Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, Kāmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7662
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanahīnastu guṇayukto 'pi madhyasthaguṇo hīnāpadeśo vā sadhano vā prātiveśyaḥ mātṛpitṛbhrātṛṣu ca paratantraḥ bālavṛttir ucitapraveśo vā kanyām alabhyatvān na varayet / (1.1) Par.?
bālyāt prabhṛti caināṃ svayam evānurañjayet / (1.2) Par.?
tathāyuktaśca mātulakulānuvartī dakṣiṇāpathe bāla eva mātrā ca pitrā ca viyuktaḥ paribhūtakalpo dhanotkarṣādalabhyāṃ mātuladuhitaram anyasmai vā pūrvadattāṃ sādhayet / (1.3) Par.?
anyām api bāhyāṃ spṛhayet / (1.4) Par.?
bālāyām evaṃ sati dharmādhigame saṃvananaṃ ślāghyam iti ghoṭakamukhaḥ // (1.5) Par.?
tayā saha puṣpāvacayaṃ grathanaṃ gṛhakaṃ duhitṛkākrīḍāyojanaṃ bhaktapānakaraṇam iti kurvīta / (2.1) Par.?
paricayasya vayasaścānurūpyāt / (2.2) Par.?
ākarṣakrīḍā paṭṭikākrīḍā muṣṭidyūtakṣullakādidyūtāni madhyamāṅguligrahaṇaṃ ṣaṭpāṣāṇakādīni ca deśyāni tatsātmyāt tadāptadāsaceṭikābhis tayā ca sahānukrīḍeta / (2.3) Par.?
kṣveḍitakāni sunimīlitakām ārabdhikāṃ lavaṇavīthikām anilatāḍitakāṃ godhūmapuñjikām aṅgulitāḍitakāṃ sakhībhir anyāni ca deśyāni // (2.4) Par.?
yāṃ ca viśvāsyām asyāṃ manyeta tayā saha nirantarāṃ prītiṃ kuryāt / (3.1) Par.?
paricayāṃśca budhyeta / (3.2) Par.?
dhātreyikāṃ cāsyāḥ priyahitābhyām adhikam upagṛhṇīyāt / (3.3) Par.?
sā hi prīyamāṇā viditākārāpy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt / (3.4) Par.?
anabhihitāpi pratyācāryakam / (3.5) Par.?
aviditākārāpi hi guṇān evānurāgāt prakāśayet / (3.6) Par.?
yathā prayojyānurajyeta / (3.7) Par.?
yatra yatra ca kautukaṃ prayojyāyāstad anu praviśya sādhayet / (3.8) Par.?
krīḍanakadravyāṇi yānyapūrvāṇi yānyanyāsāṃ viralaśo vidyeraṃstānyasyā ayatnena sampādayet / (3.9) Par.?
tatra kandukam anekabhakticitram alpakālāntaritam anyad anyacca saṃdarśayet / (3.10) Par.?
tathā sūtradārugavalagajadantamayīr duhitṛkā madhūcchiṣṭapiṣṭamṛṇmayīśca / (3.11) Par.?
bhaktapākārtham asyā mahānasikasya ca darśanam / (3.12) Par.?
kāṣṭhamedhrakayośca saṃyuktayośca strīpuṃsayor ajaiḍakānāṃ devakulagṛhakānāṃ mṛdvidalakāṣṭhavinirmitānāṃ śukaparabhṛtamadanasārikālāvakakukkuṭatittiripañjarakāṇāṃ ca vicitrākṛtisaṃyuktānāṃ jalabhājanānāṃ ca yantrikāṇāṃ vīṇikānāṃ paṭolikānām alaktakamanaḥśilāharitālahiṅgulakaśyāmavarṇakādīnāṃ tathā candanakuṅkumayoḥ pūgaphalānāṃ pattrāṇāṃ kālayuktānāṃ ca śaktiviṣaye pracchannaṃ dānaṃ prakāśadravyāṇāṃ ca prakāśam / (3.13) Par.?
yathā ca sarvābhiprāyasaṃvardhakam enaṃ manyeta tathā prayatitavyam / (3.14) Par.?
vīkṣaṇe ca pracchannam arthayet / (3.15) Par.?
tathā kathāyojanam / (3.16) Par.?
pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet / (3.17) Par.?
deyasya cānyena spṛhaṇīyatvam iti / (3.18) Par.?
vardhamānānurāgaṃ cākhyānake manaḥ kurvatīm anvarthābhiḥ kathābhiścittahāriṇībhiśca rañjayet / (3.19) Par.?
vismayeṣu prasahyamānām indrajālaiḥ prayogair vismāpayet / (3.20) Par.?
kalāsu kautukinīṃ tatkauśalena gītapriyāṃ śrutiharair gītaiḥ / (3.21) Par.?
āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vā vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca / (3.22) Par.?
no ced doṣakarāṇi manyeta / (3.23) Par.?
anyapuruṣaviśeṣābhijñatayā dhātreyikāsyāḥ puruṣapravṛttau cātuḥṣaṣṭikān yogān grāhayet / (3.24) Par.?
tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet / (3.25) Par.?
udāraveṣaśca svayam anupahatadarśanaḥ syāt / (3.26) Par.?
bhāvaṃ ca kurvatīm iṅgitākāraiḥ sūcayet / (3.27) Par.?
yuvatayo hi saṃsṛṣṭam abhīkṣṇadarśanaṃ ca puruṣaṃ prathamaṃ kāmayante / (3.28) Par.?
kāmayamānā api tu nābhiyuñjata iti prāyovādaḥ / (3.29) Par.?
iti bālāyām upakramāḥ // (3.30) Par.?
tān iṅgitākārān vakṣyāmaḥ // (4.1) Par.?
saṃmukhaṃ taṃ tu na vīkṣate / (5.1) Par.?
vīkṣitā vrīḍāṃ darśayati / (5.2) Par.?
rucyam ātmano 'ṅgam apadeśena prakāśayati / (5.3) Par.?
pramattaṃ pracchannaṃ nāyakam atikrāntaṃ ca vīkṣate / (5.4) Par.?
pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati / (5.5) Par.?
tatsamīpe ciraṃ sthānam abhinandati / (5.6) Par.?
dūre sthitā paśyatu mām iti manyamānā parijanaṃ savadanavikāram ābhāṣate / (5.7) Par.?
taṃ deśaṃ na muñcati / (5.8) Par.?
yat kiṃcid dṛṣṭvā vihasitaṃ karoti / (5.9) Par.?
tatra kathām avasthānārtham anubadhnāti / (5.10) Par.?
bālasyāṅkagatasyāliṅganaṃ cumbanaṃ ca karoti / (5.11) Par.?
paricārikāyāstilakaṃ ca racayati / (5.12) Par.?
parijanānavaṣṭabhya tāstāśca līlā darśayati / (5.13) Par.?
tanmitreṣu viśvasiti / (5.14) Par.?
vacanaṃ caiṣāṃ bahu manyate karoti ca / (5.15) Par.?
tatparicārakaiḥ saha prītiṃ saṃkathāṃ dyūtam iti ca karoti / (5.16) Par.?
svakarmasu ca prabhaviṣṇur ivaitān niyuṅkte / (5.17) Par.?
teṣu ca nāyakasaṃkathām anyasya kathayatsvavahitā tāṃ śṛṇoti / (5.18) Par.?
dhātreyikayā coditā nāyakasyodavasitaṃ praviśati / (5.19) Par.?
tām antarā kṛtvā tena saha dyūtaṃ krīḍām ālāpaṃ cāyojayitum icchati / (5.20) Par.?
analaṃkṛtā darśanapathaṃ pariharati / (5.21) Par.?
karṇapattram aṅgulīyakaṃ srajaṃ vā tena yācitā sadhīram eva gātrād avatārya sakhyā haste dadāti / (5.22) Par.?
tena ca dattaṃ nityaṃ dhārayati / (5.23) Par.?
anyavarasaṃkathāsu viṣaṇṇā bhavati / (5.24) Par.?
tatpakṣakaiśca saha na saṃsṛjyata iti // (5.25) Par.?
bhavataścātra ślokau / (6.1) Par.?
dṛṣṭvaitān bhāvasaṃyuktān ākārān iṅgitāni ca / (6.2) Par.?
kanyāyāḥ saṃprayogārthaṃ tāṃstān yogān vicintayet // (6.3) Par.?
bālakrīḍanakair bālā kalābhir yauvane sthitā / (7.1) Par.?
vatsalā cāpi saṃgrāhyā viśvāsyajanasaṃgrahāt // (7.2) Par.?
Duration=0.13173699378967 secs.