Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 13379
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kim abhīti / (1.1) Par.?
ādityam iti / (1.2) Par.?
tam ādityam abhipravahanti // (1.3) Par.?
sa ādityam āha vibhūḥ purastāt sampat paścāt / (2.1) Par.?
samyaṅ tvam asi / (2.2) Par.?
samīco manuṣyān aroṣī ruṣatas ta ṛṣiḥ pāpmānaṃ hanti / (2.3) Par.?
apahatapāpmā bhavati yas tvaivaṃ veda // (2.4) Par.?
saṃbhūr devo 'si sam aham bhūyāsam / (3.1) Par.?
ābhūtir asy ābhūyāsam / (3.2) Par.?
bhūtir asi bhūyāsam // (3.3) Par.?
yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi / (4.1) Par.?
upa te tā diśāmi // (4.2) Par.?
ojo me balam me cakṣur me / (5.1) Par.?
tan me tvayi tan me mopahṛthā ity ādityam avocat // (5.2) Par.?
taṃ tathaivāgatam ādityaḥ pratinandaty ayaṃ te bhagavo lokaḥ / (6.1) Par.?
saha nāv ayaṃ loka iti // (6.2) Par.?
yad vāva me tvayīty āha tad vāva me punar dehīti // (7.1) Par.?
kiṃ nu te mayīti / (8.1) Par.?
ojo me balam me cakṣur me / (8.2) Par.?
tan me tvayi / (8.3) Par.?
tan me punar dehīti / (8.4) Par.?
tad asmā ādityaḥ punar dadāti // (8.5) Par.?
tam āha pra mā vaheti / (9.1) Par.?
kim abhīti / (9.2) Par.?
candramasam iti / (9.3) Par.?
taṃ candramasam abhipravahati // (9.4) Par.?
sa candramasam āha satyasya panthā na tvā jahāti / (10.1) Par.?
amṛtasya panthā na tvā jahāti // (10.2) Par.?
navo navo bhavasi jāyamāno bharo nāma brāhmaṇa upāsse / (11.1) Par.?
tasmāt te satyā ubhaye devamanuṣyā annādyam bharanti / (11.2) Par.?
annādo bhavati yas tvaivaṃ veda // (11.3) Par.?
saṃbhūr devo 'si sam aham bhūyāsam / (12.1) Par.?
ābhūtir asy ābhūyāsam / (12.2) Par.?
bhūtir asi bhūyāsam // (12.3) Par.?
yās te prajā upadiṣṭā nāhaṃ tava tāḥ paryemi / (13.1) Par.?
upa te tā diśāmi // (13.2) Par.?
mano me reto me prajā me punaḥsambhūtir me tan me tvayi tan me mopahṛthā iti candramasam avocat // (14.1) Par.?
taṃ tathaivāgataṃ candramāḥ pratinandaty ayaṃ te bhagavo lokaḥ / (15.1) Par.?
saha nāv ayaṃ loka iti // (15.2) Par.?
yad vāva me tvayīty āha tad vāva me punar dehīti // (16.1) Par.?
kiṃ nu te mayīti / (17.1) Par.?
mano me reto me prajā me punaḥsambhūtir me / (17.2) Par.?
tan me tvayi / (17.3) Par.?
tan me punar dehīti / (17.4) Par.?
tad asmai candramāḥ punar dadāti // (17.5) Par.?
tam āha pra mā vaheti // (18.1) Par.?
Duration=0.12928700447083 secs.