Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14080
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dṛśāno rukma uruyā vibhāti durmarṣam āyuḥ śriye rucānaḥ / (1.1) Par.?
agnir ajaro 'bhavat sahobhir yad enaṃ dyaur ajanayat suretāḥ // (1.2) Par.?
naktoṣāsā samanasā virūpe dhāpayete śiśum ekaṃ samīcī / (2.1) Par.?
dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ // (2.2) Par.?
viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade / (3.1) Par.?
vi nākam akśat savitā vareṇyo 'nu prayāṇam uṣaso virājati // (3.2) Par.?
suparṇo 'si garutmān / (4.1) Par.?
trivṛt te śiraḥ / (4.2) Par.?
gāyatraṃ cakṣuḥ / (4.3) Par.?
bṛhadrathantare pakṣau / (4.4) Par.?
stoma ātmā / (4.5) Par.?
chandāṃsy aṅgāni / (4.6) Par.?
yajūṃṣi nāma / (4.7) Par.?
sāma te tanūr vāmadevyam / (4.8) Par.?
yajñāyajñiyaṃ puccham / (4.9) Par.?
dhiṣṇyāḥ śaphāḥ / (4.10) Par.?
suparṇo 'si garutmān / (4.11) Par.?
divaṃ gaccha / (4.12) Par.?
svaḥ pata / (4.13) Par.?
viṣṇoḥ kramo 'si sapatnahā / (4.14) Par.?
gāyatraṃ chandā āroha / (4.15) Par.?
pṛthivīm anuvikramasva / (4.16) Par.?
viṣṇoḥ kramo 'sy abhimātihā / (4.17) Par.?
traiṣṭubhaṃ chandā āroha / (4.18) Par.?
antarikṣam anuvikramasva / (4.19) Par.?
viṣṇoḥ kramo 'sy arātīyato hantā / (4.20) Par.?
jāgataṃ chandā āroha / (4.21) Par.?
divam anuvikramasva / (4.22) Par.?
viṣṇoḥ kramo 'si śatrūyato hantā / (4.23) Par.?
ānuṣṭubhaṃ chandā āroha / (4.24) Par.?
diśo 'nuvikramasva / (4.25) Par.?
akrandad agniḥ stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan / (4.26) Par.?
sadyo jajñāno vi hīm iddho akśad ā rodasī bhānunā bhāty antaḥ // (4.27) Par.?
agne 'bhyāvartin / (5.1) Par.?
agne aṅgiraḥ / (5.2) Par.?
punar ūrjā / (5.3) Par.?
saha rayyā / (5.4) Par.?
ā tvāhārṣam antar abhūr dhruvas tiṣṭhāvicācalat / (5.5) Par.?
viśas tvā sarvā vāñchantv asme rāṣṭrāṇi dhāraya // (5.6) Par.?
ud uttamaṃ varuṇa pāśam asmat / (6.1) Par.?
agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt / (6.2) Par.?
agnir bhānunā ruśatā svaṅgā ā jāto viśvā sadmāny aprāḥ // (6.3) Par.?
haṃsaḥ śuciṣat / (7.1) Par.?
sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān / (7.2) Par.?
mainām arciṣā mā tapasābhiśocīr antar asyāṃ śukrajyotir vibhāhi // (7.3) Par.?
antar agne rucā tvam ukhāyāṃ sadane sve / (8.1) Par.?
tasyai tvaṃ harasā tapan jātavedaḥ śivo bhava // (8.2) Par.?
śivo bhūtvā mahyam agne athā sīda śivas tvam / (9.1) Par.?
śivāḥ kṛtvā diśaḥ sarvāḥ svaṃ yonim ihāsadaḥ // (9.2) Par.?
Duration=0.099793910980225 secs.