Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 6.1 tasyaikadeśikaṃ manuḥ svāyaṃbhuvo dharmādhikārikaṃ pṛthak cakāra //
KāSū, 1, 1, 11.1 tasya ṣaṣṭhaṃ vaiśikam adhikaraṇaṃ pāṭaliputrikāṇāṃ gaṇikānāṃ niyogād dattakaḥ pṛthak cakāra //
KāSū, 1, 2, 22.1 ko hyabāliśo hastagataṃ paragataṃ kuryāt //
KāSū, 1, 2, 29.1 kālena balir indraḥ kṛtaḥ /
KāSū, 1, 2, 29.3 kāla eva punar apyenaṃ karteti kālakāraṇikāḥ //
KāSū, 1, 2, 40.2 kāryaṃ tad api kurvīta na tv ekārthaṃ dvibādhakam //
KāSū, 1, 3, 7.1 asti jyautiṣam iti puṇyāheṣu karma kurvate //
KāSū, 1, 3, 18.2 sahasrāntaḥpunar api svavaśe kurute patim //
KāSū, 1, 4, 5.1 sa prātar utthāya kṛtaniyatakṛtyaḥ gṛhītadantadhāvanaḥ mātrayānulepanaṃ dhūpaṃ srajam iti ca gṛhītvā dattvā sikthakam alaktakaṃ ca dṛṣṭvādarśe mukham gṛhītamukhavāsatāmbūlaḥ kāryāṇyanutiṣṭhet //
KāSū, 1, 4, 7.7 āgantūnāṃ ca kṛtasamavāyānāṃ pūjanam abhyupapattiśca /
KāSū, 1, 5, 6.1 anyato 'pi bahuśo vyavasitacāritrā tasyāṃ veśyāyām iva gamanam uttamavarṇinyām api na dharmapīḍāṃ kariṣyati /
KāSū, 2, 1, 29.1 pramāṇakālabhāvajānāṃ saṃprayogāṇām ekaikasya navavidhatvāt teṣāṃ vyatikare suratasaṃkhyā na śakyate kartum /
KāSū, 2, 3, 14.1 viśrabdhasya pramattasya vādharam avagṛhya daśanāntargatam anirgamaṃ kṛtvā hased utkrośet tarjayed valged āhvayennṛtyet pranartitabhruṇā ca vicalanayanena mukhena vihasantī tāni tāni ca brūyāt /
KāSū, 2, 3, 26.1 ādarśe kuḍye salile vā prayojyāyāśchāyācumbanam ākārapradarśanārtham eva kāryam //
KāSū, 2, 3, 30.2 kṛte pratikṛtaṃ kuryāt tāḍite pratitāḍitam /
KāSū, 2, 4, 23.1 ākṛtivikārayuktāni cānyānyapi kurvīta //
KāSū, 2, 4, 26.1 na tu paraparigṛhītāsv evaṃ kuryāt /
KāSū, 2, 5, 37.1 vāryamāṇaśca puruṣo yat kuryāt tad anu kṣatam /
KāSū, 2, 5, 41.2 uddiśya svakṛtaṃ cihnaṃ hased anyair alakṣitā //
KāSū, 2, 7, 23.2 tadyuvatīnām urasi kīlāni ca tatkṛtāni dṛśyante /
KāSū, 2, 7, 28.1 naradevaḥ kupāṇir viddhayā duṣprayuktayā naṭīṃ kāṇāṃ cakāra //
KāSū, 2, 9, 5.6 kṛtalakṣaṇenāpyupalabdhavaikṛtenāpi na codyata iti cet svayam upakramet /
KāSū, 2, 9, 14.1 tat kṛtvā jihvāgreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam //
KāSū, 2, 9, 19.1 tad etat tu na kāryam /
KāSū, 2, 9, 28.3 keṣāṃcid eva kurvanti narāṇām aupariṣṭakam //
KāSū, 2, 9, 29.2 kurvanti rūḍhaviśvāsāḥ parasparaparigraham //
KāSū, 2, 9, 30.1 puruṣāśca tathā strīṣu karmaitat kila kurvate /
KāSū, 2, 9, 39.2 kaḥ kadā kiṃ kutaḥ kuryād iti ko jñātum arhati //
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 9.1 saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane vā kalahaviyogayoge tadrāgavat //
KāSū, 3, 1, 17.3 samānair eva kāryāṇi nottamair nāpi vādhamaiḥ //
KāSū, 3, 1, 21.1 kṛtvāpi coccasaṃbandhaṃ paścājjñātiṣu saṃnamet /
KāSū, 3, 1, 21.2 na tv eva hīnasaṃbandhaṃ kuryāt sadbhir vininditam //
KāSū, 3, 2, 16.1 saṃstutā cet sakhīm anukūlām ubhayato 'pi visrabdhāṃ tām antarā kṛtvā kathāṃ yojayet /
KāSū, 3, 2, 18.1 ahaṃ khalu tava dantapadānyadhare kariṣyāmi stanapṛṣṭhe ca nakhapadam /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 3, 2.1 tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta /
KāSū, 3, 3, 3.1 yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt /
KāSū, 3, 3, 3.19 vardhamānānurāgaṃ cākhyānake manaḥ kurvatīm anvarthābhiḥ kathābhiścittahāriṇībhiśca rañjayet /
KāSū, 3, 3, 3.27 bhāvaṃ ca kurvatīm iṅgitākāraiḥ sūcayet /
KāSū, 3, 3, 5.9 yat kiṃcid dṛṣṭvā vihasitaṃ karoti /
KāSū, 3, 3, 5.11 bālasyāṅkagatasyāliṅganaṃ cumbanaṃ ca karoti /
KāSū, 3, 3, 5.15 vacanaṃ caiṣāṃ bahu manyate karoti ca /
KāSū, 3, 3, 5.16 tatparicārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti /
KāSū, 3, 3, 5.20 tām antarā kṛtvā tena saha dyūtaṃ krīḍām ālāpaṃ cāyojayitum icchati /
KāSū, 3, 4, 19.1 vijane tamasi ca dvandvam āsīnaḥ kṣāntiṃ kurvīta /
KāSū, 3, 4, 25.1 idaṃ tvayā kartavyam /
KāSū, 3, 4, 25.2 na hyetad ṛte kanyayā anyena kāryam iti gacchantīṃ punar āgamanānubandham enāṃ visṛjet //
KāSū, 3, 4, 37.1 mātā caināṃ sakhībhir dhātreyikābhiśca saha tadabhimukhīṃ kuryāt //
KāSū, 3, 4, 42.2 anukūlaṃ ca vaśyaṃ ca tasya kuryāt parigraham //
KāSū, 3, 4, 43.2 kurvīta dhanalobhena patiṃ sāpatnakeṣvapi //
KāSū, 3, 5, 11.2 pūrvābhāve tataḥ kāryo yo ya uttara uttaraḥ //
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
KāSū, 4, 1, 14.1 ativyayam asadvyayaṃ vā kurvāṇaṃ rahasi bodhayet //
KāSū, 4, 1, 15.1 āvāhe vivāhe yajñe gamanaṃ sakhībhiḥ saha goṣṭhīṃ devatābhigamanam ityanujñātā kuryāt //
KāSū, 4, 1, 31.1 sāṃvatsarikamāyaṃ saṃkhyāya tadanurūpaṃ vyayaṃ kuryāt //
KāSū, 4, 1, 33.1 tajjaghanyānāṃ ca jīrṇavāsasāṃ saṃcayastair vividharāgaiḥ śuddhair vā kṛtakarmaṇāṃ paricārakāṇām anugraho mānārtheṣu ca dānam anyatra vopayogaḥ //
KāSū, 4, 2, 18.1 ātmavṛttān tāṃstadadhiṣṭhitān kuryāt //
KāSū, 4, 2, 44.5 maṇḍanakāni veṣān ādareṇa kurvīta /
KāSū, 4, 2, 46.1 nāyakāpatyānāṃ dhātreyikāni kuryāt //
KāSū, 4, 2, 57.1 tāsāṃ yathākālaṃ yathārhaṃ ca sthānamānānuvṛttiḥ saparihāsāśca kathāḥ kuryāt //
KāSū, 4, 2, 69.2 karoti vaśyaṃ bhartāraṃ sapatnīścādhitiṣṭhati //
KāSū, 5, 1, 13.3 bahumānakṛtānyatiparicayāt /
KāSū, 5, 1, 13.4 paribhavakṛtānyatiśauṇḍīryād vaicakṣaṇyācca /
KāSū, 5, 1, 16.26 tulyarūpābhiścādhaḥ kṛtā /
KāSū, 5, 2, 4.1 svayam abhiyokṣyamāṇastv ādāv eva paricayaṃ kuryāt //
KāSū, 5, 2, 6.2 tasyāścāṅkagatasya bālasya lālanaṃ bālakrīḍanakānāṃ cāsya dānaṃ grahaṇaṃ tena saṃnikṛṣṭatvāt kathāyojanaṃ tatsaṃbhāṣaṇakṣameṇa janena ca prītim āsādya kāryaṃ tadanubandhaṃ ca gamanāgamanasya yojanaṃ saṃśraye cāsyāstām apaśyato nāma kāmasūtrasaṃkathā //
KāSū, 5, 2, 8.1 kṛtaparicayāṃ darśiteṅgitākārāṃ kanyām ivopāyato 'bhiyuñjīteti /
KāSū, 5, 3, 12.1 ciram adṛṣṭāpi prakṛtisthaiva saṃsṛjyate kṛtalakṣaṇāṃ tāṃ darśitākārām upakramet //
KāSū, 5, 3, 14.2 ādau paricayaṃ kuryāt tataśca paribhāṣaṇam /
KāSū, 5, 4, 1.4 na tava subhage dāsyam api kartuṃ yukta iti brūyāt /
KāSū, 5, 4, 3.2 prasṛtasadbhāvāyāṃ ca yuktyā kāryaśarīram itthaṃ vadet /
KāSū, 5, 4, 4.3 kvāsitaṃ kva śayitaṃ kva bhuktaṃ kva ceṣṭitaṃ kiṃ vā kṛtam iti pṛcchati /
KāSū, 5, 4, 7.7 evaṃ kṛtaparasparaparigrahayośca dūtīpratyayaḥ samāgamaḥ //
KāSū, 5, 5, 14.4 antaḥpurikā vā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt /
KāSū, 5, 6, 9.8 yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam /
KāSū, 5, 6, 14.2 ekakāryāstataḥ kuryuḥ śeṣāṇām api bhedanam //
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 1, 14.1 dravyāṇi praṇaye dadyāt kuryācca parivartanam /
KāSū, 6, 2, 3.8 svakṛteṣvapi nakhadaśanacihneṣvanyāśaṅkā //
KāSū, 6, 2, 4.23 glānyām urasi lalāṭe ca karaṃ kurvīta /
KāSū, 6, 3, 4.3 vyapadiśyānyat karoti /
KāSū, 6, 3, 5.1 tasya sāradravyāṇi prāg avabodhād anyāpadeśena haste kurvīta /
KāSū, 6, 3, 11.2 nātisaṃdhīyate gamyaiḥ karotyarthāṃśca puṣkalān //
KāSū, 6, 4, 17.3 vartamānasya ced arthavighātaṃ kariṣyati /
KāSū, 6, 4, 17.10 anena vā pratibaddham anena saṃdhiṃ kṛtvā nāyakaṃ dhaninam avāpsyāmi /
KāSū, 6, 4, 18.4 abhijñānaṃ ca tatkṛtopakārasambaddhaṃ syād iti viśīrṇapratisaṃdhānam //
KāSū, 6, 5, 12.1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
KāSū, 6, 5, 22.1 tatrāpi gurulāghavakṛto viśeṣaḥ //
KāSū, 6, 5, 32.1 pratijñātam īśvareṇa pratigrahaṃ lapsyate adhikaraṇaṃ sthānaṃ vā prāpsyati vṛttikālo 'sya vā āsannaḥ vāhanam asyā gamiṣyati sthalapattraṃ vā sasyam asya pakṣyate kṛtam asmin na naśyati nityam avisaṃvādako vetyāyatyām icchet /
KāSū, 6, 6, 3.1 teṣāṃ phalaṃ kṛtasya vyayasya niṣphalatvam anāyatirāgam iṣyato 'rthasya nivartanam āptasya niṣkramaṇaṃ pāruṣyasya prāptir gamyatā śarīrasya praghātaḥ keśānāṃ chedanaṃ pātanam aṅgavaikalyāpattiḥ /
KāSū, 6, 6, 4.6 ekasmin kriyamāṇe kārye kāryadvayasyotpattir ubhayato yogaḥ /
KāSū, 6, 6, 14.4 prabhāvavān kṣudro 'nabhimato 'narthaṃ kariṣyati na vetyanarthasaṃśayaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
KāSū, 6, 6, 18.5 yatrābhigamane vyayavati pūrvo viruddhaḥ prabhāvavān prāpsyate na veti saṃśayo 'nabhigamane ca krodhād anarthaṃ kariṣyati na veti sa ubhayato 'narthasaṃśayaḥ //
KāSū, 7, 1, 3.4 vajrasnuhīgaṇḍakāni khaṇḍaśaḥ kṛtāni manaḥśilāgandhapāṣāṇacūrṇenābhyajya saptakṛtvaḥ śoṣitāni cūrṇayitvā madhunā liptaliṅgasya saṃprayogo vaśīkaraṇam /
KāSū, 7, 1, 3.5 etenaiva rātrau dhūmaṃ kṛtvā taddhūmatiraskṛtaṃ sauvarṇaṃ candramasaṃ darśayati /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 2, 24.0 tataḥ śītaiḥ kaṣāyaiḥ kṛtavedanānigrahaṃ sopakrameṇa niṣpādayet //
KāSū, 7, 2, 34.0 kokilākṣaphalapralepo hastinyāḥ saṃhatam ekarātraṃ karoti //
KāSū, 7, 2, 54.2 vātsyāyanaścakāredaṃ kāmasūtraṃ yathāvidhi //