Occurrences

Kāṭhakasaṃhitā
Taittirīyāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Kathāsaritsāgara
Rasahṛdayatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Mugdhāvabodhinī
Yogaratnākara

Kāṭhakasaṃhitā
KS, 11, 1, 39.0 tān kvathati pratyāvapet //
Taittirīyāraṇyaka
TĀ, 5, 11, 4.4 mārutaḥ kvathan /
Buddhacarita
BCar, 14, 12.1 pāyyante kvathitaṃ kecid agnivarṇam ayorasam /
Carakasaṃhitā
Ca, Sū., 4, 7.4 vahnau tu kvathitaṃ dravyaṃ śṛtamāhuścikitsakāḥ /
Mahābhārata
MBh, 12, 236, 12.2 śuklapakṣe pibantyeke yavāgūṃ kvathitāṃ sakṛt //
Manusmṛti
ManuS, 6, 20.2 pakṣāntayor vāpy aśnīyād yavāgūṃ kvathitāṃ sakṛt //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 18.1 anabhiṣyandi laghu ca toyaṃ kvathitaśītalam /
AHS, Śār., 2, 8.2 kvathitāḥ salile pānaṃ tṛṇadhānyāni bhojanam //
AHS, Cikitsitasthāna, 1, 79.1 tāni kvathitaśītaṃ ca vāri madyaṃ ca sātmyataḥ /
AHS, Cikitsitasthāna, 1, 141.1 kvathitaiḥ kalkitair yuktaiḥ surāsauvīrakādibhiḥ /
AHS, Cikitsitasthāna, 3, 26.1 tathā madanakāśmaryamadhukakvathitair jalaiḥ /
AHS, Cikitsitasthāna, 3, 54.2 sakaṇaṃ kvathitaṃ mūtre kaphakāsī jale 'pi vā //
AHS, Cikitsitasthāna, 3, 78.2 guḍodakaṃ vā kvathitaṃ sakṣaudramaricaṃ hitam //
AHS, Cikitsitasthāna, 4, 22.1 sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale /
AHS, Cikitsitasthāna, 6, 62.1 saśarkaraṃ vā kvathitaṃ pañcamūlena vā jalam /
AHS, Cikitsitasthāna, 9, 106.1 kvathitā yadi vā piṣṭāḥ śleṣmātīsārabheṣajam /
AHS, Cikitsitasthāna, 11, 3.1 tailasarpirvarāharkṣavasāḥ kvathitakalkitaiḥ /
AHS, Cikitsitasthāna, 12, 6.1 dārvīsurāhvatriphalāmustā vā kvathitā jale /
AHS, Cikitsitasthāna, 14, 50.1 jalena kvathitaṃ pītaṃ koṣṭhadāharujāpaham /
AHS, Cikitsitasthāna, 18, 5.2 śārivāmalakośīramustaṃ vā kvathitaṃ jale //
AHS, Cikitsitasthāna, 18, 7.2 sanimbayaṣṭītrāyantīḥ kvathitā ghṛtamūrchitāḥ //
AHS, Cikitsitasthāna, 21, 56.1 sahacaraṃ suradāru sanāgaraṃ kvathitam ambhasi tailavimiśritam /
AHS, Utt., 22, 60.2 gharṣet salodhrapattaṅgaiḥ kavaḍaḥ kvathitaiśca taiḥ //
AHS, Utt., 22, 74.1 kvathitāstriphalāpāṭhāmṛdvīkājātipallavāḥ /
AHS, Utt., 22, 105.1 svarasaḥ kvathito dārvyā ghanībhūtaḥ sagairikaḥ /
AHS, Utt., 27, 36.2 saṃśoṣayed anudinaṃ pravisārya caitān kṣīre tathaiva madhukakvathite ca toye //
Daśakumāracarita
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
Kūrmapurāṇa
KūPur, 2, 27, 25.2 pakṣe pakṣe samaśnīyād yavāgūṃ kvathitāṃ sakṛt //
Matsyapurāṇa
MPur, 140, 72.1 gṛhapratāpaiḥ kvathitaṃ samantāttadārṇave toyamudīrṇavegam /
MPur, 140, 72.2 vitrāsayāmāsa timīnsanakrāṃstimiṅgilāṃstatkvathitāṃstathānyān //
Suśrutasaṃhitā
Su, Cik., 7, 11.1 punarnavā śirīṣaś ca kvathitāsteṣu sādhitam /
Su, Cik., 19, 54.1 payasaudanamaśnīyānnāgarakvathitena ca /
Su, Cik., 30, 5.3 tāsāmāgāre 'bhihutānāṃ yāḥ kṣīravatyastāsāṃ kṣīrakuḍavaṃ sakṛd evopayuñjīta yāstvakṣīrā mūlavatyastāsāṃ pradeśinīpramāṇāni trīṇi kāṇḍāni pramāṇam upayoge śvetakāpotī samūlapattrā bhakṣayitavyā gonasyajagarīkṛṣṇakāpotīnāṃ sanakhamuṣṭiṃ khaṇḍaśaḥ kalpayitvā kṣīreṇa vipācya parisrāvyābhighāritamabhihutaṃ ca sakṛd evopayuñjīta cakrakāyāḥ payaḥ sakṛdeva brahmasuvarcalā saptarātram upayoktavyā bhakṣyakalpena śeṣāṇāṃ pañca pañca palāni kṣīrāḍhakakvathitāni prasthe 'vaśiṣṭe 'vatārya parisrāvya sakṛdevopayuñjīta /
Su, Cik., 37, 21.1 yavamāṣātasīkolakulatthaiḥ kvathitaiḥ śṛtam /
Su, Cik., 38, 44.1 kvathitaiḥ pālikair ebhir madanāṣṭakasaṃyutaiḥ /
Su, Cik., 38, 47.2 kvathitaiḥ ślakṣṇapiṣṭastu priyaṅgughanasaindhavaiḥ //
Su, Cik., 38, 52.1 pālikaiḥ kvathitaiḥ samyag dravyair ebhiśca peṣitaiḥ /
Su, Cik., 38, 64.2 kvathitaiḥ kalkapiṣṭaistu mustasaindhavadārubhiḥ //
Su, Utt., 21, 28.1 mūtreṣvamleṣu vātaghne gaṇe ca kvathite bhiṣak /
Su, Utt., 39, 204.1 tat kṣīraśeṣaṃ kvathitaṃ peyaṃ sarvajvarāpaham /
Su, Utt., 39, 222.1 kvathitair vidhivatpakvametaiḥ kalkīkṛtaiḥ samaiḥ /
Su, Utt., 39, 273.2 pānamāragvadhādeśca kvathitasya viśeṣataḥ //
Su, Utt., 40, 143.2 dvipañcamūlīkvathitena śūle pravāhamāṇasya samākṣikeṇa //
Su, Utt., 40, 146.1 sutaptakupyakvathitena vāpi kṣīreṇa śītena madhuplutena /
Su, Utt., 44, 16.2 khādedguḍaṃ vāpyabhayāvipakvamāragvadhādikvathitaṃ pibedvā //
Su, Utt., 45, 10.1 māṃsaprakṣālanābhaṃ kvathitam iva ca yat kardamāmbhonibhaṃ vā medaḥpūyāsrakalpaṃ yakṛd iva yadi vā pakvajambūphalābham /
Su, Utt., 45, 36.1 jambvarjunāmrakvathitaṃ ca toyaṃ ghnanti trayaḥ pittamasṛk ca yogāḥ /
Su, Utt., 48, 22.2 paryāgatodumbarajo rasastu saśarkaras tatkvathitodakaṃ vā //
Su, Utt., 52, 37.2 guḍodakaṃ vā kvathitaṃ pibeddhi kṣaudreṇa śītaṃ maricopadaṃśam //
Su, Utt., 55, 33.1 ā vārināśāt kvathitaṃ pītavantaṃ prakāmataḥ /
Su, Utt., 60, 52.2 vidadhīta parīṣeke kvathitaṃ cūrṇitaṃ tathā //
Viṣṇusmṛti
ViSmṛ, 46, 23.1 kuśapalāśodumbarapadmaśaṅkhapuṣpīvaṭabrāhmīsuvarcalāpatraiḥ kvathitasyāmbhasaḥ pratyekaṃ pānena parṇakṛcchraḥ //
Kathāsaritsāgara
KSS, 2, 3, 57.2 saṃtāpakvathitāḥ prāṇā iva bāṣpāmbubindavaḥ //
Rasahṛdayatantra
RHT, 19, 54.2 kvathitaṃ gosalilena tu rakṣati samyak rasājīrṇam //
Rasaprakāśasudhākara
RPSudh, 4, 63.2 pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //
Rasaratnasamuccaya
RRS, 5, 106.1 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam /
Rasaratnākara
RRĀ, Ras.kh., 1, 6.1 kvathitaṃ tridinaṃ pītam amladoṣaharaṃ param /
Rasendracintāmaṇi
RCint, 3, 223.2 ekatamāṃ tu kvathitām avijīrṇarasāyane tu pibet //
Rasendracūḍāmaṇi
RCūM, 14, 98.2 yadvā phalatrayopetaṃ gomūtre kvathitaṃ kṣaṇam //
RCūM, 14, 100.2 dhātrīpatrarasairyadvā triphalākvathitodakaiḥ //
RCūM, 15, 45.1 guḍaguggulunimbānāṃ kvāthena kvathitastryaham /
Rasendrasārasaṃgraha
RSS, 1, 307.1 kvathanīyaṃ samādāya caturaṣṭau ca ṣoḍaśa /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 16.2, 6.0 dugdhe kvathite sati yādṛśī tarā upari bhavati //
Rasārṇava
RArṇ, 8, 77.2 śilayā ca triguṇayā kvathitenājavāriṇā //
RArṇ, 12, 364.1 śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /
RArṇ, 13, 17.3 soṣṇairmilanti kvathitā drutayaḥ sakalā rasaiḥ //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 80.1 kvacid uṣṇaṃ kvacicchītaṃ kvacit kvathitaśītalam /
RājNigh, Rogādivarga, 38.2 cūrṇaṃ tu vastubhiḥ kṣuṇṇaiḥ kaṣāyaḥ kvathitaistu taiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 32.2, 3.2 paścāddugdhaṃ kvathitaṃ bahu pibet //
SarvSund zu AHS, Utt., 39, 100.2, 5.0 tāḥ pippalyaḥ piṣṭāḥ satyo balavadbhir naraiḥ pātavyāḥ madhyabalairnaraiḥ kvathitāḥ peyāḥ //
Ānandakanda
ĀK, 1, 6, 21.2 kvathitaṃ tridinaṃ pītamamladoṣaharaṃ pibet //
ĀK, 1, 15, 557.2 snāyātsomalatākalpaṃ kvathitena jalena ca //
ĀK, 1, 19, 88.1 khadirāsanasārotthakvathitaṃ vāri vā pibet /
ĀK, 1, 23, 564.2 śatapalamabhayānām akṣadhātryostathaiva kvathitajalasamāṣṭau bhāgamaṣṭāvaśiṣṭam /
Śyainikaśāstra
Śyainikaśāstra, 5, 13.1 payāṃsi kvathitānīva srotasvinyaḥ sravanti ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 8.0 kvathitatriphalājalaiḥ kvathitatriphalātoyaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 75.1, 8.0 kvathitatriphalājalaiḥ kvathitatriphalātoyaiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 22.0 atra bhāvyasamānakvathanīyaṃ dravyaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 23.0 kvathanīyadravyamaṣṭaguṇe jale niṣkvāthya caturbhāgāvaśiṣṭe kaṣāye bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 169.2, 7.0 anupānamāha rāsnā surabhī amṛtā guḍūcī vātārijam eraṇḍamūlaṃ devadāru śuṇṭhī ca prasiddhā eteṣāṃ samānāṃ śṛtaṃ kvathitam ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 17.0 asyānupānam āha khadirasya khadirasārasya kaṣāyeṇa kvathitarūpeṇa samena vākucīphalacūrṇasamānamānena saha paripācitaṃ taditi vākucīcūrṇaṃ tacca triśāṇaṃ ṭaṅkatrayaṃ saṃgṛhya gavāṃ kṣīraiḥ traiphalaiḥ kvāthairvā pibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 11.0 svarasamatra sadyaskaṃ kvathitarasaṃ vā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 23.0 māṃsī jaṭākhyā hemāhvā svarṇakṣīrī vetaso jalavetasaḥ kaṇā pippalī nīlinīpatrakamiti nīlikāpatram eke nīlinī patrakaṃ ca dravyadvayaṃ vyākhyānayanti tacca na sarvamataṃ kuṭherakaḥ prasiddhaḥ devadālī vallīviśeṣaḥ muṇḍikā kedāramuṇḍī madhūkaṃ madhūkavṛkṣaḥ jātī mālatīraso'tra sadyaskaḥ kvathito vā yathālābhāt //
Mugdhāvabodhinī
MuA zu RHT, 6, 12.2, 7.0 punaścatvāriṃśadbhāgapraveśato rasodare iti śeṣaḥ tadā pāyasākāraḥ kvathitadugdhākāro bhavet nibiḍatvāt //
MuA zu RHT, 19, 4.2, 6.0 anyatkiṃ kaṭurohiṇyāḥ tiktāyāḥ kvathitaṃ prasādhitaṃ samyak śuddhikaraṇaṃ anuprayuñjīta svedānantaram ityabhiprāyaḥ //
MuA zu RHT, 19, 54.2, 2.0 mātuluṅgasyeyaṃ jaṭā mātuluṅgī tāṃ piṣṭvā tasyā rasaṃ śuṇṭhī saindhavaṃ ca yaḥ pumān prātaḥ pibati tu punaḥ kvathitaṃ tasyāḥ kaṣāyaṃ gosalilena yaḥ pibati rasājīrṇe taṃ puruṣaṃ rakṣati na vināśayatītyarthaḥ //
MuA zu RHT, 19, 56.2, 2.0 āsāṃ auṣadhīnāṃ madhye ekatamā yā uditā kathitā śṛtā kvathitā tāṃ hi niścitaṃ ajīrṇe seveta tena ajīrṇaṃ naśyatīti bhāvaḥ //
Yogaratnākara
YRā, Dh., 119.3 triphalākvathite vāpi gavāṃ dugdhe viśeṣataḥ //
YRā, Dh., 387.2 kvathitaṃ nistuṣaṃ kṛtvā śuddhaṃ yāgeṣu yojayet //