Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 2, 24.2 vādasaṃkramaṇāj jñeyo hīnavādī sa vai naraḥ //
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
NāSmṛ, 2, 1, 31.1 garbhasthaiḥ sadṛśo jñeya ā varṣād aṣṭamācchiśuḥ /
NāSmṛ, 2, 1, 31.2 bāla ā ṣoḍaśāj jñeyaḥ pogaṇḍaś cāpi śabdyate //
NāSmṛ, 2, 1, 37.2 rāgadveṣaparītāś ca jñeyās tv aprakṛtiṃ gatāḥ //
NāSmṛ, 2, 1, 40.1 tat punas trividhaṃ jñeyaṃ śuklaṃ śabalam eva ca /
NāSmṛ, 2, 1, 48.1 vaiśeṣikaṃ dhanaṃ jñeyaṃ brāhmaṇasya trilakṣaṇam /
NāSmṛ, 2, 1, 50.1 vaiśeṣikaṃ dhanaṃ jñeyaṃ vaiśyasyāpi trilakṣaṇam /
NāSmṛ, 2, 1, 67.2 pūrvaṃ pūrvaṃ guru jñeyaṃ bhuktir ebhyo garīyasī //
NāSmṛ, 2, 1, 95.2 vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca //
NāSmṛ, 2, 1, 115.1 lekhyaṃ tu dvividhaṃ jñeyaṃ svahastānyakṛtaṃ tathā /
NāSmṛ, 2, 1, 149.2 jānatā cātmanā lekhyaṃ ajānānastu lekhayet //
NāSmṛ, 2, 1, 149.2 jānatā cātmanā lekhyaṃ ajānānastu lekhayet //
NāSmṛ, 2, 1, 155.1 ulkāhasto 'gnido jñeyaḥ śastrapāṇis tu ghātakaḥ /
NāSmṛ, 2, 1, 201.1 jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān /
NāSmṛ, 2, 1, 201.1 jñātvaitān anṛte doṣāñ jñātvā satye ca sadguṇān /
NāSmṛ, 2, 5, 5.1 karmāpi dvividhaṃ jñeyam aśubhaṃ śubham eva ca /
NāSmṛ, 2, 5, 20.1 bhṛtakas trividho jñeya uttamo madhyamo 'dhamaḥ /
NāSmṛ, 2, 5, 22.2 so 'dhikarmakaro jñeyaḥ sa ca kauṭumbikaḥ smṛtaḥ //
NāSmṛ, 2, 9, 11.2 śatam aṣṭapalaṃ jñeyaṃ kṣayaḥ syāt trapusīsayoḥ //
NāSmṛ, 2, 9, 16.2 vṛddhikṣayau tu jānīyāt paṇyānām āgamaṃ tathā //
NāSmṛ, 2, 11, 15.1 setus tu dvividho jñeyaḥ kheyo bandhyas tathaiva ca /
NāSmṛ, 2, 12, 6.2 vaiśyāyā dvau patī jñeyāv eko 'nyaḥ kṣatriyāpatiḥ //
NāSmṛ, 2, 12, 42.2 vivāhas tv āsuro jñeyaḥ śulkasaṃvyavahārataḥ //
NāSmṛ, 2, 12, 103.2 prātilomyena yaj janma sa jñeyo varṇasaṃkaraḥ //
NāSmṛ, 2, 12, 107.2 ānulomyena tatraiko dvau jñeyau pratilomataḥ //
NāSmṛ, 2, 12, 108.2 prātilomyena yatraiko dvau jñeyau cānulomajau //
NāSmṛ, 2, 13, 16.2 teṣāṃ voḍhāpitā jñeyas te ca bhāgaharāḥ smṛtāḥ //
NāSmṛ, 2, 13, 38.2 vibhaktānāṃ pṛthag jñeyāḥ pākadharmāgamavyayāḥ //
NāSmṛ, 2, 14, 2.1 tat punas trividhaṃ jñeyaṃ prathamaṃ madhyamaṃ tathā /
NāSmṛ, 2, 14, 6.2 madhyamasya tu śāstrajñair jñeyaḥ pañcaśatāvaraḥ //
NāSmṛ, 2, 14, 10.2 dhṛtadaṇḍo 'py asaṃbhojyo jñeya uttamasāhase //
NāSmṛ, 2, 15/16, 3.1 sākṣepaṃ niṣṭhuraṃ jñeyam aślīlaṃ nyaṅgasaṃyutam /
NāSmṛ, 2, 18, 1.1 prakīrṇake punar jñeyā vyavahārā nṛpāśrayāḥ /
NāSmṛ, 2, 19, 1.1 dvividhās taskarā jñeyāḥ paradravyāpahāriṇaḥ /
NāSmṛ, 2, 19, 3.2 ity evamādayo jñeyāḥ prakāśalokavañcakāḥ //
NāSmṛ, 2, 19, 5.2 ity evamādayo jñeyā aprakāśāś ca taskarāḥ //
NāSmṛ, 2, 19, 38.1 sahasraṃ tūttamo jñeyaḥ paraḥ pañcaśatāvaraḥ /
NāSmṛ, 2, 19, 66.1 māṣo viṃśatibhāgas tu jñeyaḥ kārṣāpaṇasya tu /
NāSmṛ, 2, 19, 68.1 kārṣāpaṇo 'ṇḍikā jñeyāś catasras tās tu dhānakaḥ /
NāSmṛ, 2, 20, 5.2 divyaḥ pañcavidho jñeya ity āha bhagavān manuḥ //
NāSmṛ, 2, 20, 13.3 tvam eva dhaṭa jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 23.2 yathāvad eva jānīṣe na vidur yāni mānuṣāḥ //
NāSmṛ, 2, 20, 39.2 viśuddham iti taṃ jñātvā rājā satkṛtya mokṣayet //