Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Sāmavidhānabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 5, 21, 9.1 jyāghoṣā dundubhayo 'bhi krośantu yā diśaḥ /
AVŚ, 11, 9, 7.1 pratighnānāśrumukhī kṛdhukarṇī ca krośatu /
AVŚ, 11, 10, 7.1 dhūmākṣī saṃpatatu kṛdhukarṇī ca krośatu /
Kauśikasūtra
KauśS, 7, 9, 1.1 bhadrāya karṇaḥ krośatu bhadrāyākṣi vi vepatām /
KauśS, 7, 9, 1.6 aśvinā puṣkarasrajā tasmān naḥ pātam aṃhasa iti karṇaṃ krośantam anumantrayate //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
Ṛgveda
ṚV, 4, 38, 5.1 uta smainaṃ vastramathiṃ na tāyum anu krośanti kṣitayo bhareṣu /
ṚV, 10, 94, 4.1 bṛhad vadanti madireṇa mandinendraṃ krośanto 'vidann anā madhu /
ṚV, 10, 146, 4.2 vasann araṇyānyāṃ sāyam akrukṣad iti manyate //
Arthaśāstra
ArthaŚ, 1, 20, 7.1 śukaḥ sārikā bhṛṅgarājo vā sarpaviṣaśaṅkāyāṃ krośati //
Avadānaśataka
AvŚat, 19, 3.3 tadyathā saṃkṣiptāni viśālībhavanti hastinaḥ krośanti aśvāś ca heṣante ṛṣabhā nardante gṛhagatāni vividhavādyabhāṇḍāni svayaṃ nadanti andhāś cakṣūṃṣi pratilabhante badhirāḥ śrotraṃ mūkāḥ pravyāharaṇasamarthā bhavanti pariśiṣṭendriyavikalā indriyāṇi paripūrṇāni pratilabhante madyamadākṣiptā vimadībhavanti viṣapītā nirviṣībhavanti anyonyavairiṇo maitrīṃ pratilabhante gurviṇyaḥ svastinā prajāyante bandhanabaddhā vimucyante adhanā dhanāni pratilabhante āntarikṣāś ca devāsuragaruḍakinnaramahoragā divyaṃ puṣpam utsṛjanti //
Buddhacarita
BCar, 3, 49.2 mārgasya śaucādhikṛtāya caiva cukrośa ruṣṭo 'pi ca nogradaṇḍaḥ //
BCar, 8, 14.2 viviktapṛṣṭhaṃ ca niśāmya vājinaṃ punargavākṣāṇi pidhāya cukruśuḥ //
BCar, 8, 25.2 na cukruśurnāśru jahurna śaśvasurna celurāsurlikhitā iva sthitāḥ //
BCar, 14, 19.2 etatpariṇate kāle krośadbhiranubhūyate //
Lalitavistara
LalVis, 7, 98.10 citrabhrūśca asitabhrūśca saṃgatabhrūśca anupūrvabhrūśca pīnagaṇḍaśca aviṣamagaṇḍaśca vyapagatagaṇḍadoṣaśca anupahatakruṣṭaśca suviditendriyaśca suparipūrṇendriyaśca mahārāja sarvārthasiddhaḥ kumāraḥ /
Mahābhārata
MBh, 1, 1, 74.2 śiṣṭāśca varṇāḥ paurā ye te harṣāccukruśur bhṛśam //
MBh, 1, 1, 135.1 yadāśrauṣam abhimanyuṃ nihatya harṣān mūḍhān krośato dhārtarāṣṭrān /
MBh, 1, 6, 11.3 tato mām anayad rakṣaḥ krośantīṃ kurarīm iva //
MBh, 1, 9, 1.3 ruruścukrośa gahanaṃ vanaṃ gatvā suduḥkhitaḥ //
MBh, 1, 13, 30.2 cukrośa kanyābhikṣārthī tisro vācaḥ śanair iva //
MBh, 1, 16, 40.5 devān apāyayad devī na daityāṃste ca cukruśuḥ //
MBh, 1, 42, 10.2 tadāraṇyaṃ sa gatvoccaiścukrośa bhṛśaduḥkhitaḥ /
MBh, 1, 82, 5.9 śaktastu kṣamate nityam aśaktaḥ krośate naraḥ /
MBh, 1, 96, 53.89 krośantyevaṃ na vindāmi rājanyaṃ śaraṇaṃ kvacit /
MBh, 1, 118, 17.1 krośantaḥ pāṇḍavāḥ sarve bhīṣmo vidura eva ca /
MBh, 1, 118, 27.3 cukruśuḥ pāṇḍavāḥ sarve dhṛtarāṣṭraśca bhārata //
MBh, 1, 118, 28.3 cukruśuḥ pāṇḍavāḥ sarve bhīṣmaḥ śāṃtanavastathā /
MBh, 1, 119, 18.2 cakarṣa krośato bhūmau ghṛṣṭajānuśiro'kṣikān //
MBh, 1, 124, 26.1 sahasā cukruśustatra narāḥ śatasahasraśaḥ /
MBh, 1, 128, 4.42 dravanti sma nadanti sma krośantaḥ pāṇḍavān prati /
MBh, 1, 136, 11.4 aho dhik pāṇḍavāḥ sarve dahyanta iti cukruśuḥ /
MBh, 1, 137, 3.2 pāṇḍavānāṃ vināśāya ityevaṃ cukruśur janāḥ //
MBh, 1, 137, 16.1 cukruśuḥ kauravāḥ sarve bhṛśaṃ śokaparāyaṇāḥ /
MBh, 1, 146, 17.4 paśyantyā me harantyeva krośantyāścāpi nistrapāḥ /
MBh, 1, 165, 40.2 krośamānaṃ bhayodvignaṃ trātāraṃ nādhyagacchata /
MBh, 1, 192, 7.111 samutkūlitam ājñāya cukruśur drupadātmajāḥ /
MBh, 1, 214, 23.1 kāścit prahṛṣṭā nanṛtuścukruśuśca tathāparāḥ /
MBh, 1, 219, 37.2 abhidhāvārjunetyevaṃ mayaścukrośa bhārata //
MBh, 1, 224, 19.2 ekaikaśaśca tān putrān krośamānānvapadyata /
MBh, 2, 61, 50.2 sa janaḥ krośati smātra dhṛtarāṣṭraṃ vigarhayan //
MBh, 2, 70, 10.1 tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm /
MBh, 2, 71, 23.2 iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ //
MBh, 3, 23, 15.2 ruruduś cukruśuś caiva duḥkhaśokasamanvitāḥ //
MBh, 3, 60, 13.2 muhur ālīyate bhītā muhuḥ krośati roditi //
MBh, 3, 106, 10.4 khureṣu krośato gṛhya nadyāṃ cikṣepa durbalān //
MBh, 3, 116, 21.2 jahāra vatsaṃ krośantyā babhañja ca mahādrumān //
MBh, 3, 118, 19.2 anarhatīṃ draupadīṃ cāpi dṛṣṭvā suduḥkhitāścukruśur ārtanādam //
MBh, 3, 126, 13.1 tasya śrāntasya śuṣkeṇa kaṇṭhena krośatas tadā /
MBh, 3, 231, 13.1 iti duryodhanāmātyāḥ krośanto rājagṛddhinaḥ /
MBh, 3, 241, 6.3 krośatas tava rājendra sasainyasya nṛpātmaja //
MBh, 3, 262, 22.2 hā sīte lakṣmaṇetyevaṃ cukrośārtasvareṇa ha //
MBh, 3, 271, 6.1 taṃ tāram uccaiḥ krośantam anyāṃś ca hariyūthapān /
MBh, 5, 50, 26.1 krośato me na śṛṇvanti bālāḥ paṇḍitamāninaḥ /
MBh, 5, 52, 7.2 mama senāṃ haniṣyanti tataḥ krośāmi saṃjaya //
MBh, 5, 56, 35.2 krośato mama duṣputro yoddhum icchati saṃjaya //
MBh, 5, 58, 21.2 yad govindeti cukrośa kṛṣṇā māṃ dūravāsinam //
MBh, 5, 128, 8.2 krośato dhṛtarāṣṭrasya baddhvā yotsyāmahe ripūn //
MBh, 5, 142, 2.2 krośato na ca gṛhṇīte vacanaṃ me suyodhanaḥ //
MBh, 5, 145, 28.2 prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ /
MBh, 6, 16, 21.2 krośatāṃ bhūmipālānāṃ yujyatāṃ yujyatām iti //
MBh, 6, 44, 8.2 dantair abhihatāstatra cukruśuḥ paramāturāḥ //
MBh, 6, 44, 19.1 tatra tatra naraughāṇāṃ krośatām itaretaram /
MBh, 6, 48, 31.2 aśītyā niśitair bāṇais tato 'krośanta tāvakāḥ //
MBh, 6, 55, 17.2 mā māṃ parityajetyanye cukruśuḥ patitā raṇe //
MBh, 6, 61, 33.1 na ca me krośatastāta śrutavān asi vai purā /
MBh, 6, 66, 14.1 krośanti kuñjarāstatra śaravarṣapratāpitāḥ /
MBh, 6, 73, 71.3 cukruśuḥ sarvato yodhāḥ sādhu sādhviti bhārata //
MBh, 6, 90, 7.2 samabhyadhāvan krośanto rājānaṃ jātasaṃbhramāḥ //
MBh, 6, 102, 56.3 krośantaḥ prādravan sarve vāsudevabhayānnarāḥ //
MBh, 6, 112, 61.2 sarve 'bhyadhāvan krośantastad adbhutam ivābhavat //
MBh, 7, 1, 32.1 cukruśuḥ karṇa karṇeti tatra bhārata pārthivāḥ /
MBh, 7, 2, 9.2 parasparaṃ cukruśur ārtijaṃ bhṛśaṃ tadāśru netrair mumucur hi śabdavat //
MBh, 7, 13, 77.3 yamau ca draupadeyāśca sādhu sādhviti cukruśuḥ //
MBh, 7, 20, 8.2 cukruśuḥ pāṇḍavā rājan vastrāṇi dudhuvuśca ha //
MBh, 7, 42, 15.1 tatastvadīyāḥ saṃhṛṣṭāḥ sādhu sādhviti cukruśuḥ /
MBh, 7, 43, 7.2 rathavrajāstato hṛṣṭāḥ sādhu sādhviti cukruśuḥ //
MBh, 7, 45, 18.2 hatainam iti cukrośa kṣatriyān kṣatriyarṣabhaḥ //
MBh, 7, 48, 18.2 mudā paramayā yuktāścukruśuḥ siṃhavanmuhuḥ //
MBh, 7, 52, 10.2 tathā hi hṛṣṭāḥ krośanti śokakāle 'pi pāṇḍavāḥ //
MBh, 7, 68, 40.1 cukruśuśca nipetuśca babhramuścāpare diśaḥ /
MBh, 7, 74, 42.1 tam abhyadhāvan krośantaḥ kṣatriyā jayakāṅkṣiṇaḥ /
MBh, 7, 75, 21.1 krośatāṃ yatamānānām asaṃsaktau paraṃtapau /
MBh, 7, 84, 25.2 cukruśuḥ siṃhanādāṃśca vāsāṃsyādudhuvuśca ha //
MBh, 7, 93, 30.2 iti sma cukruśuḥ sarve rājaputrāḥ sarājakāḥ //
MBh, 7, 98, 55.2 vaśam eṣyati no rājñaḥ pāñcālā iti cukruśuḥ //
MBh, 7, 103, 26.1 arjunaṃ tatra dṛṣṭvātha cukrośa mahato ravān /
MBh, 7, 118, 33.2 krośatāṃ sarvasainyānāṃ nindyamānaḥ sudurmanāḥ //
MBh, 7, 147, 15.2 śuśruve tumulaḥ śabdaḥ krośatām itaretaram //
MBh, 7, 148, 22.1 karṇasāyakanunnānāṃ krośatām eṣa nisvanaḥ /
MBh, 7, 152, 6.1 cukruśur nedam astīti droṇadrauṇikṛpādayaḥ /
MBh, 7, 159, 27.1 cukruśuḥ karṇa karṇeti rājan duryodhaneti ca /
MBh, 7, 162, 8.2 krośatāṃ garjatāṃ caiva tadāsīt tumulaṃ mahat //
MBh, 7, 165, 52.1 krośamāne 'rjune caiva pārthiveṣu ca sarvaśaḥ /
MBh, 7, 165, 120.2 pārṣataḥ krośamānānāṃ vīrāṇām achinacchiraḥ //
MBh, 7, 167, 16.1 krośantastāta putreti palāyanto 'pare bhayāt /
MBh, 7, 172, 17.1 cukruśur dānavāścāpi dikṣu sarvāsu bhairavam /
MBh, 8, 7, 6.1 krośatāṃ cāpi yodhānāṃ tvaritānāṃ parasparam /
MBh, 8, 14, 55.1 jalaṃ dṛṣṭvā pradhāvanti krośamānāḥ parasparam /
MBh, 8, 18, 21.2 syālas tava mahāvīryas tatas te cukruśur janāḥ //
MBh, 8, 26, 31.2 cukruśuḥ kuravaḥ sarve hṛṣṭarūpāḥ paraṃtapa //
MBh, 8, 34, 1.3 krośatas tava putrasya na sma rājan nyavartata //
MBh, 8, 36, 7.1 patatāṃ tatra śūrāṇāṃ krośatāṃ ca parasparam /
MBh, 8, 45, 30.2 krośanti samare vīra drāvyamāṇāni pāṇḍavaiḥ //
MBh, 8, 45, 41.3 cukruśus te naravyāghra yathāprāg vā narottamāḥ //
MBh, 8, 45, 42.1 teṣāṃ tu krośatāṃ śrutvā bhītānāṃ raṇamūrdhani /
MBh, 8, 59, 35.2 pradudruvur diśo bhītāś cukruśuś cāpi sūtajam //
MBh, 9, 8, 35.1 akrośan bāndhavān anye tatra tatra paraṃtapa /
MBh, 9, 8, 35.2 krośadbhir bāndhavaiścānye bhayārtā na nivartire //
MBh, 9, 15, 13.2 prādravanta raṇaṃ hitvā krośamāne yudhiṣṭhire //
MBh, 9, 17, 12.1 bahavaścukruśustatra kva sa rājā yudhiṣṭhiraḥ /
MBh, 9, 28, 66.2 luluvuśca tadā keśān krośantyastatra tatra ha //
MBh, 9, 28, 67.2 krośantyastatra ruruduḥ krandamānā viśāṃ pate //
MBh, 9, 63, 36.2 gāndhārīsahitaḥ krośan kāṃ gatiṃ pratipatsyate //
MBh, 10, 5, 20.2 krośatāṃ bhūmipālānāṃ yuyudhānena pātitaḥ //
MBh, 10, 8, 73.1 krośatāṃ kim idaṃ ko 'yaṃ kiṃ śabdaḥ kiṃ nu kiṃ kṛtam /
MBh, 10, 8, 83.1 visvaraṃ cukruśuścānye bahvabaddhaṃ tathāvadan /
MBh, 10, 8, 96.2 krośantastāta putreti daivopahatacetasaḥ //
MBh, 11, 9, 13.1 pragṛhya bāhūn krośantyaḥ putrān bhrātṝn pitṝn api /
MBh, 11, 11, 5.2 kurarīṇām ivārtānāṃ krośantīnāṃ dadarśa ha //
MBh, 11, 11, 10.1 atītya tā mahābāhuḥ krośantīḥ kurarīr iva /
MBh, 11, 11, 21.2 hā hā bhīmeti cukrośa bhūyaḥ śokasamanvitaḥ //
MBh, 11, 16, 18.2 prakīrṇakeśāḥ krośantīḥ kurarīr iva mādhava //
MBh, 11, 16, 48.1 bahvyo dṛṣṭvā śarīrāṇi krośanti vilapanti ca /
MBh, 11, 20, 28.2 virāṭaṃ nihataṃ dṛṣṭvā krośanti vilapanti ca //
MBh, 11, 23, 7.2 krośantyabhisamāsādya kṣatriyāḥ kṣatriyarṣabham //
MBh, 11, 24, 15.2 iti yūpadhvajasyaitāḥ striyaḥ krośanti mādhava //
MBh, 12, 29, 120.1 tatra sma sūdāḥ krośanti sumṛṣṭamaṇikuṇḍalāḥ /
MBh, 12, 39, 28.2 vivyathuścukruśuścaiva tasya vākyapradharṣitāḥ //
MBh, 12, 99, 25.1 iḍopahūtaṃ krośanti kuñjarā aṅkuśeritāḥ /
MBh, 12, 101, 45.2 pragṛhya bāhūn krośeta bhagnā bhagnāḥ parā iti //
MBh, 12, 103, 38.2 krośed bāhuṃ pragṛhyāpi cikīrṣañ janasaṃgraham //
MBh, 12, 115, 3.1 aruṣyan kruśyamānasya sukṛtaṃ nāma vindati /
MBh, 12, 147, 18.2 krośatāṃ sarvabhūtānām aho dhig iti kurvatām //
MBh, 12, 149, 44.2 krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva //
MBh, 12, 149, 94.1 nadanti paruṣaṃ śyenāḥ śivāḥ krośanti dāruṇāḥ /
MBh, 12, 158, 4.3 ākroṣṭā kruśyate caiva bandhitā badhyate ca yaḥ //
MBh, 12, 205, 9.2 kam abhiṣṭuvate cāyaṃ kaṃ vā krośati kiṃ vadet //
MBh, 12, 254, 26.2 krośatastīram āsādya yathā sarve jalecarāḥ //
MBh, 12, 261, 15.1 evaṃ krośatsu vedeṣu kuto mokṣo 'sti kasyacit /
MBh, 12, 309, 26.1 ye 'mī tu pracalitadharmakāmavṛttāḥ krośantaḥ satatam aniṣṭasaṃprayogāḥ /
MBh, 12, 319, 26.2 pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai //
MBh, 13, 139, 30.1 mayaiṣā tapasā prāptā krośataste jalādhipa /
MBh, 14, 60, 26.2 bhujābhyāṃ parigṛhyaināṃ cukruśuḥ paramārtavat //
MBh, 14, 65, 12.2 krośantīm abhidhāveti vāsudevaṃ punaḥ punaḥ //
MBh, 14, 66, 1.3 dṛṣṭvā cukrośa duḥkhārtā vacanaṃ cedam abravīt //
MBh, 14, 68, 2.2 cukrośa kuntī duḥkhārtā sarvāśca bharatastriyaḥ //
MBh, 14, 77, 17.2 sarvāṃstān antarā chittvā mudā cukrośa pāṇḍavaḥ //
MBh, 15, 30, 2.2 krośatāṃ sādināṃ tatra yujyatāṃ yujyatām iti //
MBh, 15, 44, 51.2 uṣṭrāṇāṃ krośatāṃ caiva hayānāṃ heṣatām api //
MBh, 16, 5, 10.2 athābravīt keśavaḥ saṃnivartya śabdaṃ śrutvā yoṣitāṃ krośatīnām //
MBh, 16, 8, 16.2 dāruṇaḥ krośatīnāṃ ca rudatīnāṃ ca yoṣitām //
Manusmṛti
ManuS, 3, 33.1 hatvā chittvā ca bhittvā ca krośantīṃ rudantīṃ gṛhāt /
Rāmāyaṇa
Rām, Bā, 40, 13.2 cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ //
Rām, Bā, 53, 7.1 śabalā sā rudantī ca krośantī cedam abravīt /
Rām, Bā, 59, 19.1 tac chrutvā vacanaṃ tasya krośamānasya kauśikaḥ /
Rām, Ay, 27, 21.2 cukrośa patim āyastā bhṛśam āliṅgya sasvaram //
Rām, Ay, 35, 28.2 antaḥpuraṃ samṛddhaṃ ca krośantaṃ paryadevayan //
Rām, Ay, 35, 32.2 krośantīṃ rāma rāmeti hā sīte lakṣmaṇeti ca /
Rām, Ay, 35, 33.1 tiṣṭheti rājā cukrośa yāhi yāhīti rāghavaḥ /
Rām, Ay, 37, 25.2 uccaiḥ svareṇa cukrośa hā rāghava jahāsi mām //
Rām, Ay, 42, 25.2 cukruśur bhṛśasaṃtaptā mṛtyor iva bhayāgame //
Rām, Ay, 50, 9.1 eṣa krośati natyūhas taṃ śikhī pratikūjati /
Rām, Ay, 51, 9.2 aho dhig iti niḥśvasya hā rāmeti ca cukruśuḥ //
Rām, Ay, 51, 23.2 uddhṛtya bāhū cukrośa nṛpatau patite kṣitau //
Rām, Ay, 69, 1.1 tathaiva krośatas tasya bharatasya mahātmanaḥ /
Rām, Ay, 70, 21.2 ārtānāṃ karuṇaṃ kāle krośantīnāṃ sahasraśaḥ //
Rām, Ay, 72, 15.2 vicakarṣa tadā kubjāṃ krośantīṃ pṛthivītale //
Rām, Ār, 43, 2.2 krośataḥ paramārtasya śrutaḥ śabdo mayā bhṛśam //
Rām, Ār, 47, 22.2 bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā //
Rām, Ār, 50, 8.1 krośantīṃ rāma rāmeti rāmeṇa rahitāṃ vane /
Rām, Ār, 50, 40.2 tāṃ tu lakṣmaṇa rāmeti krośantīṃ madhurasvarām //
Rām, Ār, 57, 16.2 krośantaṃ hi yathātyarthaṃ nainam abhyavapadyase //
Rām, Ār, 60, 3.2 naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me //
Rām, Ki, 6, 8.1 krośantī rāma rāmeti lakṣmaṇeti ca visvaram /
Rām, Ki, 9, 18.2 nirastasya ca saṃgrāme krośato niḥsvano guroḥ //
Rām, Ki, 19, 27.1 supteva punar utthāya āryaputreti krośatī /
Rām, Ki, 19, 28.1 tām avekṣya tu sugrīvaḥ krośantīṃ kurarīm iva /
Rām, Ki, 24, 27.2 krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ //
Rām, Ki, 24, 28.2 anujagmur hi bhartāraṃ krośantyaḥ karuṇasvanāḥ //
Rām, Ki, 57, 16.1 krośantī rāma rāmeti lakṣmaṇeti ca bhāminī /
Rām, Ki, 58, 22.1 rāmalakṣmaṇayor nāma krośantīṃ muktamūrdhajām /
Rām, Su, 24, 3.2 rāvaṇena pramathyāham ānītā krośatī balāt //
Rām, Yu, 23, 3.2 vijagarhe 'tha kaikeyīṃ krośantī kurarī yathā //
Rām, Yu, 39, 9.1 vivatsāṃ vepamānāṃ ca krośantīṃ kurarīm iva /
Rām, Yu, 47, 79.1 tataste cukruśur hṛṣṭā labdhalakṣyāḥ plavaṃgamāḥ /
Rām, Yu, 58, 1.1 narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ /
Rām, Yu, 68, 15.2 krośantīṃ rāma rāmeti māyayā yojitāṃ rathe //
Rām, Yu, 78, 36.1 cukruśuste tataḥ sarve vānarāḥ savibhīṣaṇāḥ /
Rām, Yu, 82, 5.1 vidhavā hataputrāśca krośantyo hatabāndhavāḥ /
Rām, Yu, 84, 3.1 te 'rditā niśitair bāṇaiḥ krośanto vipradudruvuḥ /
Rām, Yu, 98, 11.2 cukruśur bahudhā śokād bhūyastāḥ paryadevayan //
Rām, Utt, 24, 25.1 evam uktastayā rakṣo bhaginyā krośamānayā /
Rām, Utt, 27, 42.2 dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam //
Rām, Utt, 29, 29.2 mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ /
Saundarānanda
SaundĀ, 2, 23.1 nākrukṣad viṣaye tasya kaścitkaiścit kvacit kṣataḥ /
Bhallaṭaśataka
BhallŚ, 1, 23.1 karabha rasabhāt kroṣṭuṃ vāñchasy aho śravaṇajvaraḥ śaraṇam athavānṛjvī dīrghā tavaiva śirodharā /
BhallŚ, 1, 45.1 svamāhātmyaślāghāgurugahanagarjābhir abhitaḥ kruśitvā kliśnāsi śrutikuharam abdhe kim iti naḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 19.1 atha mānasavegena krośantīṣu prajāsu ca /
BKŚS, 26, 42.2 acirāt svīkariṣyāmi krośatāṃ tvādṛśām iti //
Divyāvadāna
Divyāv, 18, 449.1 dharmatā ca buddhānāṃ bhagavatām yadendrakīle sābhisaṃskāreṇa pādau vyavasthāpayanti citrāṇyāścaryāṇyadbhutadharmāḥ prādurbhavanty unmattāḥ svacittaṃ pratilabhante 'ndhāścakṣūṃṣi pratilabhante badhirāḥ śrotraśravaṇasamarthā bhavanti mūkāḥ pravyāharaṇasamarthā bhavanti paṅgavo gamanasamarthā bhavanti mūḍhā garbhiṇīnāṃ strīṇāṃ garbhā anulomībhavanti haḍinigaḍabaddhānāṃ ca sattvānāṃ bandhanāni śithilībhavanti janmajanmavairānubaddhāstadanantaraṃ maitracittatāṃ pratilabhante vatsā dāmāni chittvā mātṛbhiḥ saṃgacchanti hastinaḥ krośanti aśvā hreṣante ṛṣabhā garjanti śukasārikākokilajīvaṃjīvakā madhuraṃ nikūjanti aneritāni vāditrabhāṇḍāni madhuraśabdān niścārayanti peḍākṛtā alaṃkārā madhuraśabdānniścārayanty unnatāḥ pṛthivīpradeśā avanamanty avanatāśconnamanti apagatapāṣāṇaśarkarakapālāstiṣṭhanty antarikṣāddevatā divyānyutpalāni kṣipanti padmāni kumudāni puṇḍarīkānyagurucūrṇāni candanacūrṇāni tagaracūrṇāni tamālapatrāṇi divyāni mandārakāṇi puṣpāṇi kṣipanti pūrvo digbhāga unnamati paścimo 'vanamati paścima unnamati pūrvo 'vanamati dakṣiṇa unnamatyuttaro 'vanamaty uttara unnamati dakṣiṇo 'vanamati madhya unnamatyanto 'vanamati anta unnamati madhyo 'vanamati //
Harivaṃśa
HV, 19, 3.2 kāminīṃ kāminas tasya yācataḥ krośato bhṛśam //
Liṅgapurāṇa
LiPur, 1, 88, 64.1 te nityaṃ yamaviṣayeṣu sampravṛttāḥ krośantaḥ satatamaniṣṭasaṃprayogaiḥ /
LiPur, 1, 91, 21.2 krośantyabhimukhaṃ pretya sa gatāyurbhavennaraḥ //
LiPur, 2, 1, 39.1 krośamānāḥ samabhyetya tānādāya vihāyasā /
Matsyapurāṇa
MPur, 135, 43.2 dṛḍhaprahārahṛṣitāḥ sādhu sādhviti cukruśuḥ //
MPur, 135, 57.2 cukruśurdānavāḥ prekṣya dudruvuśca gaṇādhipāḥ //
MPur, 154, 248.2 tannetravisphuliṅgena krośatāṃ nākavāsinām //
Nāradasmṛti
NāSmṛ, 2, 1, 199.1 śūlair bhetsyanti cākruddhāḥ krośantam aparāyaṇam /
Suśrutasaṃhitā
Su, Ka., 1, 32.1 hṛṣyenmayūra udvignaḥ krośataḥ śukasārike /
Tantrākhyāyikā
TAkhy, 1, 256.1 ekadā tv asau vividhapiśitanāśitakṣud dikṣu sthitānāṃ kroṣṭukānāṃ krośatāṃ ninādaṃ śrutvā tvaritataram uccair ninanāda //
TAkhy, 2, 199.1 dīnā dīnamukhair yadi svaśiśukair ākṛṣṭacīrāmbarā krośadbhiḥ kṣudhitair nirannapiṭhirā dṛśyate no gehinī /
Viṣṇupurāṇa
ViPur, 5, 7, 18.2 gopā vrajamupāgamya cukruśuḥ śokalālasāḥ //
ViPur, 5, 14, 7.2 gopā gopastriyaścaiva kṛṣṇa kṛṣṇeti cukruśuḥ //
ViPur, 5, 35, 32.2 dṛṣṭvā saṃkṣubdhahṛdayāścukruśuḥ sarvakauravāḥ //
Śatakatraya
ŚTr, 3, 22.1 dīnā dīnamukhaiḥ sadaiva śiśukairākṛṣṭajīrṇāmbarā krośadbhiḥ kṣudhitair nirannavidhurā dṛśyā na ced gehinī /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 29.2 utsṛṣṭadīrghormibhujair ivārtaś cukrośa yajñeśvara pāhi meti //
BhāgPur, 3, 17, 7.1 cukrośa vimanā vārdhir udūrmiḥ kṣubhitodaraḥ /
BhāgPur, 3, 19, 35.2 krośantīnāṃ kareṇūnāṃ kṛcchrato 'mocayad drutam //
BhāgPur, 11, 7, 65.2 tān abhyadhāvat krośantī krośato bhṛśaduḥkhitā //
BhāgPur, 11, 7, 65.2 tān abhyadhāvat krośantī krośato bhṛśaduḥkhitā //
Bhāratamañjarī
BhāMañj, 9, 38.2 itīva ghaṇṭāpaṭalaiḥ krośantīmaśanisvanām //
BhāMañj, 11, 49.2 krośatāṃ varma varmeti teṣāmāsīnmahāsvanaḥ //
BhāMañj, 12, 35.1 iti duryodhanavadhūṃ krośantīṃ kauravastriyaḥ /
BhāMañj, 12, 49.2 vilokya tāraṃ krośantī ruddhā sakhyeva mūrcchayā //
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 1.2 hatvā chittvā ca bhittvā ca krośantīṃ rudatīṃ gṛhāt /
GṛRĀ, Rākṣasalakṣaṇa, 4.0 krośantīṃ bhayāt svajanamāhvayantīṃ prasahya haraṇe tātparyyam //
Kathāsaritsāgara
KSS, 2, 2, 69.2 śrīdattaḥ sa dadarśaikāṃ krośantīmabalāṃ pathi //
KSS, 5, 2, 8.2 krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ //
Narmamālā
KṣNarm, 3, 109.2 paṅkaśāyī sa cukrośa sattratīrthāgravartmasu //
Skandapurāṇa
SkPur, 15, 6.1 sa dahyamānaḥ karuṇamārto 'krośata visvaram /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 53.1 hā cora iti cukrośa sā prabuddhā satī tadā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 62.2 bhramadbhiśca bruvadbhiśca krośadbhiśca samantataḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 1.3 dṛṣṭvā tāś cukruśuḥ sarvā niḥsṛtya jalamadhyataḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 101.2 tatra te nārakāḥ santi pūrvavatte 'pi cukruśuḥ //