Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 3, 6.1 yathā khaṃ vānasaḥ syād rathasya vaivam etad divaś chidram /
JUB, 1, 4, 5.2 yad bha iti nigacchati tasmāt so 'nāryaḥ sann api rājñaḥ prāpnoti //
JUB, 1, 4, 7.3 kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tathā haiva syāt //
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 8, 8.1 sa yo 'yaṃ rasa āsīt tad eva tapo 'bhavat //
JUB, 1, 8, 14.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 1, 10, 3.1 yathā sūcyā palāśāni saṃtṛṇṇāni syur evam etenākṣareṇeme lokāḥ saṃtṛṇṇāḥ //
JUB, 1, 11, 2.1 tā abravīt kiṃkāmāḥ stheti /
JUB, 1, 13, 7.1 sa vidyād aham eva sāmāsmi mayy etā devatā iti //
JUB, 1, 14, 1.1 na ha dūredevataḥ syāt //
JUB, 1, 14, 2.2 atha ya etad evaṃ vedāham eva sāmāsmi mayy etāḥ sarvā devatā ity evaṃ hāsminn etāḥ sarvā devatā bhavanti /
JUB, 1, 16, 5.1 tad vai mādhyandine ca savane tṛtīyasavane ca narco 'parādho 'sti /
JUB, 1, 18, 2.1 te devāḥ prajāpatim upetyābruvan kasmād u no 'sṛṣṭhā mṛtyuṃ cen naḥ pāpmānam anvavasrakṣyann āsitheti //
JUB, 1, 18, 9.2 tān svare sato na nirajānāt /
JUB, 1, 20, 1.1 idam evedam agre 'ntarikṣam āsīt /
JUB, 1, 20, 3.2 tad yathā kāṣṭhena palāśe viṣkabdhe syātām akṣeṇa vā cakrāv evam etenemau lokau viṣkabdhau //
JUB, 1, 21, 8.1 athetare devā antaritā ivāsan /
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 1, 22, 6.2 tasmād u hopagātṝn pratyabhimṛśed diśaḥ stha śrotram me mā hiṃsiṣṭeti //
JUB, 1, 22, 7.1 sa yaḥ sa rasa āsīd ya evāyam pavata eṣa eva sa rasaḥ //
JUB, 1, 23, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni vā prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
JUB, 1, 28, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 31, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 32, 1.1 yad dyāva indra te śataṃ śatam bhūmīr uta syuḥ /
JUB, 1, 32, 2.1 yad dyāva indra te śataṃ śatam bhūmīr uta syur iti /
JUB, 1, 32, 2.2 yac chataṃ dyāvaḥ syuḥ śatam bhūmyas tābhya eṣa evākāśo jyāyān //
JUB, 1, 34, 6.2 ya āhutīr atyamanyanta devā apāṃ netāraḥ katame ta āsann iti //
JUB, 1, 37, 6.2 sa yo brahmavarcasakāmaḥ syāt sa tayodgāyet /
JUB, 1, 38, 3.3 atha vayam ud eva gātāraḥ sma iti //
JUB, 1, 39, 1.2 muhurdīkṣī hy āsa //
JUB, 1, 41, 7.2 ye devā asurebhyaḥ pūrve pañca janā āsan ya evāsāv āditye puruṣo yaś candramasi yo vidyuti yo 'psu yo 'yam akṣann antar eṣa eva te /
JUB, 1, 46, 1.1 prajāpatir vai vedo 'gra āsīt /
JUB, 1, 46, 1.2 so 'kāmayata bahuḥ syām prajāyeya bhūmānaṃ gaccheyam iti //
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 50, 1.4 sāmaiva no dvitīyam astv iti //
JUB, 1, 50, 4.2 kiṃ tatas syād iti /
JUB, 1, 50, 4.3 śatasaniḥ syā iti /
JUB, 1, 50, 5.2 kiṃ tatas syād iti /
JUB, 1, 50, 5.3 śatasaniḥ syā iti /
JUB, 1, 50, 6.2 kiṃ tatas syād iti /
JUB, 1, 50, 6.3 śatasaniḥ syā iti /
JUB, 1, 50, 7.2 kiṃ tatas syād iti /
JUB, 1, 50, 7.3 śatasaniḥ syā iti /
JUB, 1, 51, 3.2 tasya sarve devā mamatvina āsan mama mameti //
JUB, 1, 51, 5.1 so 'gnim abravīt tvaṃ vai me jyeṣṭhaḥ putrāṇām asi /
JUB, 1, 51, 6.2 sa ya etad gāyād annāda eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 8.2 sa ya etad gāyāc chrīmān eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 10.2 sa ya etad gāyāt priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ sarveṣām asan mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 51, 12.2 sa ya etad gāyād brahmavarcasy eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 2.2 sa ya etad gāyāt prajāvān eva so 'sad asmān u devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 4.4 sa ya etad gāyāt paśumān eva so 'sad asmān u ca sa vāyuṃ ca devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 6.2 sa ya etad gāyāt svargaloka eva so 'san mām u sa devānām ṛchād ya evaṃ vidvāṃsam etad gāyantam upavadād iti //
JUB, 1, 52, 8.4 sa ya etad gāyād apaśur eva so 'san mām u sa devānām ṛchād ya etad gāyād iti //
JUB, 1, 53, 1.1 dvayaṃ vāvedam agra āsīt sac caivāsac ca //
JUB, 1, 53, 1.1 dvayaṃ vāvedam agra āsīt sac caivāsac ca //
JUB, 1, 53, 2.1 tayor yat sat tat sāma tan manaḥ sa prāṇaḥ /
JUB, 1, 53, 4.2 tām apṛcchat kā tvam asīti /
JUB, 1, 53, 4.3 sāham asmīty abravīt /
JUB, 1, 53, 4.4 atha vā aham amo 'smīti //
JUB, 1, 53, 6.2 nety abravīt svasā vai mama tvam asy anyatra mithunam icchasveti //
JUB, 1, 53, 7.4 apūtā vā asīti //
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
JUB, 1, 54, 6.1 tāṃ sambhaviṣyann āhāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
JUB, 1, 55, 4.2 so 'dhruva ivāsīd alelāyad iva /
JUB, 1, 55, 5.2 kiṃ tatas syād iti /
JUB, 1, 55, 8.2 kiṃ tatas syād iti /
JUB, 1, 55, 11.2 kiṃ tatas syād iti /
JUB, 1, 56, 1.1 āpo vā idam agre mahat salilam āsīt /
JUB, 1, 56, 2.2 tām apṛcchat kā tvam asīti /
JUB, 1, 56, 2.3 sāham asmīty abravīt /
JUB, 1, 56, 2.4 atha vā aham amo 'smīti /
JUB, 1, 56, 3.2 nety abravīt svasā vai mama tvam asi /
JUB, 1, 56, 11.1 tā abravīt punīdhvaṃ na pūtā vai stheti //
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti //
JUB, 1, 57, 4.2 tāṃ sambhaviṣyann ahvayatāmo 'ham asmi sā tvaṃ sā tvam asy amo 'ham iti //
JUB, 1, 58, 8.1 tasya sarve devā mamatvina āsan mama mameti /
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 11.1 sa hovāca namas te 'stu bhagavo vidvān apā madhuparkam iti //
JUB, 2, 1, 1.1 devānāṃ vai ṣaḍ udgātāra āsan vāk ca manaś ca cakṣuś ca śrotraṃ cāpānaś ca prāṇaś ca //
JUB, 2, 2, 1.1 sā yā sā vāg āsīt so 'gnir abhavat //
JUB, 2, 2, 2.1 atha yat tan mana āsīt sa candramā abhavat //
JUB, 2, 2, 3.1 atha yat tac cakṣur āsīt sa ādityo 'bhavat //
JUB, 2, 2, 4.1 atha yat tacchrotram āsīt tā imā diśo 'bhavan /
JUB, 2, 2, 5.1 atha yaḥ so 'pāna āsīt sa bṛhaspatir abhavat /
JUB, 2, 2, 6.1 atha yaḥ sa prāṇa āsīt sa prajāpatir abhavat /
JUB, 2, 3, 1.1 eṣa evedam agra āsīd ya eṣa tapati /
JUB, 2, 6, 11.2 te ha sarva eva sahasraputrā āsuḥ //
JUB, 2, 7, 4.1 sa hovāca bṛhaspatiṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 5.1 sa hovāca deveṣv eva śrīḥ syād deveṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 6.1 atha hovāca bambam ājadviṣam yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 7.1 sa hovāca pitṛṣv eva śrīḥ syāt pitṛṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 8.1 atha hovācośanasaṃ kāvyaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 7, 9.1 sa hovācāsureṣv eva śrīḥ syād asureṣv īśā svargam u tvāṃ lokaṃ gamayeyam iti //
JUB, 2, 7, 10.1 atha hovācāyāsyam āṅgirasaṃ yan me tvam udgāyeḥ kiṃ tatas syād iti //
JUB, 2, 8, 1.1 sa hovāca tvam me bhagava udgāya ya etasya sarvasya yaśo 'sīti //
JUB, 2, 9, 9.2 eko ha tu san vīro vīryavān bhavati /
JUB, 2, 10, 2.1 tasya ha prajāpater devāḥ priyāḥ putrā anta āsuḥ /
JUB, 2, 11, 10.3 etad asyānāmayatvam astīti //
JUB, 2, 12, 4.1 tasya haitasya naiva kācanārtir asti ya evaṃ veda /
JUB, 3, 2, 15.3 sūnurūpo hy eṣa san na sūnuḥ //
JUB, 3, 4, 13.1 tad yathā ha vai maṇau maṇisūtraṃ samprotaṃ syāt //
JUB, 3, 7, 2.1 sudakṣiṇo ha vai kṣaimiḥ prācīnaśālir jābālau te ha sabrahmacāriṇa āsuḥ //
JUB, 3, 8, 1.1 tasya ha jñātikā aśrumukhā ivāsur anyatarāṃ vā ayam upāgād iti //
JUB, 3, 8, 7.3 sa hovācānūtthātā ma edhi /
JUB, 3, 8, 7.4 kṛṣṇājino 'sīti /
JUB, 3, 10, 1.2 tad u ha prācīnaśālā vidur ya eṣām ayaṃ vṛta udgātāsa /
JUB, 3, 12, 2.2 taṃ ha svarge loke santam mṛtyur anvety aśanayā //
JUB, 3, 14, 1.1 taṃ hāgatam pṛcchati kastvam asīti /
JUB, 3, 14, 3.1 tasmā u haitena prabruvīta ko 'ham asmi suvas tvam /
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 14, 5.1 taṃ hāha yas tvam asi so 'ham asmi yo 'ham asmi sa tvam asy ehīti //
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 20, 1.1 guhāsi devo 'sy upavāsy upa taṃ vāyasva yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 20, 2.1 mahināsi bahulāsi bṛhaty asi rohiṇy asy apannāsi //
JUB, 3, 20, 3.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 20, 3.2 ābhūtir asy ābhūyāsam /
JUB, 3, 20, 3.3 bhūtir asi bhūyāsam //
JUB, 3, 20, 10.1 so 'gnim āhābhijid asy abhijayyāsam /
JUB, 3, 20, 10.2 lokajid asi lokaṃ jayyāsam /
JUB, 3, 20, 10.3 attir asy annam adyāsam /
JUB, 3, 20, 11.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 20, 11.2 ābhūtir asy ābhūyāsam /
JUB, 3, 20, 11.3 bhūtir asi bhūyāsam //
JUB, 3, 21, 3.1 vrātyo 'sy ekavrātyo 'navasṛṣṭo devānām bilam apyadhāḥ //
JUB, 3, 21, 5.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 21, 5.2 ābhūtir asy ābhūyāsam /
JUB, 3, 21, 5.3 bhūtir asi bhūyāsam //
JUB, 3, 27, 2.2 samyaṅ tvam asi /
JUB, 3, 27, 3.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 27, 3.2 ābhūtir asy ābhūyāsam /
JUB, 3, 27, 3.3 bhūtir asi bhūyāsam //
JUB, 3, 27, 12.1 saṃbhūr devo 'si sam aham bhūyāsam /
JUB, 3, 27, 12.2 ābhūtir asy ābhūyāsam /
JUB, 3, 27, 12.3 bhūtir asi bhūyāsam //
JUB, 3, 28, 3.1 eṣo 'nto 'taḥ paraḥ pravāho nāsti /
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 29, 1.1 uccaiśśravā ha kaupayeyaḥ kauravyo rājāsa /
JUB, 3, 29, 1.2 tasya ha keśī dārbhyaḥ pāñcālo rājā svasrīya āsa /
JUB, 3, 29, 1.3 tau hānyonyasya priyāv āsatuḥ //
JUB, 3, 29, 4.3 sa evāsmi yam mā manyasa iti //
JUB, 3, 30, 1.1 sa hovāca yad vai te purā rūpam āsīt tat te rūpam /
JUB, 3, 30, 3.1 pataṅgaḥ prājāpatya iti hovāca prajāpateḥ priyaḥ putra āsa /
JUB, 3, 31, 1.1 vyūḍhacchandasā vai dvādaśāhena yakṣyamāṇo 'smi /
JUB, 3, 31, 4.1 taṃ hovāca ko 'sīti /
JUB, 3, 31, 4.2 brāhmaṇo 'smi prātṛdo bhālla iti //
JUB, 3, 31, 6.2 vyūḍhacchandasā vai dvādaśāhena yakṣyamāṇo 'smi /
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha vā ayaṃ kulyeṣu satsūdgāsyati /
JUB, 3, 35, 7.1 na ha vā etāsāṃ devatānām padam asti /
JUB, 4, 1, 1.1 śvetāśvo darśato harinīlo 'si haritaspṛśaḥ samānabuddho mā hiṃsīḥ /
JUB, 4, 1, 7.2 graho nāmāsi viśvāyus tasmai te viśvāhā namo namas tāmrāya namo varuṇāya namo jighāṃsate //
JUB, 4, 3, 3.2 teṣāṃ tvam asy uttamaḥ pra ṇo jīvātave suva //
JUB, 4, 4, 1.1 araṇyasya vatso 'si viśvanāmā viśvābhirakṣaṇo 'pām pakvo 'si varuṇasya dūto 'ntardhināma //
JUB, 4, 4, 1.1 araṇyasya vatso 'si viśvanāmā viśvābhirakṣaṇo 'pām pakvo 'si varuṇasya dūto 'ntardhināma //
JUB, 4, 4, 2.1 yathā tvam amṛto martyebhyo 'ntarhito 'sy evaṃ tvam asmān aghāyubhyo 'ntardhehi /
JUB, 4, 4, 2.2 antardhir asi stenebhyaḥ //
JUB, 4, 6, 1.1 bhageratho haikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇa āsa //
JUB, 4, 7, 2.1 teṣāṃ ha kurupañcālānām bako dālbhyo 'nūcāna āsa //
JUB, 4, 8, 3.1 sa hovācānūcāno vai kilāyam brāhmaṇa āsa /
JUB, 4, 11, 2.1 tāḥ śraiṣṭhye vyavadantāhaṃ śreṣṭhāsmy ahaṃ śreṣṭhāsmi māṃ śriyam upādhvam iti //
JUB, 4, 11, 2.1 tāḥ śraiṣṭhye vyavadantāhaṃ śreṣṭhāsmy ahaṃ śreṣṭhāsmi māṃ śriyam upādhvam iti //
JUB, 4, 11, 3.2 tā abruvan na vā anyonyasyai śreṣṭhatāyai tiṣṭhāmaha etā saṃprabravāmahai yathā śreṣṭhāḥ sma iti //
JUB, 4, 11, 4.1 tā agnim abruvan kathaṃ tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 5.1 so 'bravīd ahaṃ devānām mukham asmy aham anyāsām prajānām /
JUB, 4, 11, 6.1 sa yan na syām amukhā eva devāḥ syur amukhā anyāḥ prajāḥ /
JUB, 4, 11, 6.1 sa yan na syām amukhā eva devāḥ syur amukhā anyāḥ prajāḥ /
JUB, 4, 11, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 11, 9.1 atha vāyum abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 11, 10.1 so 'bravīd ahaṃ devānām prāṇo 'smy aham anyāsām prajānām /
JUB, 4, 11, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 11, 12.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 1.1 athādityam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 12, 2.3 sa yad ahaṃ na syāṃ naivāhaḥ syān na rātriḥ /
JUB, 4, 12, 4.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 5.1 atha prāṇam abruvan katham u tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 7.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 8.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 9.1 athānnam abruvan katham u tvaṃ śreṣṭham asīti //
JUB, 4, 12, 11.1 sa yad ahaṃ na syāṃ tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeteti //
JUB, 4, 12, 12.1 evam eveti hocur naiveva kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 12, 13.1 atha vācam abruvan katham u tvaṃ śreṣṭhāsīti //
JUB, 4, 12, 14.2 sa yad ahaṃ na syāṃ naivedaṃ vijñāyeta nādaḥ //
JUB, 4, 12, 16.1 evam eveti hocur naiveha kiṃcana pariśiṣyeta yat tvaṃ na syā iti //
JUB, 4, 13, 1.2 ekaikām evānu smaḥ /
JUB, 4, 13, 1.3 sa yan nu naḥ sarvāsāṃ devatānām ekā cana na syāt tata idaṃ sarvam parābhavet tato na kiṃcana pariśiṣyeta /
JUB, 4, 13, 1.4 hanta sārdhaṃ sametya yac chreṣṭhaṃ tad asāmeti //
JUB, 4, 19, 5.1 iha ced avedīd atha satyam asti /
JUB, 4, 20, 4.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 4.3 agnir vā aham asmīty abravīj jātavedā vā aham asmīti //
JUB, 4, 20, 4.3 agnir vā aham asmīty abravīj jātavedā vā aham asmīti //
JUB, 4, 20, 8.2 tam abhyavadat ko 'sīti /
JUB, 4, 20, 8.3 vāyur vā aham asmīty abravīn mātariśvā vā aham asmīti //
JUB, 4, 20, 8.3 vāyur vā aham asmīty abravīn mātariśvā vā aham asmīti //
JUB, 4, 22, 1.1 āśā vā idam agra āsīd bhaviṣyad eva /
JUB, 4, 22, 7.1 tad idam ekam eva sadhamādyam āsīd aviviktam //
JUB, 4, 22, 12.1 tasyedaṃ sṛṣṭaṃ śithilam bhuvanam āsīd aparyāptam //
JUB, 4, 24, 11.2 brahma ha tu san yaśasā śriyā parivṛḍho bhavati ya evaṃ veda //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //
JUB, 4, 25, 1.1 saccāsaccāsacca sacca vāk ca manaś ca manaś ca vāk ca cakṣuś ca śrotraṃ ca śrotraṃ ca cakṣuś ca śraddhā ca tapaś ca tapaś ca śraddhā ca tāni ṣoḍaśa //