Occurrences

Tantrākhyāyikā

Tantrākhyāyikā
TAkhy, 1, 4.1 akasmāc cānuṣaṅgikaṃ devagṛhe vānarayūtham āgatam //
TAkhy, 1, 11.1 asti kaścid gomāyur āhāravicchedāt kṣutkṣāmakaṇṭha itaś ca itaḥ paribhramann ubhayasainyasyāyodhanabhūmim apaśyat //
TAkhy, 1, 12.1 tatra ca mahāntaṃ śabdam aśṛṇot //
TAkhy, 1, 14.1 tāṃ ca dṛṣṭvācintayat //
TAkhy, 1, 18.1 svayaṃ ca kautukād ubhayor mukhayor atāḍayat acintayac ca //
TAkhy, 1, 18.1 svayaṃ ca kautukād ubhayor mukhayor atāḍayat acintayac ca //
TAkhy, 1, 19.1 gamyaṃ caitad bhakṣyaṃ ca mama //
TAkhy, 1, 19.1 gamyaṃ caitad bhakṣyaṃ ca mama //
TAkhy, 1, 21.1 paruṣatvācca carmaṇaḥ kathamapi na daṃṣṭrābhaṅgam avāptavān //
TAkhy, 1, 22.1 pratibaddhaś ca punar apy acintayat //
TAkhy, 1, 30.1 sa ca na kasyacid api viśvāsaṃ yāti //
TAkhy, 1, 31.1 atha kadācid āṣāḍhabhūtir nāma paravittāpahṛt katham iyam arthamātrāsya mayā parihartavyeti vitarkyāvalaganarūpeṇa upagamya tatkālena ca viśvāsam anayat //
TAkhy, 1, 33.1 tatra ca kasmiṃścid vanoddeśe nadītīre mātrāntika āṣāḍhabhūtim avasthāpyaikāntam udakagrahaṇārthaṃ gataḥ //
TAkhy, 1, 34.1 apaśyac ca mahan meṣayuddham //
TAkhy, 1, 35.1 anavaratayuddhaśaktisampannayoś ca tayoḥ śṛṅgapañjarāntarodbhūtāsṛg bahu bhūmau nipatitaṃ dṛṣṭvā āśāpratibaddhacittaḥ piśitalobhatayā gomāyus tajjighṛkṣuḥ saṃpīḍitodghātāt sadyaḥ pañcatvam agamat //
TAkhy, 1, 38.1 kṛtaśaucaś cāgatas tam uddeśam āṣāḍhabhūtim api gṛhītārthamātrāsāram apakrāntaṃ nāpaśyad devaśarmā //
TAkhy, 1, 39.1 kevalaṃ tvapaviddhatridaṇḍakāṣṭhakuṇḍikāparisrāvaṇakūrcakādy apaśyat acintayacca //
TAkhy, 1, 43.1 vayaṃ cāṣāḍhabhūtineti //
TAkhy, 1, 45.1 praviśann ekāntavāsinaṃ tantravāyam apaśyat āvāsakaṃ ca prārthitavān //
TAkhy, 1, 50.1 abhimukhaś cāsyā bhartā madavilopāsamāptākṣaravacanaḥ pariskhalitagatir avasrastavāsāḥ samāyātaḥ //
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
TAkhy, 1, 53.1 suptapratibuddhaś cāsau tām ākroṣṭum ārabdhaḥ //
TAkhy, 1, 58.1 punar api cāsau pratibuddhas tāṃ madhyasthūṇāyāṃ rajjvā supratibaddhāṃ kṛtvā prasuptaḥ //
TAkhy, 1, 67.1 āgatā ca sā tantravāyī dūtikām apṛcchat //
TAkhy, 1, 83.1 athāsau mūrkhaḥ kṛtakavacanavyāmohitacittaḥ prajvālyolkām avyaṅgamukhīṃ jāyāṃ dṛṣṭvā protphullanayanaḥ paricumbya hṛṣṭamanā bandhavād avamucya pīḍitaṃ ca pariṣvajya śayyām āropitavān //
TAkhy, 1, 90.1 sā ca duṣṭābhyantarasthaiva kṣuram eva prāhiṇot //
TAkhy, 1, 91.1 sa ca samastakṣurabhāṇḍāsamarpaṇāt krodhāviṣṭacitto nāpitas tam eva tasyāḥ kṣuraṃ pratīpaṃ prāhiṇot //
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 1, 97.1 niṣpāpaṃ ca parivrāṭ śūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya dharmasthānādhikṛtān abravīt //
TAkhy, 1, 97.1 niṣpāpaṃ ca parivrāṭ śūlasthānaṃ nīyamānaṃ nāpitaṃ dṛṣṭvā sattvānukampayā copalabdhatattvārtho 'dhikaraṇam upagamya dharmasthānādhikṛtān abravīt //
TAkhy, 1, 100.1 jambuko huḍuyuddhena vayaṃ cāṣāḍhabhūtinā /
TAkhy, 1, 101.1 samupalabdhatattvārthaiś cādhikṛtaiḥ paritrāyito nāpita iti //
TAkhy, 1, 102.1 asti kasmiṃścit pradeśe vṛkṣaḥ tasmiṃś ca vāyasau dampatī prativasataḥ sma //
TAkhy, 1, 106.1 bālaghātitvāc ca vṛddhayor abhāva evāvayoḥ //
TAkhy, 1, 111.1 kathaṃ caitat //
TAkhy, 1, 153.1 taiścābhihitaḥ //
TAkhy, 1, 169.1 dṛṣṭaṃ ca tenāntaḥpuraikadeśe dhautavastrayugalopari suvarṇasūtram uttamamaṇiviracitaṃ mahārhaṃ prakṣālya ceṭikayā sthāpitam //
TAkhy, 1, 170.1 tac cāvasthāpyānyayā saha kathāṃ kartum ārabdhā //
TAkhy, 1, 174.1 tena cāsau supta eva ghātitaḥ //
TAkhy, 1, 207.1 taṃ ca vyāpādyainaṃ bhakṣayiṣyāmi //
TAkhy, 1, 215.1 sa tu tac chayanam atisūkṣmottaracchadam ubhayopadhānaṃ jāhnavīpulinavipulaṃ paramamṛdu surabhi ca dṛṣṭvā paraṃ paritoṣam upagataḥ //
TAkhy, 1, 216.1 tatsparśākṛṣṭamanā itaś cetaḥ paribhraman katham api tayā mandavisarpiṇyā sametaḥ //
TAkhy, 1, 221.1 ārye mayā tāvad ihānekaprakārāṇi māṃsāny āsvāditāni brāhmaṇakṣatriyaviṭśūdrāntaḥsthāni rudhirāṇi ca //
TAkhy, 1, 225.1 tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād āsvādayitum iti //
TAkhy, 1, 225.1 tac ca surabhi puṣṭikaraṃ cecchāmy ahaṃ tvatprasādād āsvādayitum iti //
TAkhy, 1, 231.1 kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti //
TAkhy, 1, 236.1 madhupānaśramāgatanidrasya rativilāsanirbharasuptasya ca śanair mṛdutayā bhavatā vicāraṇīyam //
TAkhy, 1, 242.1 śayyāpālair api svāmyādeśāt sunipuṇam anviṣadbhir vastraṃ parivartayadbhir antarlīnā mandavisarpiṇī samāsāditā vyāpāditā ca //
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
TAkhy, 1, 246.1 śvagaṇaś ca yathāgataṃ prāyāt //
TAkhy, 1, 255.1 pratidinaṃ ca kesarikarajakuliśadāritamattebhapiśitair āpūryamāṇakukṣiḥ kakṣam iva taṃ jambukapūgaṃ bahiḥ kṛtvā siṃhavyāghrādīn āsannavartinaś cakāra //
TAkhy, 1, 261.1 taṃ cājñātapūrvarūpaṃ hāsyajananaṃ dṛṣṭvā siṃhaḥ pṛṣṭavān //
TAkhy, 1, 268.1 siṃhena cāsyābhyavapattir abhayapradānaṃ ca dattam //
TAkhy, 1, 268.1 siṃhena cāsyābhyavapattir abhayapradānaṃ ca dattam //
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
TAkhy, 1, 270.1 pañcaṣaḍdivasātikrānte ca kāle sarva eva ta āhāravaikalyād ātyayikam āpatitāḥ //
TAkhy, 1, 277.1 sādhv anujīvivṛttaṃ madupari bhaktiś ca bhavatām //
TAkhy, 1, 279.1 śaktā bhavantaḥ sarujaś cāham //
TAkhy, 1, 281.1 yadā ca na kiṃcid ūcuḥ tadā tenābhihitāḥ //
TAkhy, 1, 284.1 aham etadavastho 'pi yuṣmākam ātmanaś cotpādayiṣye prāṇayātrārtham iti //
TAkhy, 1, 296.1 śaṣpabhujaḥ piśitāśinaś ca viṣamasambandhāḥ //
TAkhy, 1, 299.1 tena cāyuktam aśakyaṃ caitad iti //
TAkhy, 1, 299.1 tena cāyuktam aśakyaṃ caitad iti //
TAkhy, 1, 303.1 siṃhena cābhihitam //
TAkhy, 1, 307.1 vayaṃ tu sarva evāhāravaikalyād andhāḥ parikṣīṇaśaktayaś ca //
TAkhy, 1, 317.1 mayāsyābhyavapattir abhayaṃ ca prasādīkṛtam //
TAkhy, 1, 318.1 api ca //
TAkhy, 1, 319.1 na gopradānaṃ na mahīpradānaṃ na cānnadānaṃ hi tathā pradhānam //
TAkhy, 1, 324.1 api coktam //
TAkhy, 1, 327.1 punaś cāha //
TAkhy, 1, 333.1 ayaṃ tāvad etadavasthaṃ svāminam asmāṃś ca dṛṣṭvā svayam ātmānam anyapuṣṭyarthaṃ svargagamanāya sattvahitāya nivedayati //
TAkhy, 1, 343.1 tasmiṃś cāpayāte gomāyur abhihitavān //
TAkhy, 1, 347.1 apayāte ca tasmin dvīpyāha //
TAkhy, 1, 357.1 evam abhivadann eva dvīpigomāyubhyāṃ vidāritobhayakukṣiḥ sadyaḥ pañcatvam upagato bhakṣitaś ceti //
TAkhy, 1, 372.1 uktaṃ ca //
TAkhy, 1, 374.1 api ca //
TAkhy, 1, 377.1 kathaṃ caitat //
TAkhy, 1, 386.1 tathā cānuṣṭhite kacchapenābhihitau //
TAkhy, 1, 400.1 evaṃ ca niṣpanne tajjalāśayasaṃnikṛṣṭanagarasyopariṣṭān nīyamānaṃ dṛṣṭvā kim idaṃ śakaṭacakrapramāṇaṃ viyatā nīyata iti janaḥ sakalakalaḥ saṃvṛttaḥ //
TAkhy, 1, 401.1 tac ca śrutvāsannavināśaḥ kacchapo yaṣṭiṃ tyaktvābhihitavān //
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
TAkhy, 1, 405.1 anāgatavidhātā pratyutpannamatir yadbhaviṣyaś ceti //
TAkhy, 1, 409.1 tac ca śrutvānāgatavidhātrā cintitam //
TAkhy, 1, 411.1 tad ahaṃ pratyutpannamatiṃ yadbhaviṣyaṃ ca gṛhītvānyam achinnasrotaskaṃ hradaṃ saṃśrayāmīti //
TAkhy, 1, 415.1 anyedyuś cāpayāte 'nāgatavidhātari matsyabandhair antaḥsroto nirudhya prakṣiptaṃ saṃvartajālam //
TAkhy, 1, 416.1 apakṛṣṭe ca jāle tasmin hrade nāpy ekataro 'vaśiṣṭaḥ //
TAkhy, 1, 422.1 anāgatavidhātā ceti //
TAkhy, 1, 439.1 jñātvā ca devaḥ parihasya samudrasyedam uvāca //
TAkhy, 1, 459.1 tvayāpy evaṃ vayam ātmā ca saṃvardhitāḥ syur iti //
TAkhy, 1, 460.1 pratipannaś cāsau //
TAkhy, 1, 467.1 atha pratipanne śaṅkukarṇaḥ papāta bhūmau khaṇḍaśaś ca kṛtaḥ //
TAkhy, 1, 470.1 gate ca tasmiṃś caturakas taṃ kravyamukham āha //
TAkhy, 1, 489.1 etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho 'nena pathāyātaḥ //
TAkhy, 1, 489.1 etasmiṃś cāntare kathamapi ca tatsamīpam atha kaścit sārthavāho 'nena pathāyātaḥ //
TAkhy, 1, 490.1 tasya ca sārthāgresaraṃ kaṭāhena galabaddhena karabham āgacchantaṃ dṛṣṭvā kṛtakaviṣādo jambukas taṃ siṃham āha //
TAkhy, 1, 506.1 punaś ca tenāsakṛd vāryamāṇo naiva śāmyati //
TAkhy, 1, 520.1 yatkāraṇam puṇyaparīkṣā hrāsavṛddhibhyāṃ bhaviṣyaty ekārthatā ca janaspṛhaṇīyā //
TAkhy, 1, 521.1 tathā cānuṣṭhite śeṣaṃ kutracit suguptaṃ kṛtvā praviṣṭau //
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 1, 522.1 atha tadvarṣābhyantare duṣṭabuddhir asadvyayavyasanitvād bhāgyacchidratayā ca kṣīṇapratyaṃśaḥ punar api ca nidhito dharmabuddhinā sahāparaśataṃ vibhaktavān //
TAkhy, 1, 529.1 pratipanne ca dharmabuddhinā saha gatvā tam evoddeśaṃ khātakarma kartum ārabdhaḥ //
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
TAkhy, 1, 530.1 khanyamāne ca yadā na dṛśyate tadā prathamataraṃ dhṛṣṭatayā duṣṭabuddhiḥ pāṣāṇenātmanaḥ śiro 'tāḍayad abravīc ca sasambhramam //
TAkhy, 1, 534.1 āvedite ca tasminn arthe 'vagate 'vyaktavyavahāraduśchedatayā saṃniruddhau //
TAkhy, 1, 535.1 pañcarātrābhyantarāc ca duṣṭabuddhinādhikṛtānāṃ pratijñātam //
TAkhy, 1, 552.1 tathā ca //
TAkhy, 1, 558.1 tatra ca vṛkṣavivarānusārī mahākāyo 'hir asaṃjātakriyāṇy eva apatyāni bhakṣayati sma //
TAkhy, 1, 559.1 tena ca nirvedena naṣṭasaṃjñāv āhārakriyām utsṛjya jalāśayaikadeśe vimanaskāv āsāte //
TAkhy, 1, 571.1 tathā cānuṣṭhite nakulaiḥ piśitamārgānusāribhiḥ pūrvavairakriyām anusmaradbhiḥ khaṇḍaśo 'hiṃ kurvadbhiḥ pūrvadṛṣṭamārgam ādhāvadbhir bakāvāsaṃ gatvā bakasya śeṣāpatyabhakṣaṇaṃ kṛtam iti //
TAkhy, 1, 577.1 tac ca śrutvā dharmabuddhiś cintayāmāsa //
TAkhy, 1, 585.1 cintitaṃ ca mayā //
TAkhy, 1, 587.1 abhihitaṃ ca //
TAkhy, 1, 595.1 pradīpte ca vahnau samantata ujjvalībhūtād vṛkṣavivarāt sphaṭitatanuḥ pluṣṭakeśaḥ srastatvag yadā jāto vaṇik tadā bhūmau nipatitaḥ //
TAkhy, 1, 597.1 kiṃcijjīvitaṃ ca pratyakṣam abhijñāya vaṇikputraṃ papracchuḥ //
TAkhy, 1, 608.1 kṣīṇabhāgyatvāc ca tena bahunāpi kālena na kiṃcid āsāditam //
TAkhy, 1, 609.1 pratyāgataś ca tāṃ tulāṃ tasmāt prārthitavān //
TAkhy, 1, 610.1 tenoktaṃ ca //
TAkhy, 1, 616.1 vṛṣyaṃ svādu mṛdu ca lohaṃ katham ākhavo na bhakṣayiṣyanti iti pratipannavāk //
TAkhy, 1, 617.1 asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān //
TAkhy, 1, 618.1 tasya ca nātidūre nadī //
TAkhy, 1, 619.1 tatra snānābhyudyatasya ca tasya svīyaṃ putram ekam āmalakasnānaśāṭikāsametaṃ pṛṣṭhataḥ preṣitavān //
TAkhy, 1, 621.1 atha bhojanasamaye sārthavāho dārakam adṛṣṭvā samākulamanāḥ śaṅkitahṛdayaś ca tam apṛcchat //
TAkhy, 1, 626.1 tac chrutvā paramāvigno nirdayībhūtaś ca taṃ bāhau gṛhītvā dharmasthānaṃ nītavān āha ca //
TAkhy, 1, 626.1 tac chrutvā paramāvigno nirdayībhūtaś ca taṃ bāhau gṛhītvā dharmasthānaṃ nītavān āha ca //
TAkhy, 1, 629.1 pṛṣṭaś cāsau prāḍvivākaiḥ //
TAkhy, 1, 639.1 tacca śrutvā pratipāditavantas te prāḍvivākāḥ parasparasya tattulātaddārakadānam iti //
TAkhy, 2, 7.1 tad apy aham anāyāsena prāpnomi bhakṣayāmi ca //
TAkhy, 2, 15.1 ardhākhyāte ca tasmiñ jūṭakarṇaḥ parivrāṇ nāgadantopaśliṣṭo muhurmuhur jarjaram avādayat //
TAkhy, 2, 16.1 kathyamānavighne ca kriyamāṇe kupito bṛhatsphig āha //
TAkhy, 2, 18.1 tathā ca //
TAkhy, 2, 22.1 paśya ayaṃ me mūṣako mahato 'pakārān karoti bhikṣābhājanapradhvaṃsān na cāham enaṃ śaknomi nivārayitum //
TAkhy, 2, 30.1 uktaṃ ca //
TAkhy, 2, 33.1 kathaṃ caitat //
TAkhy, 2, 49.1 kathaṃ caitat //
TAkhy, 2, 54.1 pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca //
TAkhy, 2, 54.1 pratinivṛtya ca pratibaddhagatiḥ sūkareṇa māṃsaṃ saṃkocitakaṃ bhūmau prakṣipya dhanuḥ sa śaraṃ ca kṛtvedam uvāca //
TAkhy, 2, 55.1 na me dhanur nāpi ca bāṇasaṃdhanaṃ kim eṣa śaṅkāṃ samupaiti sūkaraḥ //
TAkhy, 2, 57.1 ity uktvā tasmai viṣadigdham iṣuṃ prāhiṇoj jatrusthāne viddhvā parapārśvagataṃ ca kṛtavān //
TAkhy, 2, 60.1 tāṃś ca dṛṣṭvā paraṃ paritoṣam upāgataḥ //
TAkhy, 2, 61.1 āha ca //
TAkhy, 2, 69.1 tac ca śrutvā brāhmaṇyāha //
TAkhy, 2, 70.1 asti me tilastokaṃ taṇḍulastokaṃ ca //
TAkhy, 2, 73.1 tathā cānuṣṭhite tilaprasthaṃ kāmandakinādhiṣṭhitaṃ luñcayetyāsthāpitam //
TAkhy, 2, 74.1 tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ tayā cābhyantarasthayā dṛṣṭāḥ //
TAkhy, 2, 74.1 tathā cātivyagratvāt te tilāḥ kathamapi daivāc chunā viṭvālitāḥ tayā cābhyantarasthayā dṛṣṭāḥ //
TAkhy, 2, 80.1 tathā cānuṣṭhite yasmin veśmany ahaṃ bhikṣārtham upāgataḥ tasminn eva kāmandakir api tilavikrayārtham anupraviṣṭo 'kathayat //
TAkhy, 2, 87.1 tathā ca vṛtte bhartāsyāḥ samāgataḥ //
TAkhy, 2, 99.1 upanīte ca tasmin kakṣyāṃ baddhvā saṃdaṣṭauṣṭhapuṭaḥ pṛṣṭavān //
TAkhy, 2, 101.1 ākhyāte ca tasmin khātakarma kartum ārabdhaḥ //
TAkhy, 2, 102.1 ahaṃ cādāv eva tayor ātmagatam ālāpaṃ śrutvāharam utsṛjya kautukaparo 'vasthita āsam //
TAkhy, 2, 106.1 tat prādhānyāc cāhaṃ śaktimantam ātmānaṃ manye //
TAkhy, 2, 107.1 asāv api duṣṭo vivarānusārāt tad upalabhya gṛhītvā ca dhanaṃ punar āvasthaṃ prāpto jūṭakarṇam abravīt //
TAkhy, 2, 109.1 adhārdhaṃ ca vibhajya sukhāsīnau sthitau //
TAkhy, 2, 110.1 taṃ cāham ātmano 'vasādaṃ prāpyācintayam //
TAkhy, 2, 113.1 anye ca ye mamānucarāḥ ta āgatya mām abruvan //
TAkhy, 2, 119.1 ekāntāvasthitaś ca tayor durātmanoḥ pūrvākhyāte śeṣam ālāpam aśṛṇavam //
TAkhy, 2, 131.1 api ca //
TAkhy, 2, 136.1 śṛṇomi cānucarāṇāṃ parasparālāpam //
TAkhy, 2, 139.1 evam uktvā pañcāśanmātrā gatāḥ punar api pañcaviṃśatiḥ daśa pañca ceti athānye dvādaśāṣṭau //
TAkhy, 2, 147.1 paśyāmi ca māṃ dṛṣṭvā sammukhaṃ ta eva matsapatnaiḥ saha parasparaṃ kilakilāyanto hastāsphālanair mamānucarāḥ saṃkrīḍanti sma //
TAkhy, 2, 148.1 cintitaṃ ca mayā yathā //
TAkhy, 2, 150.2 yasyārthāḥ sa pumāṃl loke yasyārthāḥ sa ca paṇḍitaḥ //
TAkhy, 2, 151.1 api ca //
TAkhy, 2, 153.1 tyajanti mitrāṇi dhanair vihīnaṃ putrāś ca dārāś ca suhṛjjanāś ca //
TAkhy, 2, 153.1 tyajanti mitrāṇi dhanair vihīnaṃ putrāś ca dārāś ca suhṛjjanāś ca //
TAkhy, 2, 153.1 tyajanti mitrāṇi dhanair vihīnaṃ putrāś ca dārāś ca suhṛjjanāś ca //
TAkhy, 2, 156.1 daridrasya manuṣyasya prājñasya madhurasya ca /
TAkhy, 2, 157.1 caṇḍālaś ca daridraś ca dvāv etau sadṛśau matau /
TAkhy, 2, 157.1 caṇḍālaś ca daridraś ca dvāv etau sadṛśau matau /
TAkhy, 2, 167.1 vinipatitam āryam api janaṃ dṛṣṭvā dhanyandho mūkaś ca bhavati dhanamadāvalepāt //
TAkhy, 2, 168.1 tathā ca //
TAkhy, 2, 169.1 vilocane cāvikale ca vīkṣate sphuṭā ca vāg asti na cāpabhāṣaṇam /
TAkhy, 2, 169.1 vilocane cāvikale ca vīkṣate sphuṭā ca vāg asti na cāpabhāṣaṇam /
TAkhy, 2, 169.1 vilocane cāvikale ca vīkṣate sphuṭā ca vāg asti na cāpabhāṣaṇam /
TAkhy, 2, 169.1 vilocane cāvikale ca vīkṣate sphuṭā ca vāg asti na cāpabhāṣaṇam /
TAkhy, 2, 172.1 uktaṃ ca //
TAkhy, 2, 177.3 taror apy ūṣarasthasya varaṃ janma na cārthinaḥ //
TAkhy, 2, 180.2 mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram //
TAkhy, 2, 181.1 api ca //
TAkhy, 2, 183.1 api ca //
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
TAkhy, 2, 189.2 varaṃ yuktaṃ maunaṃ na ca vacanam uktaṃ yad anṛtaṃ varaṃ mṛtyuḥ ślāghyo na ca parakalatrābhigamanam /
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
TAkhy, 2, 196.1 api ca /
TAkhy, 2, 198.1 api ca /
TAkhy, 2, 203.1 evaṃ ca sampradhārya gato 'haṃ tam uddeśam //
TAkhy, 2, 205.1 dṛṣṭvā ca māṃ bṛhatsphig laguḍenātāḍayat //
TAkhy, 2, 208.1 paśya cemaṃ tatkālakṛtaṃ śirasi me vraṇam //
TAkhy, 2, 209.1 sādhu cedam ucyate /
TAkhy, 2, 209.3 uttīrṇas tu tato dhanārtham aparāṃ bhūyo viśaty āpadaṃ prāṇānāṃ ca dhanasya sādhanadhiyām anyonyahetuḥ paṇaḥ //
TAkhy, 2, 211.1 suṣṭu cedam ucyate /
TAkhy, 2, 211.3 santoṣaś ca samṛddhiḥ pāṇḍityam avāryavinivṛttiḥ //
TAkhy, 2, 214.1 sarpāḥ pibanti pavanaṃ na ca durbalās te parṇais tṛṇair vanagajā balino bhavanti /
TAkhy, 2, 217.1 tathā ca /
TAkhy, 2, 218.1 santi śākāny araṇyeṣu nadyaś ca vimalodakāḥ /
TAkhy, 2, 221.1 iti ca taṃ mokṣayitvānena laghupatanakenāhaṃ bhavadantikaṃ prāpitaḥ //
TAkhy, 2, 224.1 jātanivedaḥ cāsau deśāntaram agamat //
TAkhy, 2, 225.1 tatra mahatā kleśena varṣatrayābhyantare dīnāraśatam arjitam svadeśaṃ ca prāyāt //
TAkhy, 2, 226.1 ardhapathe sandhyāsamaye prāpte nyagrodhapādam araṇyamadhye samāsāditavān acintayac ca //
TAkhy, 2, 230.1 ardharātre ca kathaṃcit svapna iva paśyati sma dvau puruṣau mahāpramāṇau divyākṛtī krodhasaṃraktanayanau tasyābhyāśam āyātau //
TAkhy, 2, 239.1 ity ākarṇya pratibuddho 'sau yāvat dīnāraśataṃ nāpaśyat viṣaṇṇahṛdayaś cācintayat //
TAkhy, 2, 247.1 tatraiva nīyate yāvad astaṃ gacchati bhānau tam eva nyagrodham āsāditavān acintayac ca //
TAkhy, 2, 266.1 tathā ca /
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 268.1 naivākṛtiḥ phalati naiva guṇā na śauryaṃ vidyā na caiva na ca yatnakṛto viśeṣaḥ /
TAkhy, 2, 269.1 kruddho 'pi kaḥ kasya karoti duḥkhaṃ sukhaṃ ca kaḥ kasya karoti hṛṣṭaḥ /
TAkhy, 2, 270.2 pāṇipādair upetāś ca pareṣāṃ bhṛtyatāṃ gatāḥ //
TAkhy, 2, 275.2 prāptavyāny eva cāpnoti duḥkhāni ca sukhāni ca //
TAkhy, 2, 275.2 prāptavyāny eva cāpnoti duḥkhāni ca sukhāni ca //
TAkhy, 2, 275.2 prāptavyāny eva cāpnoti duḥkhāni ca sukhāni ca //
TAkhy, 2, 303.1 svedoṣṇavāripānādinā ca parikliśyopoṣitaḥ //
TAkhy, 2, 312.1 sa cāha //
TAkhy, 2, 317.1 tathā ca samarthitavān //
TAkhy, 2, 320.1 tathā ca //
TAkhy, 2, 323.1 ūrdhvā āñjasī ceti //
TAkhy, 2, 341.1 asmākaṃ dve gatī ūrdhvā āñjasī ca //
TAkhy, 2, 344.1 āvignahṛdayaś ca kva te gatā iti vilokitavān //
TAkhy, 2, 347.1 tathā ca /
TAkhy, 2, 349.1 tataś ca vyādhair durātmabhir jīvagrāhaṃ gṛhītvā krīḍārthaṃ rājaputrāyopanītaḥ //
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
TAkhy, 2, 351.1 māṃ cādareṇāṅgodvartanasnānabhojanadhūpālaṅkāravāsoviśeṣair bhojanaprakāraiś cāsaṃbhāvyaiḥ snigdhadravapeśalaiḥ sakhaṇḍaguḍadāḍimacāturjātakavimiśrair anyaiś ca bhojyair atarpayat //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
TAkhy, 2, 352.1 athāntaḥpurikājanasya rājakumārāṇāṃ ca hastāddhastaṃ ca kautukaparatayā grīvānayanakaracaraṇakarṇāvakarṣaṇaiḥ parasparerṣyābhī rājāṅganābhiḥ sammānaparamparatayā kleśito 'ham //
TAkhy, 2, 353.1 cintitaṃ ca mayā //
TAkhy, 2, 357.1 nivṛttakautukānāṃ ca kadācid vivikte vartamāne rājaputraśayanādhastān mayā prāvṛṭsamaye meghaśabdaśravaṇotkaṇṭhitahṛdayena svayūthacyutena svayūthyān anusmṛtyābhihitam //
TAkhy, 2, 362.1 ahaṃ ca lubdhakair mānuṣīṃ vācaṃ śikṣita āsam //
TAkhy, 2, 363.1 dṛṣṭvā ca māṃ mānuṣeṇevānena mṛgenābhihitam vinaṣṭo 'smīti matvā paramāvegaṃ gataḥ //
TAkhy, 2, 366.1 tatas sarvābhiṣagbhūtatantrikān mahatyā arthamātrayā jvaraparītaḥ prārthitavān evaṃ cābravīt //
TAkhy, 2, 378.1 prāyeṇa pakṣiṇaḥ paśavaś ca bhayāhāramaithunamātravedino bhavanti ity adhigatam eva devena //
TAkhy, 2, 380.1 tathā ca /
TAkhy, 2, 380.2 yādṛśaiḥ saṃnivasate yādṛśāṃś copasevate /
TAkhy, 2, 380.3 yādṛg icchec ca bhavituṃ tādṛg bhavati pūruṣaḥ //
TAkhy, 2, 381.2 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
TAkhy, 2, 381.2 samaiś ca samatām eti viśiṣṭaiś ca viśiṣṭatām //
TAkhy, 2, 382.1 tat deva manuṣyasamparkāt priyakajātivaśāc ca mānuṣīṃ vācaṃ dadātīti saṃmānitaḥ //
TAkhy, 2, 383.1 tathā ca /
TAkhy, 2, 386.1 api ca /
TAkhy, 2, 387.1 tathā ca /
TAkhy, 2, 387.2 śaṅkhaḥ kadalyāṃ kadalī ca bheryāṃ tasyāṃ ca bheryāṃ sumahad vimānam /
TAkhy, 2, 387.2 śaṅkhaḥ kadalyāṃ kadalī ca bheryāṃ tasyāṃ ca bheryāṃ sumahad vimānam /
TAkhy, 2, 390.1 tac ca śrutvāpagatavikāro rājaputraḥ pūrvaprakṛtim āpannaḥ //
TAkhy, 2, 392.1 māṃ cāpanīyābhyajya prabhūtenāmbhasā prakṣālitaśarīraṃ kṛtvārakṣipuruṣādhiṣṭhitaṃ tatraiva vane pratimuktavān //