Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 63.2 sākṣānnārāyaṇo jñānaṃ dāsyatītyāha taṃ munim //
KūPur, 1, 2, 58.2 dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ //
KūPur, 1, 3, 18.2 karmaṇāmetadapyāhuḥ brahmārpaṇamanuttamam //
KūPur, 1, 4, 6.2 pradhānaṃ prakṛtiśceti yadāhustattvacintakāḥ //
KūPur, 1, 4, 39.1 yamāhuḥ puruṣaṃ haṃsaṃ pradhānāt parataḥ sthitam /
KūPur, 1, 5, 8.1 catvāryāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam /
KūPur, 1, 5, 15.2 caturyugasahasraṃ tu kalpamāhurmanīṣiṇaḥ //
KūPur, 1, 7, 27.2 tamāha bhagavān brahmā sṛjemā vividhāḥ prajāḥ //
KūPur, 1, 9, 70.2 nirīkṣya viṣṇuṃ puruṣaṃ praṇamyāha vṛṣadhvajam //
KūPur, 1, 10, 4.1 tāvāgatau samīkṣyāha nārāyaṇamajo vibhuḥ /
KūPur, 1, 10, 37.1 tatastamāha bhagavān kapardī kāmaśāsanaḥ /
KūPur, 1, 11, 9.1 tāmāha bhagavān brahmā dakṣasya duhitā bhava /
KūPur, 1, 14, 41.1 tamāha dakṣasya makhaṃ vināśaya śivo 'stviti /
KūPur, 1, 15, 154.2 māmeva keśavaṃ devamāhurdevīmathāmbikām //
KūPur, 1, 15, 191.1 tvāmekamāhuḥ puruṣaṃ purāṇam ādityavarṇaṃ tamasaḥ parastāt /
KūPur, 1, 15, 192.2 tvamātmaśabdaṃ paramātmatattvaṃ bhavantamāhuḥ śivameva kecit //
KūPur, 1, 15, 222.2 bubhukṣitā mahādevaṃ praṇamyāhustriśūlinam //
KūPur, 1, 16, 26.1 tathāstvityāha bhagavān prapannajanavatsalaḥ /
KūPur, 1, 16, 29.2 prahlādamasuraṃ vṛddhaṃ praṇamyāha pitāmaham //
KūPur, 1, 16, 67.2 pūjāvidhānaṃ prahlādaṃ tadāhāsau cakāra saḥ //
KūPur, 1, 19, 36.2 yamāhurekaṃ puruṣaṃ purāṇaṃ parameśvaram /
KūPur, 1, 19, 57.1 bāḍhamityāha viśvātmā samālokya narādhipam /
KūPur, 1, 22, 34.1 śrutvaitad vyāhṛtaṃ tena gacchetyāha hitaiṣiṇī /
KūPur, 1, 23, 25.1 gacchetyāha mahārāja na sthātavyaṃ tvayā punaḥ /
KūPur, 1, 24, 34.1 ityāha bhagavānukto dṛśyate parameśvaraḥ /
KūPur, 1, 24, 63.1 sāṃkhyāstvāṃ viguṇamathāhurekarūpaṃ yogāstvāṃ satatamupāsate hṛdistham /
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 24, 91.2 āśiṣaṃ śirasāgṛhṇād devo 'pyāha maheśvaraḥ //
KūPur, 1, 25, 59.1 yo 'haṃ talliṅgamityāhurvedavādavido janāḥ /
KūPur, 1, 25, 63.1 avyaktaṃ liṅgamityāhurānandaṃ jyotirakṣaram /
KūPur, 1, 25, 63.2 vedā maheśvaraṃ devamāhurliṅginamavyayam //
KūPur, 1, 25, 76.1 tato māmāha bhagavānadho gaccha tvamāśu vai /
KūPur, 1, 25, 113.2 evamāha mahāyogī kṛṣṇadvaipāyanaḥ prabhuḥ //
KūPur, 1, 27, 17.2 dvāpare yajñamevāhurdānameva kalau yuge //
KūPur, 1, 33, 12.1 tamāha viṣṇustvatto 'pi rudre bhaktirdṛḍhā mama /
KūPur, 1, 34, 8.1 tvarito dharmaputrastu dvāram etyāha tatparam /
KūPur, 1, 34, 12.1 tato yudhiṣṭhiro rājā praṇamyāha mahāmunim /
KūPur, 1, 37, 6.2 prayāge saṃsthitāni syurevamāhurmanīṣiṇaḥ //
KūPur, 2, 1, 11.1 tataḥ sa sūtaḥ svaguruṃ praṇamyāha mahāmunim /
KūPur, 2, 2, 23.1 tasmādadvaitamevāhurmunayaḥ paramārthataḥ /
KūPur, 2, 2, 26.1 jñānasvūpam evāhur jagad etad vicakṣaṇāḥ /
KūPur, 2, 3, 18.1 sarvendriyebhyaḥ paramaṃ mana āhurmanīṣiṇaḥ /
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 5, 37.1 tvāmekamāhuḥ puruṣaṃ purāṇamādityavarṇaṃ tamasaḥ parastāt /
KūPur, 2, 7, 32.2 sa veda sarvaṃ na ca tasya vettā tamāhuragryaṃ puruṣaṃ purāṇam //
KūPur, 2, 8, 13.2 anantaśaktiśca vibhorviditvā ṣaḍāhuraṅgāni maheśvarasya //
KūPur, 2, 8, 14.1 tanmātrāṇi mana ātmā ca tāni sūkṣmāṇyāhuḥ saptatattvātmakāni /
KūPur, 2, 8, 17.1 tamevaikaṃ prāhuranye 'pyanekaṃ tvekātmānaṃ kecidanyattathāhuḥ /
KūPur, 2, 11, 19.2 aparigraha ityāhustaṃ prayatnena pālayet //
KūPur, 2, 11, 34.1 sagarbhamāhuḥ sajapamagarbhaṃ vijapaṃ budhāḥ /
KūPur, 2, 12, 2.2 ṛṣīṇāṃ śṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ //
KūPur, 2, 12, 14.2 muñjābhāve kuśenāhurgranthinaikena vā tribhiḥ //
KūPur, 2, 12, 49.2 mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt //
KūPur, 2, 14, 62.3 ākālikamanadhyāyameteṣvāha prajāpatiḥ //
KūPur, 2, 14, 88.2 purā maharṣipravarābhipṛṣṭaḥ svāyaṃbhuvo yanmanurāha devaḥ //
KūPur, 2, 15, 34.2 yathābhūtapravād tu satyamāhurmanīṣiṇaḥ //
KūPur, 2, 16, 6.1 na viṣaṃ viṣamityāhurbrahmasvaṃ viṣamucyate /
KūPur, 2, 17, 35.2 bhakṣyāḥ pañcanakhā nityaṃ manurāha prajāpatiḥ //
KūPur, 2, 18, 11.2 brāhmādīni yathāśaktau snānānyāhurmanīṣiṇaḥ //
KūPur, 2, 18, 114.1 bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam /
KūPur, 2, 19, 3.2 upavāsena tattulyaṃ manurāha prajāpatiḥ //
KūPur, 2, 22, 17.2 sarvāṇyasvāmikānyāhurna hi teṣu parigrahaḥ //
KūPur, 2, 23, 8.2 caturthe tasya saṃsparśaṃ manurāha prajāpatiḥ //
KūPur, 2, 23, 9.2 yatheṣṭācaraṇasyāhur maraṇāntam aśaucakam //
KūPur, 2, 23, 45.2 daśarātreṇa śuddhiḥ syādityāha kamalodbhavaḥ //
KūPur, 2, 25, 2.2 adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham /
KūPur, 2, 29, 9.2 catvāri yatipātrāṇi manurāha prajāpatiḥ //
KūPur, 2, 31, 13.3 yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 31, 14.3 yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk //
KūPur, 2, 31, 17.2 śrutvāha prahasan vākyaṃ viśvātmāpi vimohitaḥ //
KūPur, 2, 32, 49.3 parākeṇāthavā śuddhirityāha bhagavānajaḥ //
KūPur, 2, 33, 41.2 buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ //
KūPur, 2, 33, 49.2 caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ //
KūPur, 2, 33, 135.1 tamāha devo lokānāṃ dāhako havyavāhanaḥ /
KūPur, 2, 35, 17.1 japantamāha rājānaṃ namantamasakṛd bhavam /
KūPur, 2, 35, 37.2 tathāstvityāha viśvātmā so 'pi tādṛgvidho 'bhavat //
KūPur, 2, 40, 39.2 patanti narake ghore ityāha parameśvaraḥ //
KūPur, 2, 41, 21.1 tathāstvityāha bhagavān devyā saha maheśvaraḥ /
KūPur, 2, 41, 33.2 tathāstvityāha viśvātmā devo 'pyantaradhīyata //
KūPur, 2, 41, 35.2 ityukte bhagavānāha na japtavyaṃ tvayā punaḥ //
KūPur, 2, 43, 47.1 caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ /