
GB, 2, 2, 7, 1.0 devāś ca ha vā ṛṣayaś cāsuraiḥ saṃyattā āsan //
GB, 2, 2, 7, 2.0 teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyauḥ //
GB, 2, 2, 7, 4.0 te 'vidur anāyatanā hi vai smaḥ //
GB, 2, 2, 8, 1.0 na dvādaśāgniṣṭomasyopasadaḥ syuḥ //
GB, 2, 2, 8, 6.0 tisro 'gniṣṭomasyopasadaḥ syuḥ śāntyā anirmārgāya //
GB, 2, 2, 11, 2.0 te devāḥ samāvad eva yajñe kurvāṇā āsan //
GB, 2, 2, 13, 10.0 raśmir asi kṣayāya tveti //
GB, 2, 2, 13, 13.0 pretir asi dharmaṇe tveti //
GB, 2, 2, 13, 16.0 anvitir asi saṃdhir asi pratidhir asīti //
GB, 2, 2, 13, 16.0 anvitir asi saṃdhir asi pratidhir asīti //
GB, 2, 2, 13, 16.0 anvitir asi saṃdhir asi pratidhir asīti //
GB, 2, 2, 13, 19.0 viṣṭambho 'sīti //
GB, 2, 2, 13, 21.0 prāvo 'sy ahnāṃsīti mithunam eva karoti //
GB, 2, 2, 13, 22.0 uśig asi praketo 'si suditir asīti //
GB, 2, 2, 13, 22.0 uśig asi praketo 'si suditir asīti //
GB, 2, 2, 13, 22.0 uśig asi praketo 'si suditir asīti //
GB, 2, 2, 13, 25.0 ojo 'si pitṛbhyas tveti //
GB, 2, 2, 13, 27.0 tantur asi prajābhyas tveti //
GB, 2, 2, 13, 29.0 revad asy oṣadhībhyas tveti //
GB, 2, 2, 13, 31.0 pṛtanāṣāḍ asi paśubhyas tveti //
GB, 2, 2, 13, 33.0 abhijid asīti //
GB, 2, 2, 13, 37.0 nābhur asīti //
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
GB, 2, 2, 14, 1.0 adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti //
GB, 2, 2, 14, 4.0 trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti //
GB, 2, 2, 14, 4.0 trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti //
GB, 2, 2, 14, 4.0 trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti //
GB, 2, 2, 14, 4.0 trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti //
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
GB, 2, 2, 14, 8.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asīti //
GB, 2, 2, 14, 8.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asīti //
GB, 2, 2, 14, 8.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asīti //
GB, 2, 2, 14, 10.0 ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti //
GB, 2, 2, 14, 10.0 ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti //
GB, 2, 2, 14, 10.0 ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti //
GB, 2, 2, 14, 10.0 ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti //
GB, 2, 2, 14, 23.0 atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti //
GB, 2, 2, 15, 1.0 yo ha vā āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt //
GB, 2, 2, 15, 3.0 janebhyo 'smākam astu kevalaḥ //
GB, 2, 3, 3, 15.0 yaṃ kāmayeta yathaivānījāno 'bhūt tathaivejānaḥ syād iti yathaivāsyarcaṃ brūyāt tathaivāsya vaṣaṭkuryāt //
GB, 2, 3, 3, 17.0 yaṃ kāmayeta pāpīyān syād ity uccaistarām asyarcaṃ brūyān nīcaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 3, 19.0 yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt //
GB, 2, 3, 4, 1.0 yasyai devatāyai havir gṛhītaṃ syāt tāṃ manasā dhyāyan vaṣaṭkuryāt //
GB, 2, 3, 5, 6.0 vaṣaṭkāra mā māṃ pramṛkṣo māhaṃ tvāṃ pramṛkṣaṃ bṛhatā mana upahvaye vyānena śarīraṃ pratiṣṭhāsi pratiṣṭhāṃ gaccha pratiṣṭhāṃ mā gamayed iti //
GB, 2, 3, 5, 7.0 tad u smāha dīrgham evaitat sadaprabhv ojaḥ saha oja ity anumantrayeta //
GB, 2, 3, 7, 20.0 yas taṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duḥṣamaṃ bhaviṣyatīti śaśvat tathā syāt //
GB, 2, 3, 9, 11.0 taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti //
GB, 2, 3, 9, 15.0 tasmād yasmin vāsiṣṭho brāhmaṇaḥ syāt taṃ dakṣiṇāyā nāntarīyāt //
GB, 2, 3, 20, 2.0 ṛk ca vā idam agre sāma cāstāṃ //
GB, 2, 3, 20, 3.0 saiva nāmarg āsīt //
GB, 2, 3, 23, 3.0 aindre vāva yajñe sati yathābhāgam anyā devatā anvāyaṃs tāḥ prātaḥsavane marutvatīye tṛtīyasavane ca //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva //
GB, 2, 4, 8, 5.0 ihaiva sanyamaṃ kusīdaṃ niravadāyānṛṇo bhūtvā svargaṃ lokam eti //
GB, 2, 4, 9, 21.0 punarādheyaḥ syād iti //
GB, 2, 5, 1, 2.0 te samāvadvīryā evāsan //
GB, 2, 5, 2, 2.0 yad evaiṣāṃ manorathā āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 4.0 yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate //
GB, 2, 5, 2, 6.0 yad evaiṣāṃ vāso hiraṇyaṃ maṇir adhyātmam āsīt tad evaiṣāṃ tenādadate //
GB, 2, 5, 9, 3.0 tāḥ sṛṣṭāḥ parācya evāsan //
GB, 2, 5, 10, 18.0 yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddhā sthitā āsan //
GB, 2, 5, 13, 2.0 te syāma deva varuṇeti maitrāvaruṇasya //
GB, 2, 5, 13, 11.1 ud gā ājad aṅgirobhya āviṣkṛṇvan guhā satīḥ /
GB, 2, 6, 6, 30.0 tad āhur yad agniṣṭoma eva sati yajñe dve hotur ukthe atiricyete kathaṃ tato hotrā na vyavacchidyanta iti //
GB, 2, 6, 6, 32.0 tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanty atha katamena chandasāyātayāmāny ukthāni praṇayanti kayā devatayeti //
GB, 2, 6, 6, 38.0 te 'bruvann ekaikāḥ smaḥ //
GB, 2, 6, 6, 41.0 tān indro 'bravīt sarve maddvitīyā stheti //