Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 14.2 cacāra duścaraṃ brahman brahmacaryamakhaṇḍitam //
GarPur, 1, 18, 14.1 ātmānaṃ devarūpaṃ ca karāṅganyāsakaṃ caret /
GarPur, 1, 19, 9.1 yāmārdhasandhisaṃsthāṃ ca velāṃ kālavatīṃ caret /
GarPur, 1, 21, 2.1 sadyojātasya cāhvānamanena prathamaṃ caret /
GarPur, 1, 22, 7.2 agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret //
GarPur, 1, 22, 8.1 varmaṇābhyukṣaṇaṃ kāryaṃ śaktinyāsaṃ hṛdā caret /
GarPur, 1, 23, 22.1 ācāmābhyaṅgamudvartaṃ snānaṃ nirmathanaṃ caret /
GarPur, 1, 23, 23.2 chatracāmarapāvitraṃ paramīkaraṇaṃ caret //
GarPur, 1, 50, 45.2 antaścarasi bhūteṣu guhāyāṃ viśvatomukhaḥ //
GarPur, 1, 50, 56.2 yadi syātklinnavāsā vai vārimadhyagataścaret //
GarPur, 1, 52, 10.1 cīravāsā dvijo 'raṇye cared brahmahaṇavratam /
GarPur, 1, 52, 11.2 gurvaṅganāgāminaśca careyur brahmahavratam //
GarPur, 1, 52, 13.2 taptakṛcchraṃ caredvātha saṃvatsaramatandritaḥ //
GarPur, 1, 58, 23.1 vāmadakṣiṇato yuktā daśa tena caratyasau /
GarPur, 1, 70, 1.3 asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥsthalena //
GarPur, 1, 88, 2.3 atrasto 'mitamāyī ca cacāra pṛthivīmimām //
GarPur, 1, 94, 15.2 brāhmaṇeṣu caredbhaikṣamanindyeṣvātmavṛttaye //
GarPur, 1, 95, 9.1 ityuktvā caratāṃ dharmaṃ saha yā dīyate 'rthine /
GarPur, 1, 96, 72.1 palāṇḍulaśunādīni jagdhvā cāndrāyaṇaṃ caret /
GarPur, 1, 103, 3.2 apramattaścaredbhaikṣyaṃ sāyāhne nābhilakṣitaḥ //
GarPur, 1, 105, 22.2 yāgasthakṣattraviḍghāt caredbrahmahaṇo vratam //
GarPur, 1, 105, 23.2 cared vratam ahatvāpi ghātanārthamupāgataḥ //
GarPur, 1, 105, 29.2 prājāpatyaṃ caretkṛcchraṃ samā vā gurutalpagaḥ //
GarPur, 1, 105, 33.1 brahmahatyāvrataṃ vāpi vatsaratritayaṃ caret /
GarPur, 1, 105, 33.2 vaiśyahābdaṃ cared etad dadyādvaikaśataṃ gavām //
GarPur, 1, 105, 34.2 apraduṣṭāṃ striyaṃ hatvā śūdrahatyāvrataṃ caret //
GarPur, 1, 105, 35.2 pibetkṣīraṃ tryahaṃ pāpī kṛcchraṃ vāpyadhikaṃ caret //
GarPur, 1, 105, 42.1 aniyukto bhrātṛbhāryāṃ gacchaṃścāndrāyaṇaṃ caret /
GarPur, 1, 105, 44.1 triḥ kṛcchramācaredvrātyayājako 'pi carannapi /
GarPur, 1, 105, 60.2 jagdhvā pare 'hny upavaset kṛcchraṃ sāntapanaṃ caret //
GarPur, 1, 105, 69.1 tithipiṇḍāṃścaredvṛddhyā śukle śikhyaṇḍasaṃmitān /
GarPur, 1, 105, 69.2 ekaikaṃ hrāsayetkṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caret //
GarPur, 1, 105, 71.1 kṛtvā triṣavaṇaṃ snānaṃ piṇḍaṃ cāndrāyaṇaṃ caret /
GarPur, 1, 105, 72.2 dharmārtho yaścaredetaccandrasyaiti salokatām //
GarPur, 1, 107, 28.1 atikṛcchraṃ careddātā hotā cāndrāyaṇaṃ caret /
GarPur, 1, 107, 28.1 atikṛcchraṃ careddātā hotā cāndrāyaṇaṃ caret /
GarPur, 1, 107, 39.2 śūdraṃ hatvā caretkṛcchramatikṛcchraṃ tu vaiśyahā /
GarPur, 1, 109, 48.2 te śocanīyā iha jīvaloke manuṣyarūpeṇa mṛgāścaranti //
GarPur, 1, 111, 8.1 aiśvaryamadhruvaṃ prāpya rājā dharme matiṃ caret /
GarPur, 1, 114, 53.1 pūrvaṃ paścāccarantyārye sadaiva bahusampadaḥ /
GarPur, 1, 114, 53.2 viparītamanārye ca yathecchasi tathā cara //
GarPur, 1, 115, 34.2 siṃhavrataṃ carata gacchata mā viṣādaṃ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 123, 13.2 dvādaśyāṃ pāraṇaṃ kuryātsūtake mṛtake caret //
GarPur, 1, 128, 4.1 kṛcchrāṇyetāni sarvāṇi caretsukṛtavānnaraḥ /
GarPur, 1, 128, 7.1 dantakāṣṭhaṃ pañcagavyaṃ kṛtvā prātarvrataṃ caret /
GarPur, 1, 128, 12.2 tejo 'sīti ca devasya brahmakūrcavrataṃ caret //
GarPur, 1, 132, 20.2 cakre ca sā tato muktā mātā tasmāccaredvratam //
GarPur, 1, 156, 17.2 mārutaḥ purato mūḍhaḥ prāyo nābheradhaścaran //
GarPur, 1, 167, 11.1 chindanniva caratyantaś cakīkurvaṃśca vegavān /
GarPur, 1, 167, 11.2 karoti khañjaṃ paṅguṃ vā śarīraṃ sarvataścaran //
GarPur, 1, 167, 57.1 evaṃ vijñāya rogādīṃścikitsāmatha vai caret /