Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 71, 53.2 kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ //
MBh, 1, 116, 22.23 sasmitena tu vaktreṇa gadantam iva bhāratīm /
MBh, 1, 176, 33.4 vākyam uccair jagādedaṃ ślakṣṇam arthavad uttamam //
MBh, 1, 178, 17.7 dṛṣṭvā tu taṃ draupadī vākyam uccair jagāda nāhaṃ varayāmi sūtam /
MBh, 1, 190, 14.1 idaṃ ca tatrādbhutarūpam uttamaṃ jagāda viprarṣir atītamānuṣam /
MBh, 1, 192, 7.34 saumadattir idaṃ vākyaṃ jagāda paramaṃ tataḥ /
MBh, 2, 46, 32.1 pralambhaṃ ca śṛṇuṣvānyaṃ gadato me narādhipa /
MBh, 2, 48, 1.2 dāyaṃ tu tasmai vividhaṃ śṛṇu me gadato 'nagha /
MBh, 2, 66, 7.2 na tvayedaṃ śrutaṃ rājan yajjagāda bṛhaspatiḥ /
MBh, 3, 64, 9.2 sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha //
MBh, 3, 85, 2.2 diśas tīrthāni śailāṃś ca śṛṇu me gadato nṛpa //
MBh, 3, 109, 6.3 tad ekāgramanā rājan nibodha gadato mama //
MBh, 3, 132, 20.2 aṣṭāvakraḥ pathi rājñā sametya utsāryamāṇo vākyam idaṃ jagāda //
MBh, 3, 196, 14.3 tattvena bharataśreṣṭha gadatas tan nibodha me //
MBh, 3, 203, 3.3 eṣāṃ guṇān pṛthaktvena nibodha gadato mama //
MBh, 3, 256, 10.2 jīvituṃ cecchase mūḍha hetuṃ me gadataḥ śṛṇu //
MBh, 3, 277, 34.2 tathā tvam api kalyāṇi gadato me vacaḥ śṛṇu //
MBh, 4, 3, 19.7 vyasanaśatanimagnā vikriyante na sādhvyo muditahṛdayavṛttir vākyam etajjagāda //
MBh, 5, 158, 5.2 bhūmipānāṃ ca sarveṣāṃ madhye vākyaṃ jagāda ha //
MBh, 6, 10, 9.2 śṛṇu me gadato rājan yanmāṃ tvaṃ paripṛcchasi //
MBh, 6, 10, 37.1 ata ūrdhvaṃ janapadānnibodha gadato mama /
MBh, 6, 61, 41.2 jagāda jagataḥ sraṣṭā paraṃ paramadharmavit //
MBh, 7, 86, 3.1 śrutaṃ te gadato vākyaṃ sarvam etanmayācyuta /
MBh, 7, 100, 26.3 ekasya ca bahūnāṃ ca śṛṇuṣva gadato 'dbhutam //
MBh, 7, 133, 53.3 atrāpi śṛṇu me vākyaṃ yathāvad gadato dvija //
MBh, 8, 26, 41.1 sa śalyam ābhāṣya jagāda vākyaṃ pārthasya karmāpratimaṃ ca dṛṣṭvā /
MBh, 8, 26, 61.2 avahasad avamanya vīryavān pratiṣiṣidhe ca jagāda cottaram //
MBh, 12, 1, 40.2 sabhāyāṃ gadato dyūte duryodhanahitaiṣiṇaḥ //
MBh, 12, 57, 2.2 tam ihaikamanā rājan gadatastvaṃ nibodha me //
MBh, 12, 141, 9.2 śṛṇuṣvāvahito rājan gadato me mahābhuja //
MBh, 12, 161, 4.2 jagāda viduro vākyaṃ dharmaśāstram anusmaran //
MBh, 12, 161, 20.2 nakulaḥ sahadevaśca vākyaṃ jagadatuḥ param //
MBh, 12, 161, 41.3 iha tvavaśyaṃ gadato mamāpi vākyaṃ nibodhadhvam ananyabhāvāḥ //
MBh, 12, 203, 18.2 bhārgavo nītiśāstraṃ ca jagāda jagato hitam //
MBh, 12, 210, 36.2 bhūtānām anukampārthaṃ jagāda jagato hitam //
MBh, 12, 248, 19.2 jagāda śaraṇaṃ devo brahmāṇaṃ paravīrahā //
MBh, 12, 296, 39.1 avāptam etaddhi purā sanātanāddhiraṇyagarbhād gadato narādhipa /
MBh, 12, 322, 1.3 jagāda vākyaṃ dvipadāṃ variṣṭhaṃ nārāyaṇaṃ lokahitādhivāsam //
MBh, 13, 14, 4.2 ṛṣayaḥ suvratā dāntāḥ śṛṇvantu gadatastava //
MBh, 13, 62, 4.3 yad uktavān asau tanme gadataḥ śṛṇu bhārata //
MBh, 13, 66, 3.3 gadatastanmamādyeha śṛṇu satyaparākrama /
MBh, 13, 69, 30.2 vāsudeva imaṃ ślokaṃ jagāda kurunandana //
MBh, 13, 73, 13.3 upādhyāyena gaditaṃ mama cedaṃ yudhiṣṭhira //
MBh, 13, 81, 26.2 māhātmyaṃ ca gavāṃ bhūyaḥ śrūyatāṃ gadato mama //
MBh, 13, 83, 38.2 gadato mama viprarṣe sarvaśastrabhṛtāṃ vara //
MBh, 13, 84, 29.2 yat tacchṛṇu mahābāho gadato mama sarvaśaḥ //
MBh, 14, 16, 13.2 śṛṇu dharmabhṛtāṃ śreṣṭha gadataḥ sarvam eva me //
MBh, 14, 16, 17.2 śṛṇuṣvāvahito bhūtvā gadato mama mādhava //
MBh, 14, 25, 2.2 śṛṇu me gadato bhadre rahasyam idam uttamam //
MBh, 14, 30, 29.1 vismitaścāpi rājarṣir imāṃ gāthāṃ jagāda ha /
MBh, 14, 31, 6.2 jagāma mahatīṃ siddhiṃ gāthāṃ cemāṃ jagāda ha //
MBh, 14, 35, 29.1 gadatastaṃ mamādyeha panthānaṃ durvidaṃ param /
MBh, 14, 52, 4.2 bahūnyadbhutarūpāṇi tāni me gadataḥ śṛṇu //
MBh, 14, 59, 7.1 prādhānyatastu gadataḥ samāsenaiva me śṛṇu /
MBh, 14, 94, 7.3 gadataḥ śṛṇu me rājan yathāvad iha bhārata //
MBh, 15, 22, 9.2 jagādaivaṃ tadā kuntī gāndhārīṃ parigṛhya ha //
MBh, 15, 27, 3.1 asti kācid vivakṣā tu mama tāṃ gadataḥ śṛṇu /