Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5860
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prativiṣayeṣu śrotrādīnāṃ śabdādiviṣayeṣvadhyavasāyo dṛṣṭaṃ pratyakṣam ity arthaḥ / (1.1) Par.?
trividham anumānam ākhyātam / (1.2) Par.?
pūrvavaccheṣavat sāmānyatodṛṣṭam ceti / (1.3) Par.?
pūrvam asyāstīti pūrvavad yathā / (1.4) Par.?
meghonnatyā vṛṣṭim sādhayati pūrvadṛṣṭatvāt / (1.5) Par.?
śeṣavad yathā / (1.6) Par.?
samudrād ekam jalapalaṃ lavaṇam āsādya śeṣasyāpy asti lavaṇabhāva iti / (1.7) Par.?
sāmānyatodṛṣṭaṃ deśād deśāntaraṃ prāptaṃ dṛṣṭaṃ gatimaccandratārakaṃ caitravat / (1.8) Par.?
yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti / (1.9) Par.?
tathā puṣpitāmradarśanād anyatra puṣpitā āmrā iti sāmānyatodṛṣṭena sādhayati / (1.10) Par.?
etat sāmānyatodṛṣṭam / (1.11) Par.?
kiṃca talliṅgaliṅgipūrvakam iti / (1.12) Par.?
tad anumānaṃ liṅgapūrvakaṃ yatra liṅgena liṅgyanumīyate yathā daṇḍena yatiḥ / (1.13) Par.?
liṅgipūrvakaṃ ca yatra liṅginā liṅgam anumīyate / (1.14) Par.?
yathā dṛṣṭvā yatim asyedam tridaṇḍam iti / (1.15) Par.?
āptaśrutir āptavacanam ca / (1.16) Par.?
āptā ācāryā brahmādayaḥ / (1.17) Par.?
śrutir vedaḥ / (1.18) Par.?
āptāś ca śrutiś cāptaśrutistad uktam āptavacanam iti / (1.19) Par.?
evaṃ trividhaṃ pramāṇam uktaṃ tatra kena pramāṇena kiṃ sādhyam ucyate // (1.20) Par.?
Duration=0.032987833023071 secs.