Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 1, 7.1 bhavadbhiḥ śucibhirbhūtvā tathāvahitamānasaiḥ /
NāṭŚ, 1, 11.2 krīḍanīyakamicchāmo dṛśyaṃ śravyaṃ ca yadbhavet //
NāṭŚ, 1, 14.4 bhaviṣyataśca lokasya sarvakarmānudarśakam //
NāṭŚ, 1, 21.2 prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham //
NāṭŚ, 1, 24.2 tvaṃ putraśatasaṃyuktaḥ prayoktāsya bhavānagha //
NāṭŚ, 1, 64.2 abhavankṣubhitāḥ sarve daityā ye tatra saṃgatāḥ //
NāṭŚ, 1, 73.2 tasmājjarjara eveti nāmato 'yaṃ bhaviṣyati //
NāṭŚ, 1, 75.2 rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ //
NāṭŚ, 1, 75.2 rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ //
NāṭŚ, 1, 98.2 etānyevādhidaivāni bhaviṣyantītyuvāca saḥ //
NāṭŚ, 1, 106.1 bhavatāṃ devatānāṃ ca śubhāśubhavikalpakaḥ /
NāṭŚ, 1, 107.1 naikāntato 'tra bhavatāṃ devānāṃ cānubhāvanam /
NāṭŚ, 1, 114.2 sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati /
NāṭŚ, 1, 114.4 viśrāntijananaṃ kāle nāṭyametadbhaviṣyati //
NāṭŚ, 1, 115.2 lokopadeśajananaṃ nāṭyametadbhaviṣyati //
NāṭŚ, 1, 117.2 saptadvīpānukaraṇaṃ nāṭyametadbhaviṣyati //
NāṭŚ, 1, 120.2 vinodakaraṇaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 1, 120.4 vinodajananaṃ loke nāṭyametadbhaviṣyati /
NāṭŚ, 2, 2.2 bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani //
NāṭŚ, 2, 11.1 devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet /
NāṭŚ, 2, 11.1 devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet /
NāṭŚ, 2, 12.2 tatra pāṭhyaṃ ca geyaṃ ca sukhaśrāvyataraṃ bhavet //
NāṭŚ, 2, 17.2 vālāstvaṣṭau bhavellikṣā yūkā likṣāṣṭakaṃ bhavet //
NāṭŚ, 2, 17.2 vālāstvaṣṭau bhavellikṣā yūkā likṣāṣṭakaṃ bhavet //
NāṭŚ, 2, 19.1 caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ /
NāṭŚ, 2, 20.2 dvātriṃśataṃ ca vistārānmartyānāṃ yo bhavediha //
NāṭŚ, 2, 24.2 yāvatpāṭhyaṃ ca geyaṃ ca tatra śravyataraṃ bhavet //
NāṭŚ, 2, 28.1 samā sthirā tu kaṭhinā kṛṣṇā gaurī ca yā bhavet /
NāṭŚ, 2, 33.1 ardhacchinne bhavetsūtre svāmino maraṇaṃ dhruvam /
NāṭŚ, 2, 34.2 hastātprabhraṣṭayā vāpi kaścittvapacayo bhavet //
NāṭŚ, 2, 38.1 pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu /
NāṭŚ, 2, 38.1 pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu /
NāṭŚ, 2, 61.1 kampane paracakrāttu bhayaṃ bhavati dāruṇam /
NāṭŚ, 2, 66.1 jayāvaho narendrasya tathā tvamacalo bhava /
NāṭŚ, 2, 78.2 pravālamuttare caiva madhye tu kanakaṃ bhavet //
NāṭŚ, 2, 86.1 gambhīrasvaratā yena kutapasya bhaviṣyati /
NāṭŚ, 2, 100.2 dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam //
NāṭŚ, 2, 105.1 evametena vidhinā caturaśraṃ gṛhaṃ bhavet /
NāṭŚ, 3, 3.2 trirātropoṣito bhūtvā nāṭyācāryo 'hatāmbaraḥ //
NāṭŚ, 3, 19.2 raktāḥ sumanasaścaiva yacca raktaṃ phalaṃ bhavet //
NāṭŚ, 3, 82.2 nityaṃ sarve 'pi pāntu tvāṃ surārthe ca śivo bhava //
NāṭŚ, 3, 87.2 yadvo janma guṇopetaṃ tadvo bhavatu nityaśaḥ //
NāṭŚ, 3, 88.1 evamuktvā tato vākyaṃ nṛpatairbhūtaye budhaḥ /
NāṭŚ, 3, 89.2 pāntu vo mātaraḥ saumyāḥ siddhidāśca bhavantu vaḥ //
NāṭŚ, 3, 91.1 abhinne tu bhavetkumbhe svāminaḥ śatruto bhayam /
NāṭŚ, 3, 103.2 mantrahīno yathā hotā prāyaścittī bhavettu saḥ //
NāṭŚ, 4, 8.2 tato māmāha bhagavān sajjo bhava mahāmate //
NāṭŚ, 4, 16.1 ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati /
NāṭŚ, 4, 30.2 hastapādasamāyogo nṛtyasya karaṇaṃ bhavet //
NāṭŚ, 4, 31.1 dve nṛttakaraṇe caiva bhavato nṛttamātṛkā /
NāṭŚ, 4, 32.1 tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet /
NāṭŚ, 4, 58.1 caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ /
NāṭŚ, 4, 60.1 sā mātṛketi vijñeyā tadyogātkaraṇaṃ bhavet /
NāṭŚ, 4, 61.1 samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet /
NāṭŚ, 4, 62.1 tathā ca saṃnataṃ pārśvaṃ talapuṣpapuṭaṃ bhavet /
NāṭŚ, 4, 65.1 vāmahastaśca vakṣaḥstho 'pyapaviddhaṃ tu tadbhavet /
NāṭŚ, 4, 66.1 dehaḥ svābhāviko yatra bhavetsamanakhaṃ tu tat /
NāṭŚ, 4, 71.1 nikuñcitārdhayogena bhavedardhanikuṭṭakam /
NāṭŚ, 4, 72.1 punaḥpunaśca karaṇaṃ kaṭicchinnaṃ tu tadbhavet /
NāṭŚ, 4, 73.1 saṃnataṃ yatra pārśvaṃ ca tadbhaved ardharecitam /
NāṭŚ, 4, 75.2 hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā //
NāṭŚ, 4, 77.1 apakrāntārdhasūcibhyāṃ tatpṛṣṭhasvastikaṃ bhavet /
NāṭŚ, 4, 77.2 pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet //
NāṭŚ, 4, 80.2 hasto hṛdi bhavedvāmaḥ savyaścākṣiptarecitaḥ //
NāṭŚ, 4, 85.1 kaṭijānuvivartācca bhujaṅgatrāsitaṃ bhavet /
NāṭŚ, 4, 90.1 dolā caiva bhavedvāmas tadrecitanikuṭṭitam /
NāṭŚ, 4, 91.2 apaviddho bhaveddhastaḥ sūcīpādastathaiva ca //
NāṭŚ, 4, 92.1 tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet /
NāṭŚ, 4, 93.2 karihasto bhavedvāmo dakṣiṇaśca vivartitaḥ //
NāṭŚ, 4, 98.1 vaiśākhasthānakenaitad bhaved vaiśākharecitam /
NāṭŚ, 4, 101.1 latākhyaśca karo vāmo bhujaṅgāñcitakaṃ bhavet /
NāṭŚ, 4, 105.1 latākhyaśca karo vāmas tal latāvṛścikaṃ bhavet /
NāṭŚ, 4, 106.1 vaiśākhasthānakeneha tacchinnaṃ karaṇaṃ bhavet /
NāṭŚ, 4, 129.1 dolāpādastathā caiva gajakrīḍitakaṃ bhavet /
NāṭŚ, 4, 131.1 samunnataṃ śiraścaiva garuḍaplutakaṃ bhavet /
NāṭŚ, 4, 141.1 tathā trikaṃ vivṛttaṃ ca mayūralalitaṃ bhavet /
NāṭŚ, 4, 146.1 baddhā cārī tathā caiva nitambe karaṇe bhavet /
NāṭŚ, 4, 147.1 recitau ghūrṇitau vāpi skhalitaṃ karaṇaṃ bhavet /
NāṭŚ, 4, 153.1 ānataṃ ca tathā gātraṃ tathopasṛtakaṃ bhavet /
NāṭŚ, 4, 155.1 talāgrasaṃsthitaḥ pādo janite karaṇe bhavet /
NāṭŚ, 4, 157.2 talasañcarapādābhyāmutplutya patanaṃ bhavet //
NāṭŚ, 4, 159.1 jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet /
NāṭŚ, 4, 163.1 vakṣaḥsthaśca karo vāmo viṣkambhe karaṇe bhavet /
NāṭŚ, 4, 170.1 pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet /
NāṭŚ, 4, 172.1 caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ /
NāṭŚ, 4, 177.1 sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ /
NāṭŚ, 6, 13.1 sthāpito 'rtho bhavedyatra samāsenārthasūcakaḥ /
NāṭŚ, 6, 32.15 atrānuvaṃśyau ślokau bhavataḥ /
NāṭŚ, 6, 64.19 atrānuvaṃśye ārye bhavataḥ /