Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 4, 1, 4.2 indhānās tvā suprajasaḥ suvīrā jyog jīvema balihṛto vayaṃ te //
MS, 1, 5, 2, 3.1 indhānās tvā śataṃ himā dyumantaḥ samidhīmahi /
MS, 1, 5, 8, 9.0 indhānās tvā śataṃ himā iti pṛtanājiddhy āhūtiḥ //
MS, 1, 6, 5, 62.0 tacchamyāḥ śamītvaṃ yacchamīmayīḥ samidha ādadhāti sam enam inddhe //
MS, 1, 6, 7, 8.0 sam enam inddhe //
MS, 1, 8, 6, 17.0 tam āhitāgnayo darśapūrṇamāsina indhate //
MS, 2, 4, 3, 69.0 tvām evendhīya tava bhogāya tvāṃ praviśeyam iti //
MS, 2, 5, 8, 29.0 sa enaṃ bhūtyai śremṇa inddhe //
MS, 2, 7, 3, 6.1 tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ /
MS, 2, 7, 8, 4.27 sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ //
MS, 2, 7, 9, 1.2 tṛtīyam apsu nṛmaṇā ajasram indhāna enaṃ janate svādhīḥ //
MS, 2, 7, 9, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agnā ūdhan /
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
MS, 2, 12, 5, 2.1 saṃ cedhyasvāgne pra ca bodhayainam uc ca tiṣṭha mahate saubhagāya /
MS, 2, 13, 7, 10.1 ā te agna idhīmahi dyumantaṃ devājaram /
MS, 2, 13, 8, 4.1 sa idhāno vasuḥ kavir agnir īḍenyo girā /