Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyaśrautasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 12.0 patnīsaṃyājāntaḥ //
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 2.0 samānam ā patnīsaṃyājebhyaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 9, 3, 23.0 agniṣṭomasāmnā stutvā prāk patnīsaṃyājebhyo yadebhiḥ prasṛte parārdhyaṃ vrajitaṃ syāt tad gatvā pratyāvrajya manasānutsāhe huteṣu patnīsaṃyājeṣu gārhapatya udgātā juhuyād upasṛjan dharuṇaṃ mātre mātaraṃ dharuṇo dhayan rāyaspoṣam iṣam ūrjam asmāsu dīdharat svāheti pūrvāṃ svāhākāreṇottarām //
DrāhŚS, 13, 3, 18.0 anuvrajet sarvapaśūnāṃ patnīsaṃyājān iti gautamaḥ //
Gopathabrāhmaṇa
GB, 1, 3, 9, 8.0 yat patnīsaṃyājāḥ puronuvākyāvanto bhavanti tasmād āsāṃ punar eva jāyante //
GB, 1, 3, 10, 6.0 atha ya upariṣṭād aṣṭāv ājyabhāgās trayo 'nuyājāś catvāraḥ patnīsaṃyājāḥ samiṣṭayajur aṣṭamam //
Jaiminīyaśrautasūtra
JaimŚS, 22, 1.0 patnīsaṃyājaiś caranti //
JaimŚS, 22, 2.0 patnīsaṃyājaiś caritvāvabhṛthaṃ saṃsādayanti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 11, 1.0 atha yad gārhapatye patnīsaṃyājaiścaranti //
KauṣB, 3, 11, 4.0 tasmād gārhapatye patnīsaṃyājaiścaranti //
KauṣB, 3, 11, 8.0 retaḥsiktir vai patnīsaṃyājāḥ //
KauṣB, 3, 12, 6.0 patnīsaṃyājā hyete //
KauṣB, 5, 9, 22.0 atha yat patnīsaṃyājair na caranti //
KauṣB, 8, 3, 11.0 patnīsaṃyājāntā dīkṣaṇīyā //
Kātyāyanaśrautasūtra
KātyŚS, 10, 8, 10.0 patnīsaṃyājāḥ paśuvat //
KātyŚS, 20, 8, 10.0 ayasmayena patnīsaṃyājānte //
Vaitānasūtra
VaitS, 1, 4, 8.1 na ghraṃs tatāpa saṃ varcasā devānāṃ patnīḥ sugārhapatya iti patnīsaṃyājān //
VaitS, 3, 1, 8.1 patnīsaṃyājāntā //
VaitS, 3, 5, 19.1 patnīsaṃyājāntaḥ //
VaitS, 3, 13, 18.1 patnīsaṃyājebhyaḥ śālāmukhīyam upaviśati //
VaitS, 6, 3, 25.1 patnīsaṃyājebhyo mānasastotrāya kṛtasaṃjñāḥ sado 'bhivrajanti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 51.1 yājyānuvākyāvanti pradhānāny ājyabhāgādīni sviṣṭakṛdantāni patnīsaṃyājeṣu vājine ca //
VārŚS, 1, 1, 4, 9.1 patnī ca patnīsaṃyājān anumantrayate /
VārŚS, 1, 7, 2, 15.0 āmantraṇādi prāṇītāḥ saṃpraiṣān mārutīvarjaṃ nirmanthyaṃ pracaratimiḍām ity adhvaryur eva patnīsaṃyājaprabhṛti //
VārŚS, 1, 7, 2, 40.0 patnīsaṃyājān samiṣṭayajur adhvaryur juhoti yathā paśubandhe //
VārŚS, 3, 2, 1, 37.1 patnīsaṃyājāntāny ahāny ottarasmād ahnaḥ //
VārŚS, 3, 4, 2, 2.1 patnīsaṃyājānte saṃsthite 'stamite 'nnāni prajuhvati //
Āpastambaśrautasūtra
ĀpŚS, 20, 10, 3.1 patnīsaṃyājāntam ahaḥ saṃtiṣṭhate //
ĀpŚS, 20, 22, 2.1 patnīsaṃyājāntam ahaḥ saṃtiṣṭhate //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 5.0 patnīsaṃyājāntānītarāṇi //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 1.0 upāṃśu gārhapatye patnīsaṃyājaiś caranti //
ŚāṅkhŚS, 1, 15, 7.0 iḍāntāḥ patnīsaṃyājāḥ //
ŚāṅkhŚS, 5, 3, 9.0 patnīsaṃyājāntā ca //
ŚāṅkhŚS, 5, 20, 8.0 śālāṃ hotā gatvā patnīsaṃyājāntaṃ naktaṃ saṃsthāpayati saṃsthāpayati //