Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 107.2 sthānaṃ tadyogibhirjuṣṭaṃ yatrāste paramaḥ pumān //
KūPur, 1, 1, 114.1 hiraṇyagarbho bhagavān yatrāste havyakavyabhuk /
KūPur, 1, 2, 73.3 ya āste niścalo yogī sa saṃnyāsī na pañcamaḥ //
KūPur, 1, 10, 7.1 tataḥ padmāsanāsīnaṃ jagannāthaṃ pitāmaham /
KūPur, 1, 15, 23.2 kṣīrodasyottaraṃ kūlaṃ yatrāste harirīśvaraḥ //
KūPur, 1, 15, 40.1 dṛṣṭvā taṃ garuḍāsīnaṃ sūryakoṭisamaprabham /
KūPur, 1, 15, 147.1 dṛṣṭvā varāsanāsīnaṃ devyā candravibhūṣaṇam /
KūPur, 1, 15, 149.1 dṛṣṭvā siṃhāsanāsīnaṃ devyā nārāyaṇena ca /
KūPur, 1, 22, 41.2 āste mocayituṃ lokaṃ tatra devo maheśvaraḥ //
KūPur, 1, 24, 35.2 dhyāyanto 'trāsate devaṃ jāpinastāpasāśca ye //
KūPur, 1, 25, 24.2 procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ //
KūPur, 1, 34, 7.2 mārkaṇḍeyo draṣṭumicchaṃstvāmāste dvāryasau muniḥ //
KūPur, 1, 35, 10.3 hariśca bhagavānāste prajāpatipuraskṛtaḥ //
KūPur, 1, 35, 26.2 āste sa pitṛbhiḥ sārdhaṃ svargaloke narādhipa //
KūPur, 1, 37, 9.2 āste vaṭeśvaro nityaṃ tat tīrthaṃ tat tapovanam //
KūPur, 1, 42, 5.2 āste sa yogibhirnityaṃ pītvā yogāmṛtaṃ param //
KūPur, 1, 42, 11.2 vahninā ca parikṣiptaṃ tatrāste bhagavān bhavaḥ //
KūPur, 1, 42, 26.1 pātālānāmadhaścāste śeṣākhyā vaiṣṇavī tanuḥ /
KūPur, 1, 44, 2.1 tatrāste bhagavān brahmā viśvātmā viśvabhāvanaḥ /
KūPur, 1, 44, 14.1 tatrāste bhagavān vahnirbhrājamānaḥ svatejasā /
KūPur, 1, 44, 20.2 āste sa varuṇo rājā tatra gacchanti ye 'mbudāḥ /
KūPur, 1, 44, 21.2 nāmnā gandhavatī puṇyā tatrāste 'sau prabhañjanaḥ //
KūPur, 1, 44, 26.2 gaṇeśvarasya vipulaṃ tatrāste sa gaṇairvṛtaḥ //
KūPur, 1, 46, 10.2 āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ //
KūPur, 1, 46, 15.2 āste hitāya lokānāṃ śāntānāṃ paramā gatiḥ //
KūPur, 1, 46, 17.2 tatrāsau bhagavān nityamāste śiṣyaiḥ samāvṛtaḥ /
KūPur, 1, 46, 24.2 tatrāste bhagavānindraḥ śacyā saha sureśvaraḥ //
KūPur, 1, 46, 25.2 āste bhagavatī durgā tatra sākṣānmaheśvarī //
KūPur, 1, 46, 30.2 dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam //
KūPur, 1, 46, 36.2 karṇikāravanaṃ divyaṃ tatrāste śaṅkaromayā //
KūPur, 1, 46, 49.2 nandīśvarasya kapile tatrāste suyaśā yatiḥ //
KūPur, 1, 46, 53.1 tatrāste bhagavān brahmā siddhasaṅghairabhiṣṭutaḥ /
KūPur, 1, 46, 56.2 kardamasyāśramaṃ puṇyaṃ tatrāste bhagavānṛṣiḥ //
KūPur, 1, 46, 57.2 sanatkumāro bhagavāṃstatrāste brahmavittamaḥ //
KūPur, 2, 1, 51.2 savāsudevamāsīnaṃ tamīśaṃ dadṛśuḥ kila //
KūPur, 2, 11, 45.2 āsītārdhāsanamidaṃ yogasādhanamuttamam //
KūPur, 2, 13, 8.2 śaucepsuḥ sarvadācāmedāsīnaḥ prāgudaṅmukhaḥ //
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 14, 2.2 āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ //
KūPur, 2, 14, 3.2 nāsīno na ca bhuñjāno na tiṣṭhanna parāṅmukhaḥ //
KūPur, 2, 14, 7.2 na caivāsyottaraṃ brūyāt sthito nāsīta sannidhau //
KūPur, 2, 14, 12.2 āsītādho guroḥ kūrce phalake vā samāhitaḥ //
KūPur, 2, 14, 14.2 āsīta guruṇā sārdhaṃ śilāphalakanauṣu ca //
KūPur, 2, 16, 40.1 tūṣṇīmāsīta nindāyāṃ na brūyāt kiṃcid uttaram /
KūPur, 2, 19, 1.3 āsīnastvāsane śuddhe bhūmyāṃ pādau nidhāya tu //
KūPur, 2, 19, 25.2 āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati //
KūPur, 2, 19, 26.1 na tiṣṭhati tu yaḥ pūrvāṃ nāste saṃdhyāṃ tu paścimām /
KūPur, 2, 22, 25.2 āsadhvamiti saṃjalpan āsanāste pṛthak pṛthak //
KūPur, 2, 28, 11.2 adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ //
KūPur, 2, 29, 19.2 anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ //
KūPur, 2, 31, 79.2 jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ //
KūPur, 2, 34, 16.2 prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ //
KūPur, 2, 34, 27.2 tatra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ //
KūPur, 2, 34, 35.2 puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ //
KūPur, 2, 34, 38.2 āste hayaśirā nityaṃ tatra nārāyaṇaḥ svayam //
KūPur, 2, 36, 47.2 tatra nārāyaṇo devo nareṇāste sanātanaḥ //
KūPur, 2, 37, 47.1 āsīnamāsane ramye nānāścaryasamanvite /
KūPur, 2, 41, 6.2 satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ /
KūPur, 2, 41, 13.1 atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām /