Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bhakti

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7574
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tām atha manmathakhinnām ratirasabhinnām viṣādasampannām / (1.1) Par.?
anucintitaharicaritām kalahāntaritām uvāca sakhī // (1.2) Par.?
hariḥ abhisarati vahati madhupavane / (2.1) Par.?
kim aparam adhikasukham sakhi bhavane // (2.2) Par.?
mādhave mā kuru mānini mānam aye // (3.1) Par.?
tālaphalāt api gurum atisarasam / (4.1) Par.?
kim viphalīkuruṣe kucakalaśam // (4.2) Par.?
mādhave mā kuru mānini mānam aye // (5.1) Par.?
kati na kathitam idam anupadam aciram / (6.1) Par.?
mā parihara harim atiśayaruciram // (6.2) Par.?
mādhave mā kuru mānini mānam aye // (7.1) Par.?
kim iti viṣīdasi rodiṣi vikalā / (8.1) Par.?
vihasati yuvatisabhā tava sakalā // (8.2) Par.?
mādhave mā kuru mānini mānam aye // (9.1) Par.?
sajalanalinīdalaśītalaśayane / (10.1) Par.?
harim avalokaya saphalaya nayane // (10.2) Par.?
mādhave mā kuru mānini mānam aye // (11.1) Par.?
janayasi manasi kim iti gurukhedam / (12.1) Par.?
śṛṇu mama vacanam anīhitabhedam // (12.2) Par.?
mādhave mā kuru mānini mānam aye // (13.1) Par.?
hariḥ upayātu vadatu bahumadhuram / (14.1) Par.?
kim iti karoṣi hṛdayam atividhuram // (14.2) Par.?
mādhave mā kuru mānini mānam aye // (15.1) Par.?
śrījayadevabhaṇitam atilalitam / (16.1) Par.?
sukhayatu rasikajanam haricaritam // (16.2) Par.?
mādhave mā kuru mānini mānam aye // (17.1) Par.?
snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye / (18.1) Par.?
yuktam tat viparītakāriṇi tava śrīkhaṇḍacarcā viṣam śītāṃśuḥ tapanaḥ himam hutavahaḥ krīḍāmudaḥ yātanāḥ // (18.2) Par.?
Duration=0.044306039810181 secs.