Occurrences

Sāṃkhyakārikābhāṣya

Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.4 sanakaśca sanandanaśca tṛtīyaśca sanātanaḥ /
SKBh zu SāṃKār, 1.2, 1.4 sanakaśca sanandanaśca tṛtīyaśca sanātanaḥ /
SKBh zu SāṃKār, 1.2, 1.4 sanakaśca sanandanaśca tṛtīyaśca sanātanaḥ /
SKBh zu SāṃKār, 1.2, 1.5 āsuriḥ kapilaścaiva voḍhuḥ pañcaśikhastathā /
SKBh zu SāṃKār, 1.2, 2.1 kapilasya sahotpannāni dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.3 tatra duḥkhatrayam ādhyātmikam ādhibhautikam ādhidaivikaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.4 tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ceti /
SKBh zu SāṃKār, 1.2, 3.26 sa cāgamāt siddhaḥ /
SKBh zu SāṃKār, 1.2, 4.6 evaṃ ca kiṃ nūnam asmān kṛṇavad arātiḥ /
SKBh zu SāṃKār, 1.2, 4.9 anyacca vede śrūyata ātyantikaṃ phalaṃ paśuvadhena /
SKBh zu SāṃKār, 2.2, 1.6 tathā coktam /
SKBh zu SāṃKār, 2.2, 2.3 bahūnīndrasahasrāṇi devānāṃ ca yuge yuge /
SKBh zu SāṃKār, 3.2, 1.2 mūlaṃ ca sā prakṛtiś ca mūlaprakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.2 mūlaṃ ca sā prakṛtiś ca mūlaprakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.11 sa ca pañca tanmātrāṇyutpādayatīti prakṛtiḥ /
SKBh zu SāṃKār, 3.2, 1.22 evaṃ mahadādyāḥ sapta prakṛtayo vikṛtayaś ca /
SKBh zu SāṃKār, 3.2, 1.23 ṣoḍaśakaś ca vikāraḥ /
SKBh zu SāṃKār, 4.2, 3.4 arthāpattiḥ sambhavo 'bhāvaḥ pratibhaitihyam upamānam ceti ṣaṭ pramāṇāni /
SKBh zu SāṃKār, 4.2, 3.5 tatrārthāpattir dvividhā dṛṣṭā śrutā ca /
SKBh zu SāṃKār, 4.2, 3.9 divā devadatto na bhuṅkte 'tha ca pīno dṛśyate 'to 'vagamyate rātrau bhuṅkta iti /
SKBh zu SāṃKār, 4.2, 3.23 dakṣiṇena ca vindhyasya sahyasya ca yad uttaram /
SKBh zu SāṃKār, 4.2, 3.23 dakṣiṇena ca vindhyasya sahyasya ca yad uttaram /
SKBh zu SāṃKār, 4.2, 4.9 sambhavābhāvapratibhaitihyopamāś cāptavacane /
SKBh zu SāṃKār, 5.2, 1.3 pūrvavaccheṣavat sāmānyatodṛṣṭam ceti /
SKBh zu SāṃKār, 5.2, 1.14 liṅgipūrvakaṃ ca yatra liṅginā liṅgam anumīyate /
SKBh zu SāṃKār, 5.2, 1.16 āptaśrutir āptavacanam ca /
SKBh zu SāṃKār, 5.2, 1.19 āptāś ca śrutiś cāptaśrutistad uktam āptavacanam iti /
SKBh zu SāṃKār, 5.2, 1.19 āptāś ca śrutiś cāptaśrutistad uktam āptavacanam iti /
SKBh zu SāṃKār, 6.2, 1.4 yataścācetanaṃ cetanam ivābhātyato 'nyo 'dhiṣṭhātā puruṣa iti /
SKBh zu SāṃKār, 6.2, 1.6 tasmād api cāsiddhaṃ parokṣam āptāgamāt siddham /
SKBh zu SāṃKār, 6.2, 1.10 yacca nopalabhyate loke tannāsti /
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 7.2, 1.18 evam cāsti kim abhyupagamyate pradhānapuruṣayor etayor vānupalabdhiḥ kena hetunā kena copalabdhis tad ucyate //
SKBh zu SāṃKār, 8.2, 1.10 tacca kāryam prakṛtivirūpam /
SKBh zu SāṃKār, 8.2, 1.13 samānarūpaṃ ca /
SKBh zu SāṃKār, 8.2, 1.14 yathā loke 'pi pitus tulya iva putro bhavatyatulyaś ca /
SKBh zu SāṃKār, 9.2, 1.7 kiṃ cānyat /
SKBh zu SāṃKār, 9.2, 1.22 itaśca kāraṇabhāvācca satkāryam /
SKBh zu SāṃKār, 9.2, 1.22 itaśca kāraṇabhāvācca satkāryam /
SKBh zu SāṃKār, 9.2, 1.26 na ca santīti tasmāt satkāryam /
SKBh zu SāṃKār, 9.2, 1.29 prakṛtivirūpaṃ sarūpam ca yad uktaṃ tat katham ityucyate //
SKBh zu SāṃKār, 10.2, 1.13 kiṃ cānyad anityam /
SKBh zu SāṃKār, 10.2, 1.15 yathā mṛtpiṇḍād utpadyate ghaṭaḥ sa cānityaḥ /
SKBh zu SāṃKār, 10.2, 1.16 kiṃ cāvyāpi /
SKBh zu SāṃKār, 10.2, 1.19 kiṃ cānyat sakriyam /
SKBh zu SāṃKār, 10.2, 1.23 kim cānyad anekam /
SKBh zu SāṃKār, 10.2, 1.24 buddhir ahaṃkāraḥ pañca tanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāni ceti /
SKBh zu SāṃKār, 10.2, 1.25 kiṃ cānyad āśritam /
SKBh zu SāṃKār, 10.2, 1.28 kiṃ ca liṅgam /
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 10.2, 1.30 layakāle pañca mahābhūtāni tanmātreṣu līyante tāny ekādaśendriyaiḥ sahāhaṃkāre sa ca buddhau sā ca pradhāne layaṃ yātīti /
SKBh zu SāṃKār, 10.2, 1.33 kiṃ ca paratantram /
SKBh zu SāṃKār, 10.2, 1.35 yathā pradhānatantrā buddhir buddhitantro 'haṃkāro 'haṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañca mahābhūtāni ca /
SKBh zu SāṃKār, 10.2, 1.35 yathā pradhānatantrā buddhir buddhitantro 'haṃkāro 'haṃkāratantrāṇi tanmātrāṇīndriyāṇi ca tanmātratantrāṇi pañca mahābhūtāni ca /
SKBh zu SāṃKār, 10.2, 1.43 tathānityam ca vyaktam /
SKBh zu SāṃKār, 10.2, 1.46 kim cāvyāpi vyaktam vyāpi pradhānaṃ sarvagatatvāt /
SKBh zu SāṃKār, 10.2, 1.59 yad uktaṃ sarūpaṃ ca //
SKBh zu SāṃKār, 11.2, 1.6 ye guṇās tad vyaktaṃ yad vyaktaṃ te ca guṇā iti /
SKBh zu SāṃKār, 11.2, 1.14 tadyathā buddher ahaṃkāraḥ prasūyate tasmāt pañca tanmātrāṇyekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañca mahābhūtānīti /
SKBh zu SāṃKār, 11.2, 1.30 idānīṃ tadviparītas tathā ca pumān ityetad vyākhyāyate /
SKBh zu SāṃKār, 11.2, 1.33 triguṇaṃ vyaktam avyaktaṃ cāguṇaḥ puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.34 aviveki vyaktam avyaktaṃ ca vivekī puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.35 tathā viṣayo vyaktam avyaktaṃ cāviṣayaḥ puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.36 tathā sāmānyaṃ vyaktam avyaktaṃ cāsāmānyaḥ puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.37 acetanaṃ vyaktam avyaktaṃ ca cetanaḥ puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.39 prasavadharmi vyaktaṃ pradhānaṃ cāprasavadharmī puruṣaḥ /
SKBh zu SāṃKār, 11.2, 1.42 tad uktaṃ tathā ca pumān iti /
SKBh zu SāṃKār, 11.2, 1.43 tat pūrvasyām āryāyāṃ pradhānam ahetumad yathā vyākhyātaṃ tathā ca pumān /
SKBh zu SāṃKār, 11.2, 1.45 tatra hetumad vyaktam ahetumat pradhānaṃ tathā ca pumān ahetumān anutpādyatvāt /
SKBh zu SāṃKār, 11.2, 1.49 tathā ca vyāpī pumān sarvagatatvāt /
SKBh zu SāṃKār, 11.2, 1.50 sakriyaṃ vyaktam akriyaṃ pradhānaṃ tathā ca pumān akriyaḥ sarvagatatvād eva /
SKBh zu SāṃKār, 11.2, 1.52 āśritaṃ vyaktam anāśritam avyaktaṃ tathā ca pumān anāśritaḥ /
SKBh zu SāṃKār, 11.2, 1.53 liṅgaṃ vyaktam aliṅgam avyaktaṃ tathā ca pumān apyaliṅgaḥ /
SKBh zu SāṃKār, 11.2, 1.56 tathā ca pumān niravayavaḥ /
SKBh zu SāṃKār, 11.2, 1.58 kiṃ ca paratantraṃ vyaktaṃ svatantram avyaktam /
SKBh zu SāṃKār, 11.2, 1.59 tathā ca pumān api svatantra ātmanaḥ prabhavatīty arthaḥ /
SKBh zu SāṃKār, 11.2, 1.61 vyaktapradhānayoḥ sādharmyaṃ puruṣasya vaidharmyaṃ ca triguṇam avivekītyādi prakṛtyāryāyāṃ vyākhyātam /
SKBh zu SāṃKār, 11.2, 1.62 tatra yad uktaṃ triguṇam iti vyaktam avyaktaṃ ca /
SKBh zu SāṃKār, 12.2, 1.1 prītyātmakā aprītyātmakā viṣādātmakāśca guṇāḥ sattvarajastamāṃsītyarthaḥ /
SKBh zu SāṃKār, 12.2, 1.14 tathānyonyābhibhavāśrayajananamithunavṛttayaśca /
SKBh zu SāṃKār, 12.2, 1.15 anyonyābhibhavā anyonyāśrayā anyonyajananā anyonyamithunā anyonyavṛttayaśca te tathoktāḥ /
SKBh zu SāṃKār, 12.2, 1.21 tathānyonyāśrayāśca dvyaṇukavad guṇāḥ /
SKBh zu SāṃKār, 12.2, 1.23 tathānyonyamithunāśca yathā strīpuṃsāvanyonyamithunau tathā guṇāḥ /
SKBh zu SāṃKār, 12.2, 2.2 anyonyavṛttayaśca parasparaṃ vartante /
SKBh zu SāṃKār, 12.2, 2.5 yathā rājā sadodyuktaḥ prajāpālane duṣṭanigrahe śiṣṭānāṃ sukham utpādayati duṣṭānāṃ duḥkhaṃ mohaṃ caivaṃ rajaḥ sattvatamasor vṛttiṃ janayati /
SKBh zu SāṃKār, 12.2, 2.9 kiṃ cānyat //
SKBh zu SāṃKār, 13.2, 1.1 sattvaṃ laghu prakāśakaṃ ca /
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
SKBh zu SāṃKār, 13.2, 1.3 upaṣṭambhakaṃ calaṃ ca rajaḥ /
SKBh zu SāṃKār, 13.2, 1.6 tathā rajaśca calaṃ dṛṣṭaṃ rajovṛttiścalacitto bhavati /
SKBh zu SāṃKār, 13.2, 1.11 pradīpavaccārthato vṛttiḥ /
SKBh zu SāṃKār, 13.2, 1.16 triguṇam aviveki viṣaya ityādi pradhānaṃ vyaktaṃ ca vyākhyātam /
SKBh zu SāṃKār, 13.2, 1.17 tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate /
SKBh zu SāṃKār, 13.2, 1.17 tatra pradhānaṃ upalabhyamānaṃ mahadādi ca triguṇam avivekyādīti ca katham avagamyate /
SKBh zu SāṃKār, 14.2, 1.11 itaścāvyaktaṃ siddhaṃ kāraṇagaṇātmakatvāt kāryasya /
SKBh zu SāṃKār, 15.2, 1.10 parimāṇācca bhedānām asti pradhānaṃ yasmād vyaktam utpannam /
SKBh zu SāṃKār, 15.2, 1.15 tathā śaktitaḥ pravṛtteśca /
SKBh zu SāṃKār, 15.2, 1.20 kāraṇasya kāryasya ca vibhāgaḥ /
SKBh zu SāṃKār, 15.2, 1.22 mṛtpiṇḍo vā ghaṭaṃ niṣpādayati na caivaṃ ghaṭo mṛtpiṇḍam /
SKBh zu SāṃKār, 15.2, 1.24 itaścāvibhāgād vaiśvarūpyasya /
SKBh zu SāṃKār, 15.2, 1.29 pṛthivyāpas tejo vāyur ākāśam ityetāni pañca mahābhūtāni pralayakāle sṛṣṭikrameṇaivāvibhāgaṃ yānti tanmātreṣu pariṇāmeṣu tanmātrāṇyekādaśendriyāṇi cāhaṃkāre 'haṃkāro buddhau buddhiḥ pradhāne /
SKBh zu SāṃKār, 16.2, 1.7 yathā vā tantavaḥ samuditāḥ paṭaṃ janayantyevam avyaktaṃ guṇasamudayān mahadādi janayatīti triguṇataḥ samudayācca vyaktaṃ jagat pravartate /
SKBh zu SāṃKār, 16.2, 1.22 itaścottaraṃ puruṣāstitvapratiprapādanārtham āha //
SKBh zu SāṃKār, 17.2, 13.0 itaścātmāsti triguṇādiviparyayāt //
SKBh zu SāṃKār, 17.2, 15.0 yenoktaṃ tadviparītastathā ca pumān //
SKBh zu SāṃKār, 17.2, 19.0 tathā coktaṃ ṣaṣṭitantre puruṣādhiṣṭhitaṃ pradhānaṃ pravartate //
SKBh zu SāṃKār, 17.2, 22.0 itaśca kaivalyārthaṃ pravṛtteś ca //
SKBh zu SāṃKār, 17.2, 22.0 itaśca kaivalyārthaṃ pravṛtteś ca //
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 17.2, 24.0 tannimittaṃ yā ca pravṛttistasyāḥ svakaivalyārthaṃ pravṛtteḥ sakāśād anumīyate 'styātmeti yataḥ sarvo vidvān avidvāṃśca saṃsārakṣayam icchati //
SKBh zu SāṃKār, 18.2, 1.1 janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni teṣāṃ pratiniyamāt pratyekaniyamād ityarthaḥ /
SKBh zu SāṃKār, 18.2, 1.1 janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni teṣāṃ pratiniyamāt pratyekaniyamād ityarthaḥ /
SKBh zu SāṃKār, 18.2, 1.1 janma ca maraṇaṃ ca karaṇāni ca janmamaraṇakaraṇāni teṣāṃ pratiniyamāt pratyekaniyamād ityarthaḥ /
SKBh zu SāṃKār, 18.2, 1.3 na caivaṃ bhavati tasmājjanmamaraṇakaraṇānāṃ pratiniyamāt puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 18.2, 1.4 itaścāyugapat pravṛtteśca /
SKBh zu SāṃKār, 18.2, 1.4 itaścāyugapat pravṛtteśca /
SKBh zu SāṃKār, 18.2, 1.8 tasmād ayugapat pravṛtteśca bahava iti siddham /
SKBh zu SāṃKār, 18.2, 1.9 kiṃ cānyat traiguṇyaviparyayāccaiva /
SKBh zu SāṃKār, 18.2, 1.9 kiṃ cānyat traiguṇyaviparyayāccaiva /
SKBh zu SāṃKār, 18.2, 1.10 triguṇabhāvaviparyayācca puruṣabahutvaṃ siddham /
SKBh zu SāṃKār, 19.2, 1.1 tasmācca viparyāsāt /
SKBh zu SāṃKār, 19.2, 1.2 tasmācca yathoktatraiguṇyaviparyāsād viparyayānnirguṇaḥ puruṣo vivekī bhoktetyādiguṇānāṃ puruṣasya yo viparyāsa uktastasmāt /
SKBh zu SāṃKār, 19.2, 1.7 kiṃ cānyat kaivalyam /
SKBh zu SāṃKār, 19.2, 1.13 tasmād draṣṭṛtvam akartṛbhāvaśca /
SKBh zu SāṃKār, 19.2, 1.16 evaṃ puruṣasyāstitvaṃ ca siddham /
SKBh zu SāṃKār, 19.2, 1.20 na ca kartā puruṣaḥ /
SKBh zu SāṃKār, 20.2, 1.8 guṇakartṛtve ca tathā karteva bhavatyudāsīnaḥ /
SKBh zu SāṃKār, 21.2, 1.4 sa ca saṃyogaḥ paṅgvandhavad ubhayor api draṣṭavyaḥ /
SKBh zu SāṃKār, 21.2, 1.5 yathaikaḥ paṅgur ekaścāndhaḥ /
SKBh zu SāṃKār, 21.2, 1.6 etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ /
SKBh zu SāṃKār, 21.2, 1.6 etau dvāvapi gacchantau mahatā sāmarthyenāṭavyāṃ sārthasya stenakṛtād upaplavāt svabandhuparityaktau daivād itaścetaśca ceratuḥ /
SKBh zu SāṃKār, 21.2, 1.7 svagatyā ca tau saṃyogam upayātau /
SKBh zu SāṃKār, 21.2, 1.8 punastayoḥ svavacasor viśvastatvena saṃyogo gamanārthaṃ darśanārthaṃ ca bhavati /
SKBh zu SāṃKār, 21.2, 1.10 evaṃ śarīrārūḍhapaṅgudarśitena mārgeṇāndho yāti paṅguścāndhaskandhārūḍhaḥ /
SKBh zu SāṃKār, 21.2, 1.15 kiṃ cānyat tatkṛtaḥ sargaḥ /
SKBh zu SāṃKār, 22.2, 1.4 tasmācca mahato 'haṃkāra utpadyate /
SKBh zu SāṃKār, 22.2, 1.6 tasmād gaṇaśca ṣoḍaśakaḥ /
SKBh zu SāṃKār, 23.2, 1.5 sā ca buddhir aṣṭāṅgikā sāttvikatāmasarūpabhedāt /
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.8 tatra yamā niyamāśca pātañjale 'bhihitāḥ /
SKBh zu SāṃKār, 23.2, 1.12 tacca dvividhaṃ bāhyam ābhyantaraṃ ceti /
SKBh zu SāṃKār, 23.2, 1.12 tacca dvividhaṃ bāhyam ābhyantaraṃ ceti /
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
SKBh zu SāṃKār, 23.2, 1.18 vairāgyam api dvividhaṃ bāhyam ābhyantaraṃ ca /
SKBh zu SāṃKār, 23.2, 1.23 taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.23 taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.34 kiṃ cānyat tāmasam asmād viparyastam /
SKBh zu SāṃKār, 24.2, 1.1 ekādaśakaśca gaṇa ekādaśendriyāṇi /
SKBh zu SāṃKār, 25.2, 1.2 tasya ca pūrvācāryaiḥ saṃjñā kṛtā vaikṛta iti /
SKBh zu SāṃKār, 25.2, 1.6 kiṃ cānyad bhūtādestanmātraḥ sa tāmasaḥ /
SKBh zu SāṃKār, 25.2, 1.12 kiṃ ca taijasād ubhayam /
SKBh zu SāṃKār, 26.2, 1.10 mana ekādaśaṃ kimātmakaṃ kiṃsvarūpaṃ ceti tad ucyate //
SKBh zu SāṃKār, 27.2, 1.3 kasmād buddhīndriyāṇāṃ pravṛttiṃ kalpayati karmendriyāṇāṃ ca /
SKBh zu SāṃKār, 27.2, 1.6 kiṃ cānyad indriyaṃ ca sādharmyāt samānadharmabhāvāt /
SKBh zu SāṃKār, 27.2, 1.6 kiṃ cānyad indriyaṃ ca sādharmyāt samānadharmabhāvāt /
SKBh zu SāṃKār, 27.2, 1.17 guṇapariṇāmaviśeṣānnānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 27.2, 1.18 imānyekādaśendriyāṇi śabdasparśarūparasagandhāḥ pañcānāṃ vacanādānaviharaṇotsargānandāśca pañcānām /
SKBh zu SāṃKār, 27.2, 1.19 saṃkalpaśca manasaḥ /
SKBh zu SāṃKār, 27.2, 1.21 tasya viśeṣād indriyāṇāṃ nānātvaṃ bāhyabhedāśca /
SKBh zu SāṃKār, 28.2, 1.7 vacanādānaviharaṇotsargānandāśca pañcānāṃ karmendriyāṇām ityarthaḥ /
SKBh zu SāṃKār, 29.2, 1.3 tathābhimāno 'haṃkāra ityabhimānalakṣaṇo 'bhimānavṛttiśca /
SKBh zu SāṃKār, 29.2, 1.6 asāmānyā yā prāgabhihitā buddhīndriyāṇāṃ ca vṛttiḥ sāpyasāmānyaiveti /
SKBh zu SāṃKār, 29.2, 1.16 kiṃca śarīravyāptir ābhyantaravibhāgaśca yena kriyate 'sau śarīravyāptyākāśavad vyānaḥ /
SKBh zu SāṃKār, 30.2, 1.8 kiṃca kramaśaśca tasya nirdiṣṭā /
SKBh zu SāṃKār, 30.2, 1.9 tasyeti catuṣṭayasya kramaśaśca vṛttir bhavati /
SKBh zu SāṃKār, 30.2, 1.13 ato 'haṃkāraśca niścayārthaṃ sthāṇur eveti /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.18 adṛṣṭe 'nāgate 'tīte ca kāle buddhyahaṃkāramanasāṃ rūpe cakṣuḥpūrvikā trayasya vṛttiḥ sparśe tvakpūrvikā gandhe ghrāṇapūrvikā rase rasanapūrvikā śabde śravaṇapūrvikā buddhyahaṃkāramanasām anāgate bhaviṣyati kāle 'tīte ca tatpūrvikā vṛttiḥ /
SKBh zu SāṃKār, 30.2, 1.19 vartamāne yugapat kramaśaśceti /
SKBh zu SāṃKār, 32.2, 1.6 tatrāharaṇaṃ dhāraṇaṃ ca karmendriyāṇi kurvanti prakāśaṃ buddhīndriyāṇi /
SKBh zu SāṃKār, 32.2, 1.9 kāryaṃ ca tasya daśadhā /
SKBh zu SāṃKār, 32.2, 1.11 śabdasparśarūparasagandhākhyaṃ vacanādānaviharaṇotsargānandākhyam etad daśavidhaṃ kāryaṃ buddhīndriyaiḥ prakāśitaṃ karmendriyāṇyāharanti dhārayanti ceti /
SKBh zu SāṃKār, 33.2, 1.2 daśadhā bāhyaṃ ca /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.5 sāṃpratakālaṃ śrotraṃ vartamānam eva śabdaṃ śṛṇoti nātītaṃ na ca bhaviṣyantaṃ cakṣurapi vartamānaṃ rūpaṃ paśyati nātītaṃ nānāgataṃ tvag vartamānaṃ sparśaṃ jihvā vartamānaṃ rasaṃ nāsikā vartamānaṃ gandhaṃ nātītānāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.6 evaṃ karmendriyāṇi vāg vartamānaṃ śabdam uccārayati nātītaṃ nānāgataṃ ca /
SKBh zu SāṃKār, 33.2, 1.7 pāṇī vartamānaṃ ghaṭam ādadāte nātītam anāgataṃ ca /
SKBh zu SāṃKār, 33.2, 1.9 pāyūpasthau ca vartamānāvutsargānandau kuruto nātītau nānāgatau /
SKBh zu SāṃKār, 33.2, 1.12 buddhyahaṃkāramanāṃsi trikālaviṣayāṇi buddhir vartamānaṃ ghaṭaṃ budhyate 'tītam anāgataṃ ceti /
SKBh zu SāṃKār, 33.2, 1.13 ahaṃkāro vartamāne 'bhimānaṃ karotyatīte 'nāgate ca /
SKBh zu SāṃKār, 33.2, 1.14 tathā mano vartamāne saṃkalpaṃ kurute 'tīte 'nāgate ca /
SKBh zu SāṃKār, 34.2, 1.5 devānāṃ mānuṣāṇāṃ ca vāg vadati ślokādīn uccārayati /
SKBh zu SāṃKār, 34.2, 1.6 tasmād devānāṃ mānuṣāṇāṃ ca vāgindriyaṃ tulyam /
SKBh zu SāṃKār, 36.2, 1.10 buddhīndriyāṇi karmendriyāṇyahaṃkāro manaścaitāni svaṃ svam arthaṃ puruṣasya prakāśya buddhau prayacchanti buddhisthaṃ kurvantītyarthaḥ /
SKBh zu SāṃKār, 36.2, 1.12 idaṃ cānyat //
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 39.2, 1.1 sūkṣmāstanmātrāṇi yat saṃgṛhītaṃ sūkṣmaśarīraṃ mahadādiliṅgaṃ sadā tiṣṭhati saṃsarati ca te sūkṣmāḥ /
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
SKBh zu SāṃKār, 39.2, 1.20 sūkṣmaṃ ca kathaṃ saṃsarati tad āha //
SKBh zu SāṃKār, 40.2, 1.8 tacca mahadādisūkṣmaparyantaṃ mahān ādau yasya tanmahadādi buddhir ahaṃkāro mana iti pañca tanmātrāṇi /
SKBh zu SāṃKār, 40.2, 1.19 kiṃprayojanena trayodaśavidhaṃ karaṇaṃ saṃsaratītyevaṃ codite satyāha //
SKBh zu SāṃKār, 41.2, 1.5 vaiśeṣiṇā śarīreṇa vinā kva liṅgasthānaṃ ceti /
SKBh zu SāṃKār, 42.2, 1.2 sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca /
SKBh zu SāṃKār, 42.2, 1.2 sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca /
SKBh zu SāṃKār, 43.2, 1.1 bhāvāstrividhāścintyante sāṃsiddhikāḥ prakṛtā vaikṛtāśca /
SKBh zu SāṃKār, 44.2, 1.6 kiṃca jñānena cāpavargaḥ /
SKBh zu SāṃKār, 44.2, 1.7 apavargaśca pañcaviṃśatitattvajñānam /
SKBh zu SāṃKār, 44.2, 1.12 sa caiva naimittikaḥ prākṛto vaikāriko dākṣiṇikaśca bandha iti vakṣyati purastāt /
SKBh zu SāṃKār, 44.2, 1.12 sa caiva naimittikaḥ prākṛto vaikāriko dākṣiṇikaśca bandha iti vakṣyati purastāt /
SKBh zu SāṃKār, 44.2, 1.14 prākṛtena ca bandhena tathā vaikārikeṇa ca /
SKBh zu SāṃKār, 44.2, 1.14 prākṛtena ca bandhena tathā vaikārikeṇa ca /
SKBh zu SāṃKār, 46.2, 1.3 sa ca pratyayasargaścaturdhā bhidyate viparyayāśaktituṣṭisiddhyākhyabhedāt /
SKBh zu SāṃKār, 47.2, 1.6 tathā ca tuṣṭir navadhordhvasrotasi rājasāni jñānāni /
SKBh zu SāṃKār, 48.2, 1.7 punaśca tatkṣaye saṃsarantyeṣo 'ṣṭavidho moha iti /
SKBh zu SāṃKār, 49.2, 1.1 bhavantyaśakteśca karaṇavaikalyād aṣṭāviṃśatibhedā ityuddiṣṭam /
SKBh zu SāṃKār, 50.2, 1.2 adhyātmani bhavā ādhyātmikāstāśca prakṛtyupādānakālabhāgyākhyāḥ /
SKBh zu SāṃKār, 50.2, 1.4 yathā kaścit prakṛtiṃ vetti tasyāḥ saguṇatvanirguṇatvaṃ ca /
SKBh zu SāṃKār, 50.2, 1.16 bāhyā viṣayoparamācca pañca /
SKBh zu SāṃKār, 51.2, 1.18 yathā kaścid bhagavatāṃ pratyāśrayauṣadhitridaṇḍakuṇḍikādīnāṃ grāsācchādanādīnāṃ ca dānenopakṛtya tebhyo jñānam avāpya mokṣaṃ yāti /
SKBh zu SāṃKār, 51.2, 1.27 viparyayāśaktituṣṭisiddhīnām evoddeśo nirdeśaśca kṛta iti /
SKBh zu SāṃKār, 51.2, 1.35 liṅgaṃ ca tanmātrasargaścaturdaśabhūtaparyantam uktaḥ /
SKBh zu SāṃKār, 52.2, 1.2 liṅgena tanmātrasargeṇa ca vinā bhāvanirvṛttirna sthūlasūkṣmadehasādhyatvād dharmādeḥ /
SKBh zu SāṃKār, 52.2, 1.3 anāditvācca sargasya bījāṅkuravad anyonyāśrayo na doṣāya tattajjātīyāpekṣitve 'pi tattadvyaktīnāṃ parasparānapekṣitvāt /
SKBh zu SāṃKār, 52.2, 1.4 tasmād bhāvākhyo liṅgākhyaśca dvividhaḥ pravartate sarga iti /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 55.2, 1.1 tatreti teṣu devamānuṣatiryagyoniṣu jarākṛtaṃ maraṇakṛtaṃ caiva duḥkhaṃ cetanaḥ caitanyavān puruṣaḥ prāpnoti na pradhānaṃ na buddhir nāhaṃkāro na tanmātrāṇīndriyāṇi mahābhūtāni ca /
SKBh zu SāṃKār, 56.2, 1.1 ityeṣa parisamāptau nirdeśe ca /
SKBh zu SāṃKār, 56.2, 1.11 svārtha iva na ca svārthaḥ parārtha eva /
SKBh zu SāṃKār, 56.2, 1.12 arthaḥ śabdādiviṣayopalabdhir guṇapuruṣāntaropalabdhiśca /
SKBh zu SāṃKār, 56.2, 1.14 tathā coktaṃ kumbhavat pradhānaṃ puruṣārthaṃ kṛtvā nivartata iti /
SKBh zu SāṃKār, 56.2, 1.19 satyaṃ kiṃtvacetānānām api pravṛttir dṛṣṭā nivṛttiśca /
SKBh zu SāṃKār, 57.2, 1.1 yathā tṛṇādikaṃ gavā bhakṣitaṃ kṣīrabhāvena pariṇamya vatsavivṛddhiṃ karoti puṣṭe ca vatse nivartata evaṃ puruṣavimokṣanimittaṃ pradhānam iti /
SKBh zu SāṃKār, 58.2, 1.1 yathā loka iṣṭautsukye sati tasya nivṛttyarthaṃ kriyāsu pravartate gamanāgamanakriyāsu kṛtakāryo nivartate tathā puruṣasya vimokṣārthaṃ śabdādiviṣayopabhogalakṣaṇaṃ guṇapuruṣāntaropalabdhilakṣaṇaṃ ca dvividham api puruṣārthaṃ kṛtvā pradhānaṃ nivartate /
SKBh zu SāṃKār, 59.2, 1.1 yathā nartakī śṛṅgārādirasair itihāsādibhāvaiśca nibaddhagītavāditravṛttāni raṅgasya darśayitvā kṛtakāryā nṛtyānnivartate tathā prakṛtir api puruṣasyātmānaṃ prakāśya buddhyahaṃkāratanmātrendriyamahābhūtabhedena nivartate /
SKBh zu SāṃKār, 60.2, 1.8 nivṛttā ca kiṃ karotītyāha //
SKBh zu SāṃKār, 61.2, 2.11 tathā keṣāṃcit kālaḥ kāraṇam ityuktaṃ ca /
SKBh zu SāṃKār, 61.2, 3.9 tathā ca loke rūḍhaṃ puruṣo muktaḥ puruṣaḥ saṃsaratīti ca /
SKBh zu SāṃKār, 61.2, 3.9 tathā ca loke rūḍhaṃ puruṣo muktaḥ puruṣaḥ saṃsaratīti ca /
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
SKBh zu SāṃKār, 62.2, 1.2 atha mukta eva svabhāvāt sa sarvagataśca kathaṃ saṃsarati /
SKBh zu SāṃKār, 62.2, 1.9 prakṛtir evātmānaṃ badhnāti mocayati ca yanna sūkṣmaśarīraṃ tanmātrakaṃ trividhakaraṇopetaṃ tat trividhena bandhena badhyate /
SKBh zu SāṃKār, 62.2, 1.11 prākṛtena ca bandhena tathā vaikārikeṇa ca /
SKBh zu SāṃKār, 62.2, 1.11 prākṛtena ca bandhena tathā vaikārikeṇa ca /
SKBh zu SāṃKār, 62.2, 2.2 prakṛtiśca badhyate prakṛtiśca mucyate saṃsaratīti /
SKBh zu SāṃKār, 62.2, 2.2 prakṛtiśca badhyate prakṛtiśca mucyate saṃsaratīti /
SKBh zu SāṃKār, 66.2, 1.7 prakṛter dvividhaṃ prayojanaṃ śabdaviṣayopalabdhir guṇapuruṣāntaropalabdhiśca /
SKBh zu SāṃKār, 67.2, 1.12 jñānaṃ tvanāgatakarma dahati vartamānaśarīreṇa ca yat karoti tad apīti vihitānuṣṭhānakaraṇād iti /
SKBh zu SāṃKār, 69.2, 1.6 yatraitāḥ saptatir āryā bhāṣyaṃ cātra gauḍapādakṛtam //