Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15529
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
patnīsaṃyājaiś caranti // (1) Par.?
patnīsaṃyājaiś caritvāvabhṛthaṃ saṃsādayanti // (2) Par.?
avabhṛthe viṣṭutīr apyarjaty audumbarīṃ cāsandīṃ ca // (3) Par.?
antareṇa cātvālaṃ cotkaraṃ ca niṣkrāmann āha prastotaḥ sāma gāyeti // (4) Par.?
sa hiṃkṛtya sāma trir gāyaty agniṃ hotāraṃ manye dāsvantam ity eteṣāṃ tṛtīyam // (5) Par.?
padāya padāya stobham āha // (6) Par.?
sarve nidhanam upayanti sapatnīkāḥ // (7) Par.?
devān vā etasmin kāle rakṣāṃsy anvasacanta // (8) Par.?
sa etad agnī rakṣohā sāmāpaśyat // (9) Par.?
tena rakṣāṃsy apāghnata // (10) Par.?
tad yat sarve nidhanam upayanti rakṣasām evāpahatyai // (11) Par.?
triḥ pratiṣṭhāpaṃ haranti // (12) Par.?
pratiṣṭhite pratiṣṭhite gāyati // (13) Par.?
trayo vā ime lokāḥ // (14) Par.?
eṣāṃ lokānāṃ samaṣṭyai // (15) Par.?
avabhṛtheṣṭyā caranti // (16) Par.?
saṃsthitāyām avabhṛtheṣṭyām upāvasṛpyāpa ācāmati bhakṣasyāvabhṛtho 'si bhakṣaṇasyāvabhṛtho 'si bhakṣitasyāvabhṛtho 'sīti // (17) Par.?
audumbarīr ārdrāḥ sapalāśāḥ samidhaḥ kurvata edho 'syedhiṣīmahīti // (18) Par.?
gatvāhavanīye samidho 'bhyādadhāti samid asi tejo 'si tejo mayi dhehi svāheti // (19) Par.?
abhyādhāyopatiṣṭhate 'po 'nvacāriṣaṃ rasena samasṛkṣmahi payasvāṃ agna āgamaṃ taṃ mā saṃsṛja varcaseti // (20) Par.?
athaitaj japati śaṃ ca ma upa ca ma āyuśca me bhūyaś ca me yajña śivo me saṃtiṣṭhasva yajña sviṣṭo me saṃtiṣṭhasva yajñāriṣṭo me saṃtiṣṭhasveti // (21) Par.?
saṃtiṣṭhate sutyā // (22) Par.?
yathāyathaṃ visṛjyanta udgātāraḥ // (23) Par.?
ityaikāhikasya karmaṇaḥ // (24) Par.?
Duration=0.075870990753174 secs.