Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 16, 2.1 sīsāyādhy āha varuṇaḥ sīsāyāgnir upāvati /
AVŚ, 1, 25, 1.2 tatra ta āhuḥ paramaṃ janitraṃ sa naḥ saṃvidvān pari vṛṅgdhi takman //
AVŚ, 2, 2, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVŚ, 2, 35, 2.1 yajñapatim ṛṣayaḥ enasāhur nirbhaktaṃ prajā anutapyamānam /
AVŚ, 3, 4, 5.2 tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi //
AVŚ, 3, 11, 5.2 vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 11, 7.2 jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam //
AVŚ, 3, 16, 2.2 ādhraś cid yaṃ manyamānas turaś cid rājā cid yaṃ bhagaṃ bhakṣīty āha //
AVŚ, 3, 21, 4.1 yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ /
AVŚ, 3, 21, 4.1 yo devo viśvād yam u kāmam āhur yaṃ dātāraṃ pratigṛhṇantam āhuḥ /
AVŚ, 4, 2, 5.1 yasya viśve himavanto mahitvā samudre yasya rasām id āhuḥ /
AVŚ, 4, 11, 11.1 dvādaśa vā etā rātrīr vratyā āhuḥ prajāpateḥ /
AVŚ, 5, 17, 4.1 yām āhus tārakaiṣā vikeśīti ducchunāṃ grāmam avapadyamānām /
AVŚ, 5, 28, 6.2 apām ekaṃ vedhasāṃ reta āhus tat te hiraṇyaṃ trivṛd astv āyuṣe //
AVŚ, 8, 4, 15.2 adhā sa vīrair daśabhir vi yūyā yo mā moghaṃ yātudhānety āha //
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
AVŚ, 8, 4, 16.1 yo māyātuṃ yātudhānety āha yo vā rakṣāḥ śucir asmīty āha /
AVŚ, 8, 5, 5.1 tad agnir āha tad u soma āha bṛhaspatiḥ savitā tad indraḥ /
AVŚ, 8, 5, 5.1 tad agnir āha tad u soma āha bṛhaspatiḥ savitā tad indraḥ /
AVŚ, 8, 9, 7.2 virājam āhur brahmaṇaḥ pitaraṃ tāṃ no vidhehi yatidhā sakhibhyaḥ //
AVŚ, 8, 9, 16.2 ṣaḍyogaṃ sīram anu sāma sāma ṣaṭ āhur dyāvāpṛthivīḥ ṣaṭ urvīḥ //
AVŚ, 8, 9, 17.1 ṣaḍ āhuḥ śītān ṣaḍ u māsa uṣṇān ṛtuṃ no brūta yatamo 'tiriktaḥ /
AVŚ, 9, 1, 2.1 mahat payo viśvarūpam asyāḥ samudrasya tvota reta āhuḥ /
AVŚ, 9, 2, 5.1 sā te kāma duhitā dhenur ucyate yām āhur vācaṃ kavayo virājam /
AVŚ, 9, 4, 7.1 ājyaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ /
AVŚ, 9, 4, 8.2 bṛhaspatiṃ saṃbhṛtam etam āhur ye dhīrāsaḥ kavayo ye manīṣiṇaḥ //
AVŚ, 9, 4, 9.1 daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ /
AVŚ, 9, 5, 7.1 ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ /
AVŚ, 9, 5, 7.1 ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ /
AVŚ, 9, 6, 19.1 yad āha bhūya ud dhareti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 9, 9, 12.1 pañcapādaṃ pitaraṃ dvādaśākṛtiṃ diva āhuḥ pare ardhe purīṣiṇam /
AVŚ, 9, 9, 12.2 atheme anya upare vicakṣaṇe saptacakre ṣaḍara āhur arpitam //
AVŚ, 9, 9, 15.1 striyaḥ satīs tām u me puṃsaḥ āhuḥ paśyad akṣaṇvān vi cetad andhaḥ /
AVŚ, 9, 9, 16.1 sākaṃjānāṃ saptatham āhur ekajaṃ ṣaḍ id yamā ṛṣayo devajā iti /
AVŚ, 9, 9, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
AVŚ, 9, 9, 19.1 ye arvāñcas tāṁ u parāca āhur ye parāñcas tāṁ u arvāca āhuḥ /
AVŚ, 9, 9, 21.2 tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
AVŚ, 9, 10, 3.2 gāyatrasya samidhas tisra āhus tato mahnā pra ririce mahitvā //
AVŚ, 9, 10, 28.1 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
AVŚ, 9, 10, 28.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
AVŚ, 10, 7, 19.1 yasya brahma mukham āhur jihvāṃ madhukaśām uta /
AVŚ, 10, 7, 19.2 virājam ūdho yasyāhuḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 25.2 ekaṃ tad aṅgaṃ skambhasyāsad āhuḥ paro janāḥ //
AVŚ, 10, 8, 23.1 sanātanam enam āhur utādya syāt punarṇavaḥ /
AVŚ, 10, 8, 33.2 vadantīr yatra gacchanti tad āhur brāhmaṇaṃ mahat //
AVŚ, 10, 10, 23.2 sasūva hi tām āhurvaśeti brahmabhiḥ kᄆptaḥ sa hy asyā bandhuḥ //
AVŚ, 10, 10, 26.1 vaśām evāmṛtam āhur vaśāṃ mṛtyum upāsate /
AVŚ, 11, 3, 28.1 parāñcaṃ cainaṃ prāśīḥ prāṇās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 29.1 pratyañcaṃ cainaṃ prāśīr apānās tvā hāsyantīty enam āha //
AVŚ, 11, 3, 32.2 jyeṣṭhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 33.2 badhiro bhaviṣyasīty enam āha /
AVŚ, 11, 3, 34.2 andho bhaviṣyasīty enam āha /
AVŚ, 11, 3, 35.2 mukhatas te prajā mariṣyatīty enam āha /
AVŚ, 11, 3, 36.2 jihvā te mariṣyatīty enam āha /
AVŚ, 11, 3, 37.2 dantās te śatsyantīty enam āha /
AVŚ, 11, 3, 38.2 prāṇāpānās tvā hāsyantīty enam āha /
AVŚ, 11, 3, 39.2 rājayakṣmas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 40.2 vidyut tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 41.2 kṛṣyā na rātsyasīty enam āha /
AVŚ, 11, 3, 42.2 udaradāras tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 43.2 apsu mariṣyasīty enam āha /
AVŚ, 11, 3, 44.2 ūrū te mariṣyata ity enam āha /
AVŚ, 11, 3, 45.2 srāmo bhaviṣyasīty enam āha /
AVŚ, 11, 3, 46.2 bahucārī bhaviṣyasīty enam āha /
AVŚ, 11, 3, 47.2 sarpas tvā haniṣyatīty enam āha /
AVŚ, 11, 3, 48.2 brāhmaṇaṃ haniṣyasīty enam āha /
AVŚ, 11, 3, 49.2 apratiṣṭhāno 'nāyatano mariṣyasīty enam āha /
AVŚ, 11, 4, 12.2 prāṇo ha sūryaś candramāḥ prāṇam āhuḥ prajāpatim //
AVŚ, 11, 4, 15.1 prāṇam āhur mātariśvānaṃ vāto ha prāṇa ucyate /
AVŚ, 11, 6, 7.2 somo mā devo muñcatu yam āhuś candramā iti //
AVŚ, 12, 2, 53.1 aviḥ kṛṣṇā bhāgadheyaṃ paśūnāṃ sīsaṃ kravyād api candraṃ ta āhuḥ /
AVŚ, 12, 3, 4.2 tāsāṃ bhajadhvam amṛtaṃ yam āhur odanaṃ pacati vāṃ janitrī //
AVŚ, 12, 4, 10.2 tasmād brahmabhyo deyaiṣā tad āhuḥ svasya gopanam //
AVŚ, 12, 4, 17.1 ya enām avaśām āha devānāṃ nihitaṃ nidhim /
AVŚ, 12, 4, 33.2 tasyā āhur anarpaṇaṃ yad brahmabhyaḥ pradīyate //
AVŚ, 12, 4, 36.2 athāhur nārakaṃ lokaṃ nirundhānasya yācitām //
AVŚ, 12, 4, 52.1 ye gopatiṃ parāṇīyāthāhur mā dadā iti /
AVŚ, 13, 2, 36.2 paśyāma tvā savitāraṃ yam āhur ajasraṃ jyotir yad avindad attriḥ //
AVŚ, 15, 11, 3.0 yad enam āha vrātya kvāvātsīr iti patha eva tena devayānān avarunddhe //
AVŚ, 15, 11, 4.0 yad enam āha vrātyodakam ity apa eva tenāvarunddhe //
AVŚ, 15, 11, 5.0 yad enam āha vrātya tarpayantv iti prāṇam eva tena varṣīyāṃsaṃ kurute //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 8.0 yad enam āha vrātya yathā te vaśas tathāstv iti vaśam eva tenāvarunddhe //
AVŚ, 15, 11, 10.0 yad enam āha vrātya yathā te nikāmas tathāstv iti nikāmam eva tenāvarunddhe //
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 18, 1, 14.1 na vā u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 2, 37.2 yamaś cikitvān praty etad āha mamaiṣa rāya upa tiṣṭhatām iha //