Occurrences

Gītagovinda

Gītagovinda
GītGov, 1, 2.2 śrīvāsudevaratikelikathāsametam etam karoti jayadevakaviḥ prabandham //
GītGov, 1, 21.1 vedān uddharate jagat nivahate bhūgolam udbibhrate daityam dārayate balim chalayate kṣatrakṣayam kurvate /
GītGov, 1, 27.1 janakasutākṛtabhūṣaṇa jitadūṣaṇa e /
GītGov, 1, 29.1 śrījayadevakaveḥ idam kurute mudam e /
GītGov, 1, 38.1 vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse virahinikṛntanakuntamukhākṛtiketakadanturitāśe /
GītGov, 2, 3.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 5.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 7.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 9.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 11.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 13.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 15.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 17.1 rāse harim iha vihitavilāsam smarati manaḥ mama kṛtaparihāsam //
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
GītGov, 2, 18.2 yuvatiṣu valattṛṣṇe kṛṣṇe vihāriṇi mām vinā punaḥ api manaḥ vāmam kāmam karoti karomi kim //
GītGov, 2, 23.2 kṛtaparirambhaṇacumbanayā parirabhya kṛtādharapānam //
GītGov, 2, 23.2 kṛtaparirambhaṇacumbanayā parirabhya kṛtādharapānam //
GītGov, 3, 2.2 kṛtānutāpaḥ sa kalindanandinītaṭāntakuñje viṣasāda mādhavaḥ //
GītGov, 3, 5.1 kim kariṣyati kim vadiṣyati sā ciram viraheṇa /
GītGov, 3, 15.1 kṣamyatām aparam kadāpi tava īdṛśam na karomi /
GītGov, 3, 20.1 pāṇau mā kuru cūtasāyakam amum mā cāpam āropaya krīḍānirjitaviśva mūrchitajanāghātena kim pauruṣam /
GītGov, 3, 21.1 bhrūcāpe nihitaḥ kaṭākṣaviśikhaḥ nirmātu marmavyathām śyāmātmā kuṭilaḥ karotu kabarībhāraḥ api mārodyamam /
GītGov, 4, 4.2 svahṛdayamarmaṇi varma karoti sajalanalinīdalajālam //
GītGov, 4, 6.2 vratam iva tava parirambhasukhāya karoti kusumaśayanīyam //
GītGov, 4, 36.2 vimuktabādhām kuruṣe na rādhām upendra vajrāt api dāruṇaḥ asi //
GītGov, 5, 13.2 na kuru nitambini gamanavilambanam anusara tam hṛdayeśam //
GītGov, 5, 15.1 nāmasametam kṛtasaṅketam vādayate mṛduveṇum /
GītGov, 5, 25.2 kuru mama vacanam satvararacanam pūraya madhuripukāmam //
GītGov, 5, 27.1 śrījayadeve kṛtahariseve bhaṇati paramaramaṇīyam /
GītGov, 6, 19.1 aṅgeṣu ābharaṇam karoti bahuśaḥ patre api saṃcāriṇi prāptam tvām pariśaṅkate vitanute śayyām ciram dhyāyati /
GītGov, 7, 2.2 viracitavividhavilāpam sā paritāpam cakāra uccaiḥ //
GītGov, 7, 9.2 kāpi harim anubhavati kṛtasukṛtakāminī //
GītGov, 7, 25.2 tadadharapānarabhasakṛtatandrā //
GītGov, 7, 46.2 maṇimayarasanam toraṇahasanam vikirati kṛtavāsane //
GītGov, 7, 52.1 iha rasabhaṇane kṛtahariguṇane madhuripupadasevake /
GītGov, 9, 3.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 5.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 7.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 9.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 11.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 13.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 14.2 kim iti karoṣi hṛdayam atividhuram //
GītGov, 9, 15.1 mādhave mā kuru mānini mānam aye //
GītGov, 9, 17.1 mādhave mā kuru mānini mānam aye //
GītGov, 10, 12.2 bhaṇa masṛṇavāṇi karavāṇi padapaṅkajam sarasalasadalaktakarāgam //
GītGov, 10, 18.1 parihara kṛtātaṅke śaṅkām tvayā satatam ghanastanajaghanayā ākrānte svānte parānavakāśini /
GītGov, 11, 1.1 suciram anunayena prīṇayitvā mṛgākṣīm gatavati kṛtaveśe keśave kuñjaśayyām /
GītGov, 11, 8.2 preraṇam iva karabhoru karoti gatim pratimuñca vilambam //
GītGov, 11, 36.2 kuru murāre maṅgalaśatāni bhaṇati jayadevakavirāje //
GītGov, 11, 48.2 smitarucirucirasamullasitādharapallavakṛtaratilobham //
GītGov, 11, 57.1 bhajantyāḥ talpāntam kṛtakapaṭakaṇḍūtipihitasmitam yāte gehāt bahiḥ avahitālīparijane /
GītGov, 12, 2.1 kisalayaśayanatale kuru kāmini caraṇanalinaviniveśam /
GītGov, 12, 4.1 karakamalena karomi caraṇamaham āgamitā asi vidūram /
GītGov, 12, 20.1 kuru yadunandana candanaśiśiratareṇa kareṇa payodhare /
GītGov, 12, 28.1 mṛgamadarasavalitam lalitam kuru tilakam alikarajanīkare /
GītGov, 12, 30.1 mama rucire cikure kuru mānada mānasajadhvajacāmare /
GītGov, 12, 34.1 śrījayadevavacasi rucire hṛdayam sadayam kuru maṇḍane /
GītGov, 12, 34.2 haricaraṇasmaraṇāmṛtakṛtakalikaluṣabhavajvarakhaṇḍane //
GītGov, 12, 36.1 racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kavarībharam /
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //
GītGov, 12, 36.2 kalaya valayaśreṇīm pāṇau pade kuru nūpurau iti nigaditaḥ prītaḥ pītāmbaraḥ api tathā akarot //