Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 30.1 yathā saṃnidhimātreṇa gandhaḥ kṣobhāya jāyate /
ViPur, 1, 2, 35.2 trividho 'yam ahaṃkāro mahattattvād ajāyata //
ViPur, 1, 2, 43.2 saṃghāto jāyate tasmāt tasya gandho guṇo mataḥ //
ViPur, 1, 5, 29.2 brahmaṇaḥ kurvataḥ sṛṣṭiṃ jajñire mānasās tu tāḥ //
ViPur, 1, 5, 31.2 sisṛkṣor jaghanāt pūrvam asurā jajñire tataḥ //
ViPur, 1, 5, 35.2 pitṛvan manyamānasya pitaras tasya jajñire //
ViPur, 1, 5, 37.2 rajomātrotkaṭā jātā manuṣyā dvijasattama //
ViPur, 1, 5, 41.2 tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
ViPur, 1, 5, 41.2 tataḥ kṣud brahmaṇo jātā jajñe kopas tayā tataḥ //
ViPur, 1, 5, 42.2 virūpāḥ śmaśrulā jātās te 'bhyadhāvanta taṃ prabhum //
ViPur, 1, 5, 46.2 pibanto jajñire vācaṃ gandharvās tena te dvija //
ViPur, 1, 5, 50.1 oṣadhyaḥ phalamūlinyo romabhyas tasya jajñire /
ViPur, 1, 5, 57.1 uccāvacāni bhūtāni gātrebhyas tasya jajñire /
ViPur, 1, 6, 3.3 ajāyanta dvijaśreṣṭha sattvodriktā mukhāt prajāḥ //
ViPur, 1, 6, 16.1 tataḥ sā sahajā siddhis teṣāṃ nātīva jāyate /
ViPur, 1, 7, 1.2 tato 'bhidhyāyatas tasya jajñire mānasāḥ prajāḥ /
ViPur, 1, 7, 17.2 prajāpatiḥ sa jagrāha tayor jajñe sadakṣiṇaḥ /
ViPur, 1, 7, 18.1 yajñasya dakṣiṇāyāṃ tu putrā dvādaśa jajñire /
ViPur, 1, 7, 28.1 hiṃsā bhāryā tvadharmasya tayor jajñe tathānṛtam /
ViPur, 1, 7, 29.2 tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
ViPur, 1, 7, 30.2 mṛtyor vyādhijarāśokatṛṣṇākrodhāś ca jajñire //
ViPur, 1, 7, 39.2 nityaḥ sadaiva jātānāṃ yo vināśo divāniśam //
ViPur, 1, 7, 41.1 bhūtāny anudinaṃ yatra jāyante munisattama /
ViPur, 1, 9, 112.2 dharme ca sarvabhūtānāṃ tadā matir ajāyata //
ViPur, 1, 9, 113.2 śakraś ca tridaśaśreṣṭhaḥ punaḥ śrīmān ajāyata //
ViPur, 1, 9, 145.2 kṣīrābdhau śrīr yathā jātā pūrvaṃ bhṛgusutā satī //
ViPur, 1, 10, 2.3 tathā dhātṛvidhātārau khyātyāṃ jātau sutau bhṛgoḥ //
ViPur, 1, 10, 3.2 dhātṛvidhātros te bhārye tayor jātau sutāv ubhau //
ViPur, 1, 10, 4.2 tato vedaśirā jajñe prāṇasyāpi sutaṃ śṛṇu //
ViPur, 1, 10, 8.1 anasūyā tathaivātrer jajñe putrān akalmaṣān /
ViPur, 1, 10, 12.1 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ //
ViPur, 1, 10, 19.1 tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā /
ViPur, 1, 10, 21.2 śraddhāvān saṃsmarann etām anapatyo na jāyate //
ViPur, 1, 11, 7.2 anyastrīgarbhajātena asaṃbhūya mamodare /
ViPur, 1, 11, 20.2 mama putras tathā jātaḥ svalpapuṇyo dhruvo bhavān //
ViPur, 1, 11, 26.1 surucir dayitā rājñas tasyā jāto 'smi nodarāt /
ViPur, 1, 11, 32.3 jātaṃ sunītyāṃ nirvedād yuṣmākaṃ prāptam antikam //
ViPur, 1, 12, 60.2 tvatto viśvam idaṃ jātaṃ tvatto bhūtabhaviṣyatī //
ViPur, 1, 12, 62.1 tvatta ṛco 'tha sāmāni tvattaś chandāṃsi jajñire /
ViPur, 1, 12, 62.2 tvatto yajūṃṣy ajāyanta tvatto 'śvāś caikatodataḥ //
ViPur, 1, 12, 63.2 tvanmukhād brāhmaṇā bāhvos tvattaḥ kṣatram ajāyata //
ViPur, 1, 12, 65.1 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata /
ViPur, 1, 12, 65.1 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata /
ViPur, 1, 12, 76.3 maddarśanaṃ hi viphalaṃ rājaputra na jāyate //
ViPur, 1, 12, 81.1 naitad rājāsanaṃ yogyam ajātasya mamodarāt /
ViPur, 1, 12, 87.2 uttānapādasya gṛhe jāto 'si dhruva durlabhe //
ViPur, 1, 13, 3.1 ajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum /
ViPur, 1, 13, 4.1 manor ajāyanta daśa naḍvalāyāṃ mahaujasaḥ /
ViPur, 1, 13, 7.1 aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata /
ViPur, 1, 13, 10.3 yatra jajñe mahāvīryaḥ sa pṛthur munisattama //
ViPur, 1, 13, 36.1 tatas tatsaṃbhavā jātā vindhyaśailanivāsinaḥ /
ViPur, 1, 13, 37.2 niṣādās te tato jātā venakalmaṣanāśanāḥ //
ViPur, 1, 13, 41.1 tasmiñ jāte tu bhūtāni samprahṛṣṭāni sarvaśaḥ //
ViPur, 1, 13, 42.1 satputreṇa ca jātena veno 'pi tridivaṃ yayau /
ViPur, 1, 13, 48.2 anurāgāt tatas tasya nāma rājety ajāyata //
ViPur, 1, 13, 51.1 tasya vai jātamātrasya yajñe paitāmahe śubhe /
ViPur, 1, 13, 52.1 tasminn eva mahāyajño jajñe prājño 'tha māgadhaḥ /
ViPur, 1, 13, 54.2 adyajātasya no karma jñāyate 'sya mahīpateḥ //
ViPur, 1, 13, 93.2 jajñe mahīpatiḥ pūrvaṃ rājābhūjjanarañjanāt //
ViPur, 1, 14, 1.2 pṛthoḥ putrau mahāvīryau jajñāte 'ntardhivādinau /
ViPur, 1, 15, 3.2 mukhebhyo vāyum agniṃ ca te 'sṛjañjātamanyavaḥ //
ViPur, 1, 15, 65.2 ayonijā ca jāyeyaṃ tvatprasādād adhokṣaja //
ViPur, 1, 15, 71.2 sā ceyaṃ māriṣā jātā yuṣmatpatnī nṛpātmajāḥ //
ViPur, 1, 15, 73.2 jajñe dakṣo mahābhāgo yaḥ pūrvaṃ brahmaṇo 'bhavat //
ViPur, 1, 15, 77.2 gandharvāpsarasaś caiva dānavādyāś ca jajñire //
ViPur, 1, 15, 79.2 aṅguṣṭhād dakṣiṇād dakṣaḥ pūrvaṃ jātaḥ śruto mayā /
ViPur, 1, 15, 108.1 pṛthivīviṣayaṃ sarvam arundhatyām ajāyata /
ViPur, 1, 15, 108.2 saṃkalpāyās tu sarvātmā jajñe saṃkalpa eva ca //
ViPur, 1, 15, 112.1 somasya bhagavān varcā varcasvī yena jāyate //
ViPur, 1, 15, 119.1 viśvakarmā mahābhāgas tasyāṃ jajñe prajāpatiḥ /
ViPur, 1, 15, 129.2 mārīcāt kaśyapājjātās te 'dityā dakṣakanyayā //
ViPur, 1, 15, 130.1 tatra viṣṇuś ca śakraś ca jajñāte punar eva hi /
ViPur, 1, 15, 138.1 ete yugasahasrānte jāyante punar eva hi /
ViPur, 1, 15, 140.1 dityā putradvayaṃ jajñe kaśyapād iti naḥ śrutam /
ViPur, 1, 17, 79.2 bhavatāṃ jāyatām evaṃ sarvakleśān prahāsyatha //
ViPur, 1, 18, 11.2 jātas trailokyavikhyāta āyuṣman brahmaṇaḥ kule /
ViPur, 1, 19, 8.2 sarvatra śubhacittasya tasya me jāyate kutaḥ //
ViPur, 1, 19, 40.1 vidyābuddhir avidyāyām ajñānāt tāta jāyate /
ViPur, 1, 20, 4.1 yogaprabhāvāt prahlāde jāte viṣṇumaye 'sure /
ViPur, 1, 21, 1.3 virocanastu prāhlādirbalirjajñe virocanāt //
ViPur, 1, 21, 20.2 suparṇavaśagā brahmañjajñire naikamastakāḥ //
ViPur, 1, 22, 60.2 manasyavyāhate samyag yuñjatāṃ jāyate mune //
ViPur, 2, 1, 27.1 ṛṣabhād bharato jajñe jyeṣṭhaḥ putraśatasya saḥ /
ViPur, 2, 1, 34.1 ajāyata ca vipro 'sau yogināṃ pravare kule /
ViPur, 2, 1, 38.1 tasya putro mahāvīryo dhīmāṃstasmād ajāyata /
ViPur, 2, 1, 39.2 śatajid rajasas tasya jajñe putraśataṃ mune //
ViPur, 2, 2, 21.2 tatpānāt svacchamanasāṃ janānāṃ tatra jāyate //
ViPur, 2, 4, 63.2 yatpatravātasaṃsparśādāhlādo jāyate paraḥ //
ViPur, 2, 4, 76.2 sthito 'sau tena vicchinnaṃ jātaṃ varṣadvayaṃ mune //
ViPur, 2, 4, 88.2 nyūnātiriktatā teṣāṃ kadācinnaiva jāyate //
ViPur, 2, 5, 7.2 pātāle kasya na prītirvimuktasyāpi jāyate //
ViPur, 2, 6, 48.1 tad eva prītaye bhūtvā punarduḥkhāya jāyate /
ViPur, 2, 6, 48.2 tad eva kopāya yataḥ prasādāya ca jāyate //
ViPur, 2, 7, 34.1 evam avyākṛtātpūrvaṃ jāyante mahadādayaḥ /
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 2, 8, 88.1 jāyamānāstu pūrve tu paścimānāṃ gṛheṣu vai /
ViPur, 2, 8, 88.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
ViPur, 2, 8, 116.2 apūrvapuṇyaprāptiśca sadyo maitreya jāyate //
ViPur, 2, 9, 19.2 sādhakaḥ phalapākāntaḥ prajānāṃ dvija jāyate //
ViPur, 2, 13, 33.2 jambūmārge mahāraṇye jajñe jātismaro mṛgaḥ //
ViPur, 2, 13, 36.1 tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ /
ViPur, 2, 15, 19.2 kṣudyasya tasya bhukte 'nne tṛptirbrāhmaṇa jāyate /
ViPur, 2, 15, 20.2 bhavatyambhasi ca kṣīṇe nṛṇāṃ tṛḍapi jāyate //
ViPur, 2, 15, 28.1 amṛṣṭaṃ jāyate mṛṣṭaṃ mṛṣṭādudvijate janaḥ /
ViPur, 3, 1, 36.1 aṃśena tasyā jajñe 'sau yajñaḥ svāyaṃbhuve 'ntare /
ViPur, 3, 1, 41.2 vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha //
ViPur, 3, 2, 4.2 śanaiścaraṃ manuṃ cānyaṃ tapatīṃ cāpyajījanat //
ViPur, 3, 2, 46.1 caturyugānte vedānāṃ jāyate kila viplavaḥ /
ViPur, 3, 2, 47.1 kṛte kṛte smṛtervipra praṇetā jāyate manuḥ /
ViPur, 3, 4, 15.2 caturdhā tu tato jātaṃ vedapādapakānanam //
ViPur, 3, 9, 28.2 tathā tiṣṭhedyathā prītirdveṣo vā nāsya jāyate //
ViPur, 3, 10, 4.1 jātasya jātakarmādi kriyākāṇḍamaśeṣataḥ /
ViPur, 3, 11, 72.2 mṛtaśca narakaṃ gatvā śleṣmabhugjāyate naraḥ //
ViPur, 3, 11, 74.2 bhuñjataśca yathā puṃsaḥ pāpabandho na jāyate //
ViPur, 3, 12, 40.2 tasya dharmārthakāmānāṃ hānirnālpāpi jāyate //
ViPur, 3, 13, 1.2 sacailasya pituḥ snānaṃ jāte putre vidhīyate /
ViPur, 3, 13, 30.2 sapiṇḍasaṃtatirvāpi kriyārho nṛpa jāyate //
ViPur, 3, 14, 22.1 api dhanyaḥ kule jāyādasmākaṃ matimānnaraḥ /
ViPur, 3, 16, 4.2 saphalaṃ tasya tajjanma jāyate pitṛtuṣṭidam //
ViPur, 3, 16, 16.2 yadāhārāstu te jātāstadāhāratvameti tat //
ViPur, 3, 16, 19.1 api naḥ sa kule jāyādyo no dadyāttrayodaśīm /
ViPur, 3, 18, 29.1 tṛptaye jāyate puṃso bhuktamanyena cet tataḥ /
ViPur, 3, 18, 38.1 yastu saṃtyajya gārhasthyaṃ vānaprastho na jāyate /
ViPur, 3, 18, 45.2 jāyate tulyatā puṃsastenaiva dvija vatsaram //
ViPur, 3, 18, 49.2 tatrāsyā sādhuvṛttīnām upaghātāya jāyate //
ViPur, 3, 18, 62.1 sa tu tenāpacāreṇa śvā jajñe vasudhādhipaḥ /
ViPur, 3, 18, 63.1 sāpi jātismarā jajñe kāśirājasutā śubhā /
ViPur, 3, 18, 77.1 bhūyastato vṛkaṃ jātaṃ gatvā taṃ nirjane vane /
ViPur, 3, 18, 80.2 pāṣaṇḍālāpajāto 'yaṃ doṣo yadgṛdhratāṃ gataḥ //
ViPur, 3, 18, 82.2 sa tvaṃ kākatvam āpanno jāto 'dya balibhukprabho //
ViPur, 3, 18, 87.2 jajñe ca janakasyaiva putro 'sau sumahātmanaḥ //
ViPur, 4, 1, 14.1 jāte ca tasmin amitatejobhiḥ paramarṣibhirṛṅmayo yajurmayaḥ sāmamayo 'tharvamayaḥ sarvamayo manomayo jñānamayo nakiṃcinmayo bhagavān yajñapuruṣasvarūpī sudyumnasya puṃstvamabhilaṣadbhiryathāvadiṣṭastatprasādāccāsāvilā punarapi sudyumno 'bhavat //
ViPur, 4, 1, 30.1 tasmācca damaḥ damasya putro rājyavardhano jajñe //
ViPur, 4, 1, 34.1 tasyām apy asya viśālo jajñe yaḥ purīṃ vaiśālīṃ nāma nirmame //
ViPur, 4, 1, 38.1 somadattaḥ kṛśāśvājjajñe yo daśāśvamedhān ājahāra //
ViPur, 4, 1, 43.1 ānartasyāpi revato nāma putro jajñe yo 'sāvānartaviṣayaṃ bubhuje purīṃ ca kuśasthalīm adhyuvāsa //
ViPur, 4, 2, 6.1 virūpāt pṛṣadaśvo jajñe tataś ca rathītaraḥ //
ViPur, 4, 2, 8.1 kṣuvataśca manor ikṣvākur ghrāṇataḥ putro jajñe //
ViPur, 4, 2, 32.1 jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ //
ViPur, 4, 2, 79.1 padbhyāṃ gatā yauvaninaśca jātā dāraiśca saṃyogam itāḥ prasūtāḥ /
ViPur, 4, 2, 81.2 manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
ViPur, 4, 3, 13.1 purukutso narmadāyāṃ trasadasyum ajījanat //
ViPur, 4, 3, 35.1 tatra katipayadinābhyantare ca sahaiva tena gareṇātitejasvī bālako jajñe //
ViPur, 4, 4, 7.1 tasmād asamañjasād aṃśumān nāma kumāro jajñe //
ViPur, 4, 4, 70.1 yadā ca sapta varṣāṇyasau garbheṇa jajñe tatastaṃ garbham aśmanā sā devī jaghāna //
ViPur, 4, 4, 71.1 putraś cājāyata //
ViPur, 4, 4, 104.1 niṣadhasyāpyanalas tasmād api nabhāḥ nabhasaḥ puṇḍarīkas tattanayaḥ kṣemadhanvā tasya ca devānīkas tasyāpy ahīnako 'hīnakasyāpi rurus tasya ca pāriyātrakaḥ pāriyātrād devalo devalād vaccalaḥ tasyāpy utkaḥ utkācca vajranābhas tasmācchaṅkhaṇas tasmādyuṣitāśvas tataśca viśvasaho jajñe //
ViPur, 4, 5, 21.1 tatra ca kumāro jajñe //
ViPur, 4, 5, 26.1 tataś ca dhṛṣṭaketur ajāyata //
ViPur, 4, 5, 30.1 sīradhvajasyāpatyaṃ bhānumān bhānumataḥ śatadyumnaḥ tasya tu śuciḥ tasmāccorjanāmā putro jajñe //
ViPur, 4, 6, 58.1 tāvac ca gandharvair apyatīvojjvalā vidyuj janitā //
ViPur, 4, 7, 32.1 anantaraṃ ca sā jamadagnim ajījanat //
ViPur, 4, 7, 36.1 tasyāṃ cāśeṣakṣatrahantāraṃ paraśurāmasaṃjñaṃ bhagavataḥ sakalalokaguror nārāyaṇasyāṃśaṃ jamadagnir ajījanat //
ViPur, 4, 8, 19.1 sannateḥ sunīthaḥ tasyāpi suketuḥ tasmāc ca dharmaketur jajñe //
ViPur, 4, 10, 28.2 tathāpy anudinaṃ tṛṣṇā mamaiteṣv eva jāyate //
ViPur, 4, 11, 11.1 kṛtavīryād arjunaḥ saptadvīpādhipatir bāhusahasro jajñe //
ViPur, 4, 12, 31.1 yas te janiṣyaty ātmajas tasyeyam anāgatasyaiva bhāryā nirūpitety ākarṇyodbhūtamṛduhāsā tathety āha //
ViPur, 4, 12, 34.1 kālena ca kumāram ajījanat //
ViPur, 4, 12, 38.1 punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti //
ViPur, 4, 13, 63.1 satrājito 'pi mayāsyābhūtamalinam āropitam iti jātasaṃtrāsāt svasutāṃ satyabhāmāṃ bhagavate bhāryārthaṃ dadau //
ViPur, 4, 13, 120.1 putri kasmān na jāyase niṣkramyatām āsyaṃ te draṣṭum icchāmi etāṃ ca mātaraṃ kim iti ciraṃ kleśayiṣyasīty uktā garbhasthaiva vyājahāra //
ViPur, 4, 13, 122.1 sāpi tāvatā kālena jātā //
ViPur, 4, 13, 125.1 tasyām ayam akrūraḥ śvaphalkājjajñe //
ViPur, 4, 14, 28.1 vasudevasya jātamātrasyaiva tadgṛhe bhagavadaṃśāvatāram avyāhatadṛṣṭyā paśyadbhir devair divyānakadundubhayo vāditāḥ //
ViPur, 4, 14, 36.1 pūrvam evānūḍhāyāś ca bhagavatā bhāsvatā kānīnaḥ karṇo nāma putro 'janyata //
ViPur, 4, 14, 40.1 tasyāṃ ca dantavakro nāma mahāsuro jajñe //
ViPur, 4, 14, 43.1 rājādhidevyām āvantyau vindānuvindau jajñāte //
ViPur, 4, 15, 6.1 niratiśayapuṇyasamudbhūtam etat sattvajātam iti //
ViPur, 4, 15, 26.1 ānakadundubher devakyām api kīrtimatsuṣeṇodāyubhadrasenarjadāsabhadradevākhyāḥ ṣaṭ putrā jajñire //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 4, 15, 33.1 jātena ca tenākhilam evaitat sanmārgavarti jagad akriyata //
ViPur, 4, 15, 39.1 tasyām aniruddho jajñe //
ViPur, 4, 15, 41.1 tasyām asya vajro jajñe //
ViPur, 4, 18, 13.1 yasya kṣetre dīrghatamasāṅgavaṅgakaliṅgasuhmapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata //
ViPur, 4, 18, 23.1 jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat //
ViPur, 4, 19, 12.1 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ /
ViPur, 4, 19, 64.1 śatānandāt satyadhṛtir dhanurvedāntago jajñe //
ViPur, 4, 19, 81.1 bṛhadrathapratyagrakuśāmbakucelamātsyapramukhāḥ vasoḥ putrāḥ saptājāyanta //
ViPur, 4, 20, 48.1 reṇumatyāṃ ca nakulo 'pi niramitram ajījanat //
ViPur, 4, 20, 51.1 subhadrāyāṃ cārbhakatve 'pi yo 'sāv atibalaparākramaḥ samastārātirathajetā so 'bhimanyur ajāyata //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 4, 24, 132.2 jāyante 'tyantamohena mamatvādṛtacetasām //
ViPur, 4, 24, 146.2 bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya //
ViPur, 5, 1, 69.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
ViPur, 5, 1, 69.1 jātaṃ jātaṃ ca kaṃsāya tenaivoktaṃ yathā purā /
ViPur, 5, 3, 4.2 prasādaṃ nimnagā yātā jāyamāne janārdane //
ViPur, 5, 3, 6.2 jajvaluścāgnayaḥ śāntā jāyamāne janārdane //
ViPur, 5, 3, 8.2 śrīvatsavakṣasaṃ jātaṃ tuṣṭāvānakadundubhiḥ //
ViPur, 5, 3, 14.3 saphalaṃ devi saṃjātaṃ jāto 'haṃ yattavodarāt //
ViPur, 5, 3, 22.1 dadṛśe ca prabuddhā sā yaśodā jātamātmajam /
ViPur, 5, 3, 27.2 kiṃ mayā kṣiptayā kaṃsa jāto yastvāṃ vadhiṣyati //
ViPur, 5, 4, 9.1 amareṣu mamāvajñā jāyate daityapuṃgavāḥ /
ViPur, 5, 4, 9.2 hāsyaṃ me jāyate vīrāsteṣu yatnapareṣvapi //
ViPur, 5, 5, 1.3 prahṛṣṭaṃ dṛṣṭavānnandaṃ putro jāto mameti vai //
ViPur, 5, 6, 12.2 tadaharjātagovatsapucchākarṣaṇatatparau //
ViPur, 5, 7, 12.2 atyarthaṃ dūrajātāṃstu tānasiñcanmahīruhān //
ViPur, 5, 7, 69.1 sarpajātiriyaṃ krūrā yasyāṃ jāto 'smi keśava /
ViPur, 5, 9, 2.1 tatastau jātaharṣau tu vasudevasutāvubhau /
ViPur, 5, 12, 19.2 jānāmi bhārate vaṃśe jātaṃ pārthaṃ tavāṃśakam /
ViPur, 5, 13, 10.2 matsaṃbandhena vo gopā yadi lajjā na jāyate /
ViPur, 5, 13, 12.2 ahaṃ vo bāndhavo jāto naitaccintyamato 'nyathā //
ViPur, 5, 17, 17.1 smṛte sakalakalyāṇabhājanaṃ yatra jāyate /
ViPur, 5, 18, 30.2 evamārtāsu yoṣitsu ghṛṇā kasya na jāyate //
ViPur, 5, 19, 27.2 yuṣmatsaṃtatijātānāṃ dīrghamāyurbhaviṣyati //
ViPur, 5, 20, 32.1 hāhākāro mahāñjajñe sarvamañceṣvanantaram /
ViPur, 5, 20, 86.1 sāpahnavaṃ mama mano yad etattvayi jāyate /
ViPur, 5, 20, 89.2 sa koṣṭhotsaṅgaśayano manuṣyājjāyate katham //
ViPur, 5, 21, 4.2 kurvatāṃ saphalaṃ janma dehināṃ tāta jāyate //
ViPur, 5, 21, 28.1 yasya nādena daityānāṃ balahānirajāyata /
ViPur, 5, 23, 23.2 kastvamityāha so 'pyāha jāto 'haṃ śaśinaḥ kule /
ViPur, 5, 25, 19.2 upayeme balastasyāṃ jajñāte niśaṭholmukau //
ViPur, 5, 26, 12.1 tasyāṃ jajñe 'tha pradyumno madanāṃśaḥ sa vīryavān /
ViPur, 5, 27, 2.2 ṣaṣṭhe 'hni jātamātraṃ tu pradyumnaṃ sūtikāgṛhāt /
ViPur, 5, 29, 23.2 tvatsparśasaṃbhavaḥ putrastadāyaṃ mayyajāyata //
ViPur, 5, 30, 20.2 jāyate yadapuṇyānāṃ so 'parādhaḥ svadoṣajaḥ //
ViPur, 5, 30, 31.1 mathyamāne 'mṛte jātaṃ jātarūpopamatvacam /
ViPur, 5, 30, 76.2 jitasya tena me vrīḍā jāyate viśvarūpiṇā //
ViPur, 5, 32, 6.2 pradyumnādaniruddho 'bhūdvajrastasmādajāyata //
ViPur, 5, 32, 10.2 mahatkautūhalaṃ jātaṃ kathāṃ śrotumimāṃ hareḥ //
ViPur, 5, 36, 8.1 tena vikṣobhitaścābdhirudvelo dvija jāyate /
ViPur, 5, 37, 10.2 ugrasenāya musalaṃ jajñe sāmbasya codarāt //
ViPur, 5, 37, 11.2 jajñe sa cairakāścūrṇaḥ prakṣiptastairmahodadhau //
ViPur, 5, 37, 38.2 ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ //
ViPur, 5, 38, 44.2 hīnā vayaṃ mune tena jātās tṛṇamayā iva //
ViPur, 5, 38, 87.1 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ /
ViPur, 5, 38, 93.2 jātasya yadyadorvaṃśe vāsudevasya ceṣṭitam //
ViPur, 6, 1, 3.3 kalpānte prākṛte caiva pralaye jāyate yathā //
ViPur, 6, 1, 12.1 yatra tatra kule jāto balī sarveśvaraḥ kalau /
ViPur, 6, 3, 14.2 anāvṛṣṭir atīvogrā jāyate śatavārṣikī //
ViPur, 6, 3, 20.2 ta eva raśmayaḥ sapta jāyante sapta bhāskarāḥ //
ViPur, 6, 5, 7.2 sarīsṛpādyaiś ca nṛṇāṃ janyante cādhibhautikaḥ //
ViPur, 6, 5, 14.1 jāyamānaḥ purīṣāsṛṅmūtraśukrāvilānanaḥ /
ViPur, 6, 5, 16.2 vijñānabhraṃśam āpnoti jātaś ca munisattama //
ViPur, 6, 5, 51.1 punaś ca garbhe bhavati jāyate ca punar naraḥ /
ViPur, 6, 5, 51.2 garbhe vilīyate bhūyo jāyamāno 'stam eti ca //
ViPur, 6, 5, 52.1 jātamātraś ca mriyate bālabhāve 'tha yauvane /
ViPur, 6, 5, 55.1 yad yat prītikaraṃ puṃsāṃ vastu maitreya jāyate /
ViPur, 6, 7, 34.2 janmāntarair abhyasato muktiḥ pūrvasya jāyate //
ViPur, 6, 7, 44.1 vaśyatā paramā tena jāyate 'ticalātmanām /
ViPur, 6, 8, 36.1 kaccid asmatkule jātaḥ kālindīsalilāplutaḥ /
ViPur, 6, 8, 57.2 yaṃ samprāpya na jāyate na mriyate no vardhate hīyate naivāsan na ca sad bhavaty ati tataḥ kiṃ vā hareḥ śrūyatām //