Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śruti, Veda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13439
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sapta sutyāḥ sapta ca pākayajñāḥ haviryajñāḥ sapta tathaikaviṃśatiḥ / (1.1) Par.?
sarve te yajñā aṅgiraso 'piyanti nūtanā yān ṛṣayo sṛjanti ye ca sṛṣṭāḥ purāṇaiḥ // (1.2) Par.?
eteṣu vedeṣv api caikam evāpavrajam ṛtvijāṃ saṃbharanti / (2.1) Par.?
kṛṭstṛpāt sacate tām aśastiṃ viṣkandham enaṃ visṛtaṃ prajāsu // (2.2) Par.?
nivartante dakṣiṇā nīyamānāḥ sute some vitate yajñatantre / (3.1) Par.?
moghāśiṣo yanty anivartamānā aniṣṭayajñā na taranti lokān // (3.2) Par.?
dvādaśavarṣaṃ brahmacaryaṃ pṛthag vedeṣu tat smṛtam / (4.1) Par.?
evaṃ vyavasthitā vedāḥ sarva eva svakarmasu // (4.2) Par.?
santi caiṣāṃ samānāḥ mantrāḥ kalpāś ca brāhmaṇāni ca / (5.1) Par.?
vyavasthānaṃ tu tat sarvaṃ pṛthagvedeṣu tat smṛtam // (5.2) Par.?
ṛgvedasya pṛthivī sthānam antarikṣasthāno 'dhvaraḥ / (6.1) Par.?
dyau sthānaṃ sāmavedasyāpo bhṛgvaṅgirasāṃ smṛtam // (6.2) Par.?
agnir devata ṛgvedasya yajurvedo vāyudevataḥ / (7.1) Par.?
ādityaḥ sāmavedasya candramā vaidyutaś ca bhṛgvaṅgirasām // (7.2) Par.?
trivṛtstoma ṛgvedasya yajūṃṣi pañcadaśena saha jajñire / (8.1) Par.?
saptadaśena sāmaveda ekaviṃśo brahmasaṃmitaḥ // (8.2) Par.?
vāg adhyātmam ṛgvedasya yajuṣāṃ prāṇa ucyate / (9.1) Par.?
cakṣuṣī sāmavedasya mano bhṛgvaṅgirasāṃ smṛtam // (9.2) Par.?
ṛgbhiḥ saha gāyatraṃ jāgatam āhur yajūṃṣi traiṣṭubhena saha jajñire / (10.1) Par.?
uṣṇikkakubbhyāṃ bhṛgvaṅgiraso jagatyā sāmāni kavayo vadanti // (10.2) Par.?
ṛgbhiḥ pṛthivīṃ yajuṣāntarikṣaṃ sāmnā divaṃ lokajit somajambhāḥ / (11.1) Par.?
atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam udvaheta // (11.2) Par.?
ṛgbhiḥ suśasto yajuṣā pariṣkṛtaḥ saviṣṭutaḥ sāmajit somajambhāḥ / (12.1) Par.?
atharvabhir aṅgirobhiś ca gupto yajñaś catuṣpād divam āruroha // (12.2) Par.?
ṛco vidvān pṛthivīṃ veda saṃprati yajūṃṣi vidvān bṛhad antarikṣam / (13.1) Par.?
divaṃ veda sāmago yo vipaścit sarvān lokān yad bhṛgvaṅgirovit // (13.2) Par.?
yāṃś ca grāme yāṃś cāraṇye japanti mantrān nānārthān bahudhā janāsaḥ / (14.1) Par.?
sarve te yajñā aṅgiraso 'piyanti nūtanā sā hi gatir brahmaṇo yāvarārdhyā // (14.2) Par.?
triviṣṭapaṃ tridivaṃ nākam uttamaṃ tam etayā trayyā vidyayaiti / (15.1) Par.?
ata uttare brahmalokā mahānto 'tharvaṇām aṅgirasāṃ ca sā gatiḥ // (15.2) Par.?
atharvaṇām aṅgirasāṃ ca sā gatir iti brāhmaṇam // (16.1) Par.?
Duration=0.061980962753296 secs.