Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 3777
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śilājatvityādi // (1) Par.?
jaturlākṣā tatprakāśavat śilābhyaḥ prasrutaṃ dravaviśeṣaṃ tat śilājatuśabdavācyam // (2) Par.?
tantrāntare'pi / (3.1) Par.?
māsi śukre śucau caiva śilāḥ sūryāṃśutāpitāḥ // (3.2) Par.?
catuḥprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi // (4) Par.?
śilājatviti vikhyātaṃ sarvavyādhivināśanam / (5.1) Par.?
iti // (5.2) Par.?
nanu rūkṣakaṭhinānāṃ śilānāṃ kathaṃ snigdhadravaḥ svarasaḥ sambhavati // (6) Par.?
satyam // (7) Par.?
atra śilopalakṣitatvāt tattaddhātava eva prasravanti // (8) Par.?
tathā coktam / (9.1) Par.?
śailasya dhātoḥ svarasaṃ śilābhyaḥ sūryapratāpājjatusaṃprakāśam / (9.2) Par.?
kṛṣṇaṃ bhavenmūtrasamānagandhi tadeva ramyaṃ tu śilājatu syāt / (9.3) Par.?
iti // (9.4) Par.?
matāntare'pi / (10.1) Par.?
hemādyāḥ sūryasaṃtaptāḥ sravanti giridhātavaḥ / (10.2) Par.?
jatvābhaṃ mṛdu mṛtsnācchaṃ yanmalaṃ tacchilājatu / (10.3) Par.?
iti // (10.4) Par.?
iti tantrāntare'pi prasiddhametat // (11) Par.?
tadyathā / (12.1) Par.?
taptādīnāṃ tu lohānāṃ ṣaṇṇāmanyatamānvayam / (12.2) Par.?
jñeyaṃ svagandhataścāpi ṣaḍyoni prathitaṃ kṣitau / (12.3) Par.?
iti // (12.4) Par.?
yataḥ / (13.1) Par.?
lohādbhavati tadyasmācchilājatu jatuprabham / (13.2) Par.?
tasya lohasya yadvīryaṃ rasaṃ vāpi bibharti tat / (13.3) Par.?
iti // (13.4) Par.?
prasaṅgato'pi catuṣṭayaṃ yathā / (14.1) Par.?
hemno vai rajatāt tāmrāt tathā syād ayasād api / (14.2) Par.?
gomūtragandhi sarveṣāṃ yathāpūrvamanuttamam / (14.3) Par.?
iti // (14.4) Par.?
anyatrāpyuktam / (15.1) Par.?
trapusīsāyasādīni pradhānānyuttarottaram / (15.2) Par.?
yathā tathā prayoge 'pi śreṣṭhāḥ śreṣṭhaguṇāḥ smṛtāḥ / (15.3) Par.?
iti // (15.4) Par.?
caturṇāmapi mukhyānāṃ prasravaṃ śilājatu catuṣṭayam atra guṇakhyāpanāya cānyayonivāraṇāya ca bhavatīti // (16) Par.?
samānīyeti atra samyaggrahaṇaṃ śreṣṭhagrahaṇanimittam avagantavyam // (17) Par.?
kathamasya śreṣṭhatvam ityatrāha kaścit / (18.1) Par.?
teṣu kṛṣṇaṃ malaṃ snigdhaṃ laghu niḥśarkaraṃ bhavet / (18.2) Par.?
gomūtragandhavaccāpi tatpradhānaṃ pracakṣate / (18.3) Par.?
iti // (18.4) Par.?
grīṣmataḥ praśilācyutam iti yadyapyanyasmin kāle śilājatuprasravaṃ dṛśyate tathāpi grīṣme kharatarakiraṇatāpitābhyaḥ śilābhyo guṇavattaraṃ bhavati // (19) Par.?
godugdhair ityādibahuvacanāntaiḥ kṛtvā bahuvāraṃ bhāvayedityabhiprāyaḥ // (20) Par.?
bhṛṅgo mārkavaḥ ghamarā iti loke // (21) Par.?
atra bhāvyasamānakvathanīyaṃ dravyaṃ grāhyam // (22) Par.?
kvathanīyadravyamaṣṭaguṇe jale niṣkvāthya caturbhāgāvaśiṣṭe kaṣāye bhāvayet // (23) Par.?
tacchuddhaṃ śuddhatāṃ vrajediti // (24) Par.?
nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ // (25) Par.?
tathā hi / (26.1) Par.?
duṣṭauṣadhikīṭapataṅgadaṃśasaṃtālikādoṣanivāraṇārtham / (26.2) Par.?
lohāḍhakau nimbaguḍūcisarpiryavair yathāvat paridhūpayecca / (26.3) Par.?
iti // (26.4) Par.?
pūrvaśodhitameveti sarvasaṃmatam // (27) Par.?
Duration=0.086527109146118 secs.